________________
१९० न्यायविनिश्चयधिवरणे
[ २१६६-६७ विशेषात् । अन्यथा तेषामहेतुकरवेन नित्यत्वपसङ्गात् । अग्नि प्रत्येव तेषामहेतुकर न हेल्वन्तरमपीति चेत् : न तहिं तेषां धूमरूपत्वं सामय्यन्तरादुरपत्तेः पदार्थान्तरवत् । हेवन्तरमप्यनलादिसामग्यन्तर्गतमेवेति चेत्, सिद्धमनलं अत्यपि तेषां कार्यरवमिति कथन ततस्तत्र सन्नियमः ? तथाप्यभाये न तन्निर्णयातन्निर्णयः सत्यपि तस्मिन् तदभावात् । विशिष्टस्यैव तस्य निर्णयान्निर्णयत५ स्तन्नियमस्य न तन्मात्रस्येति चेत् ; ननु विशेषोऽपि तस्य सन्नियम एवं नापरस्तस्येतरत्रापि सम्भवात् । तथा च निर्णयेपि तन्नियमस्य तद्विशिष्टतया कार्यनिर्णयस्ततोऽपि तन्नियमस्येति परस्पराश्रयणं नाम प्रतिषेधमनुपतति । अन्यतस्तन्निर्णय वा तावता गमकत्वाद् व्यर्थे तदर्थ कार्यत्वकल्पनम् । तथा तत्स्वामान्यकरुपनम् । ततो हि गमको प्रअन्नजन्यत्वं प्रत्यनित्यत्वस्यापि तद्भवेत, तन्मात्रानुवन्धिनस्तस्य घटादौ प्रतिपत्तेः, सदनुबन्धिन्येव साध्यश्रमें कृतकवादेरपि हेतुत्वस्य परिष्टत्यात् । तस्य तदनुवन्धित्वमेव नास्ति विद्युदादौ सत्यपि तस्मिन्नभावादिति चेत; तदा अनित्यत्वमपि वञ्चित् कृतकत्यादौ सत्यपि तथा न भवेत् । भवत्येव तथा दर्शनादित्यपि न युक्तम् ; घटादिभाविनस्तस्य प्रयत्नजन्यस्वेन व्यभिचारात, सर्वत्र भाविनश्च तस्यार्वान्दर्शिष्वभावात् । तथापि कथमदृष्टस्तद्भाचः कचित् कल्प्यत इति चेत्; न कल्प्यते किन्तु संशय्यते तज्जातीये प्रयत्नजन्यत्ने
दर्शनात् । अथ तादृशस्तस्य नियमोऽस्ति यत् सति तस्मिन् भवत्येवेति ततो न संशयस्तोनि चेत; १५ सोऽपि कुतः तदनुबन्धादिति चेत् ? न; अन्योऽन्यसंश्रयात्-ततो नियमो नियमाञ्च स इति । अन्यतो
नियमनिर्णये वा 'तारता' इत्यादे॰षात् । तन्न तदुत्पत्यादिनिर्णयाद हेतुः पृथगविनाभायनिश्चय!देव तदुपपत्तेः । तदेवं कार्यादावन्यथानुपपन्नत्यादेव हेतुल्वमवस्थाप्य अनुपलम्भेऽपि तत एव तदव स्थापयन्नाह
यथा कार्य स्वभावो वाप्यन्यथाझ्यसम्भवः ।१६६।।
हेतुश्चानुपलम्भोऽयं नर्थवेत्यनुगम्यताम् । इति ।
कार्य धूमादिः स्वभावः कृत्तकस्वादिः 'वा' इति समुचये। यथा येनोक्तन्यायप्रकारेण अन्यथाशयसम्भवः साध्याभावेनाशकनीयात्मलाभो हेतुर्न तदुत्पत्त्यादिप्रतिबन्धात् तथैवानुपलम्भोऽपि चशब्दस्य अपिशब्दार्थस्यात्र सम्बन्धात् । अयं प्रसिद्धो हेतुरित्यनुगम्यताम्
अन्यथाशयसम्भव एवेति । तथा च दृश्यविशेषणस्येवेतरस्यापि तादृशस्य गमकत्वमिति मन्यते । २५ युक्तं चैतत् कथमन्यथा चिद्विज्ञानादिनिरोधलक्षणस्य मरणस्य ततः प्रतिपतिः । न हि विज्ञाना
देश्यस्वम् ; दर्शन प्रत्यय साकल्येऽपि स्वभावविशेषस्याभावात्, तदुभयरूपत्वाच्च दृश्यत्वस्य ! अस्त्येव स्वशरीरे तत्तस्येति चेतः किं पुनः शरीरान्तरे तन्निधेयो मरणम् ? तथा चेत्, न; सर्वदा तमसात् । तज्जातीयत्वात्तदन्तरगतमग्नि दृश्यमेवेति चेत्; किमिदानीमदृश्यं नाम यत्रानुपलम्भात संशयः स्यात् ?
१ अपरस्येतर-ता०।२-ये हि त-आ०,ब,प० । ३ - येन ता- आर०प०१४ तदनुसम्धिव श्रा०, ब०.५०।५-यत्वे तु आध, वन, प०।६-यः सा -तार |७ -तदनन्तरगतम-श्रा, चल, प.शरोरान्तरगतमपि ।