________________
१७८ न्याययिनिश्चयविसरणे
[ २।१५५ नुपपन्नत्वं गमकत्वनिवन्धनमत्रान्यत्र च । ततो युक्तं तत्रेत्यादि । ननु यत्र सम्भवस्तन तदपि लक्षणमेव, तत्सहितस्यैवान्यथानुपपन्नत्वस्यापि गमकत्वादिति चेत्, न, सम्भवमात्रेण तल्लक्षणत्वे घमादौ पाण्डिमादेरपि तत्मसात् । तस्याऽहेतावपि भावान्नेति चेत्, समानं पक्षधर्मवाढावपि,
हेत्वाभासेषु तस्यापि भावात् । समुदितमेव तत्तस्य लक्षणं तच्च नान्यत्रेति चेत्, न; असर्वज्ञसाधने ५ वचनादौ तस्यापि भावात् । निश्चितान्दयव्यतिरेको न तत्रंति चेत्, न; कृतकवादावपि तदभावस्य
निोदनात । तर, मानेग नग तलमागला ! अथवा, 'येणा इत्यत्र इतिशब्दो द्रष्टव्यः, प्रयेणेति किं कस्मात् ! 'चतुष्टयाविरूपेण हेतुः' इति वक्तव्यं रूपान्तरस्यापि भावादिति भावः । तसावत् ममममन्यमानुपपन्नत्वम् । न च तत्रैरूप्यमेवः तदभावेऽप्युक्तषु हेतुषु मावात् तद्भावेऽपि वचना
दावभावात् । तथा शातत्वमपि । नमज्ञातस्य गमकत्वम्, अतिप्रसङ्गात् । ज्ञातत्वं नाम ज्ञानमेव १० जातव्यव्यवहारस्य तन्निबन्धनत्वात् तत्कथं हेतो रूपम् अर्थान्तरत्वादिति चेत् ! न; ज्ञान प्रति
कर्मभायस्य सत्त्वात् । तदवि कथं रूपान्तरं भैरूप्याव्यतिरेकादिति चेत् । न; अज्ञातव्यावृत्ति रूपतया तंदन्यव्यावृमिरूपात् ततस्तस्य व्यतिरेकात् । यदि च ततस्तस्याव्यतिरेकात् न रूपान्तरत्वम् । अन्वयव्यतिरेकयोरपि परस्परतो न भवेत् तदविशेषात् । व्यतिरेक एवं तयोः', भावाभावरूपत्वात्
सपक्षे भावो अन्वयो विपक्षे चाभायो व्यतिरेक इति चेत्, कथमेवमितरवचनादितरस्यापि प्रति१५ पत्तिः । नियमवतस्तद्वचनस्य तथा सामर्थ्यात, नियमवत् खलु तद्वचनं सपक्ष एवास्ति विपक्ष च
नास्स्येवेति, तस्य तादृशी शक्तिर्यवेकमप्युभयं गमयतीति चेत्, कथं पुनर्वस्तुन्यसतो नियमस्य तेनाभिधानम् ! तथा स्वरूपस्याप्यसत एव तत्प्रसमात । तथा च न तस्यापि लिकरूपत्वम्, असतस्तदनुपपत्तेरित्येकं पक्षधर्मत्यमेव तदूपमवशिष्येत । ततः स्वरूपवत् सप्त एव तस्याप्यभिधानमिति कथान
परस्पर तयोरव्यतिरेकः ! नियमवतोऽन्वयस्यैव व्यतिरेकत्वाद् व्यतिरेकस्यैव चान्वयत्वात् । भवतु २० नियमवत इतरस्याव्यतिरेकादरूपान्तरत्वं न केवलादिति चेत्, न केवलस्येतरस्य चालिङ्गल
क्षणत्वात् । व्यतिरेकोऽपि तद्वत इतरस्यास्त्येव विधिनिषेधरूपतयेति चेत्, युक्तमत्र ज्ञातत्वस्यापि त्रैरूप्याद व्यतिरेक: तद्विलक्षणव्यावृत्तिरूपस्वात् । तथापि तद्वचनातेच तदवगम्यते ज्ञातस्यैव तम्य तल्लक्षणस्वात; अज्ञातस्य गमावायोगात् । अतो [5] रूपान्तरं तदित्यपि न सङ्गतम्अन्वयादरपि
तत्त्वापत्तः। अन्यतरवचनाभिधेकत्वस्य स्वयमेवोपगमात् । पक्षधर्मस्वादित्रयस्य वा परस्परं तस्यापि २१ कृतमनित्यं प्रयत्नान्तरीयमनियमिति हेतुवचनादेवाधिगतेः, हेतोर्चिना तेनासम्भयात् । अत एपोक्तम्
"विदुषां वाच्यो हेतुरेय हि केवलः ।" [प्र. वा० ३ । २६ ॥ इति । अशक्तितः तद् चनात; तदनवगच्छन्तां पृथगेय तस्याभिधानाद्रूपान्तरमेव ततस्तदिति चेत्, न; ज्ञातत्वेऽप्येव तत्त्वोपपत्तेः । अतो रूपान्तरमेव तद्वक्तव्यम् ।
एवमबाधितविषयत्वमपि, तदन्यस्यागमकत्वात् । नन्वबाधितत्वं नाम बाधकस्य
१ पक्षधर्मत्वादिकमपि । २ - भा-आ०,ब०,प० 1 ३ सातत्वात् । ४ "अत्र त्रैरूपध्यावृत्तिरूपात्" -ताटि०।५ रूप्यात् । ६ अन्वयम्यतिरेकयो। ७ उत्तरमत्र आ०,१०,५०1८-शातल्या -आग, 40, प० । अरूपारतरत्वम् ।