SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २५५] २ अनुमानप्रस्तावा १७५ निवृत्तिः, अनुपलब्धिर्षा भवेत् ? निवृत्यापि साध्यामावस्य निवर्तने व्यों हेतुः, तावता साध्यसिद्धेः, अभावनिवर्तनस्य भावविधानरूपत्वात् । अनिवर्तने तु न तन्निवृत्रिः तलक्षणे तदनिवर्तनात् तस्प्रवृत्तिवत् । तन्न तम्य निवृत्तिरबाधितत्वम् । अनुपलब्धिस्तदिति चेत्: ततोऽपि यदि बाधकस्य निवृत्तिप्रसङ्गः पूर्ववत् | संगोता सिद्धः सत्यापि मापने देखायोगः, गंशसे शिष्य तस्य भावात्, अन्यथा तदसम्भवात् । तन्न तदनुपलब्धिरप्य यात्रितत्वं तद्रूपम् । तदुपलब्धावप्येचं ५ तपयोगस्यानिवारणात् बाधोपगमस्येतरत्राप्यविशेषादिति चेत् : कथमेवमविनाभावोऽपि हेतुलक्षणमा ? कथं च न स्यात् । उच्यते-स हि तावन्न साध्याननुपातिनो निश्चयस्य विषयः; तदपेक्षयात् । तदनुपातित्वे तु निश्चयस्य व्यों हेतुस्तत एव साध्यसिद्धः । स्यादयं प्रसको यदि धर्मिण्येव तनिश्चयो न चैवं दृष्टान्ते तदुपगमादिति चेत्, धर्मिण्येव कुतो न तन्निश्चयः । तत्र साध्याभावेऽषि हेतुसम्भवात; न तर्हि तत्र ततः साध्यसिद्धिः, 'सत्यपि साध्ये शक्यभावादिति चेत्, १० कथं तहदिमटेनोक्तम्-"तस्मात् स्वसाध्यप्रतिबन्धाद्धेतुस्तेन व्यासः सिद्ध यति, सच विपर्यये बाधकप्रमाणत्या साध्यधर्मिण्यपि सिद्धधतीति न किञ्चिदन्यत्रानुवृत्यपेक्षया ।" [ हेतुबि० टी० पृ०२५ ] इति ! सत्यामपि तत्र तन्निश्चयेन साध्यसिद्धौ न भवत्येव हेतोः प्रयोगः । समारोपव्यवच्छेदार्थ इति चेत्: न; निश्चिते समारोपाभावात, अन्यथा बाधाविरहनिर्णयादपि तसिद्धी तदर्थ एव तस्मयोगः स्यादिति ने युक्तमेतत् हेतुबिन्दाबुक्तम्- 'तत्किमिदानी हेतोः सामर्थ्यम- १५ बाधयंत्र साध्यसिद्धेः ।। [ हेतुबि० पृ०२०८ ] इति । तस्मादबाधितविषयत्वमपि रूपमेव हेतौरविनाभाववत् । तदभावे को दोषी येन तदपि तस्य रूपं परिकल्प्येत ? बाधितविषयस्यापि हेतुत्यं प्रसज्येतेति चेत्, न; सत्यविनाभावे तद्विषयत्वस्यैवासम्भवात् । सम्भवे तेन साध्यस्य निषेधोऽपि विधिश्चाविनाभावेनेति दुस्तरमेव दौथ्य तस्यापद्यतेति चेत्, उच्यते-पक्षधर्मस्वादेरप्यभावे किं भवेत् यतस्तस्य तद्रूपत्वकपनम् ! अपक्षधर्मत्वादेरपि हेतुत्वं प्राप्नोतीति चेत्, न; असत्यविनाभावे २० तदसम्भवात् । सत्येवेति चेत्, तथापि कथं तस्याहेतुत्वम् ! त्रैरूप्याभावादिति चेत्, तदेव द्रौस्थ्यं तत्राप्यापतितं तदभावादहेतुत्वम् अविनाभावाच विपर्यय इति । अविनाभायोऽपि तदभावे नास्त्येव तस्य तत्रैव नियमादिति चेत; न; तस्य निषेधात् । ततो न त्रैरूप्यस्यापि कल्पनमर्थवत् व्यवच्छेचाभावात् । सम्भवमात्रेण तु कल्पनम्' अबाधि [त] विषयत्वेऽपि, सर्वत्र सम्भवेन ततस्तस्य विशेषाच । एवमसत्प्रतिपक्षत्वमपि रूपान्तरम् । किं पुनरिंदमसत्प्रतिपक्षत्वम् ! असम्भवस्पतिहेतुत्वमिति चेत; कुतस्तन्निश्चयः १ प्रतिहेतोरदर्शनात; न; दर्शनेन भावस्यान्याती अवर्शनादभावनिश्चयस्थानुपपत्तेः । न च दृष्टप्रतिहेतु सदृशे ततस्तन्निश्चयः, संशयस्यैव सम्भवात्-तत्रेवात्रापि किं भवति प्रतिहेतुः किं वा न वेति । तद्विलक्षण इति चेत्, तदेव तहिं बैलमण्यं स्वलक्षणमस्तु हेतोः, तत - --.. ... १ तस्यापि आब,प० । २-मर्चतेनी-१०,०,५०1३-ममाधवि- श्रा०प०प० ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy