________________
न्यायधिनिश्चयविवरणे
[१३०-३१ एवश्च सर्ववक्तृणां न शन्दः कश्रिदर्थवान् ।"
[ मी० श्लो० शब्दनि० २६०-६३ ] इति तदप्यत्र समानम् । तथाहि -
वर्णवान् कतरो नादः श्रोतुर्वक्त्रा निवेद्यताम् । यदपूर्वोद्भवं नादं नासौ शक्नोति भाषितुम् ॥१३७२।। न तावद्वर्णवन्तं स ब्रवीति सदृशं वदेत् । न वर्णवत्समो नादः 'श्रोतुस्तत्रोपपद्यते ॥१३७३॥ वर्णवद्महणाभावान्न चासौ वर्णवान् स्वयम् । 'वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते ॥१३७४||
एवञ्च सर्ववक्तृणां न नादः कोऽपि वर्णवान् । इति कृतं प्रसङ्गेन । साम्प्रतमुक्तार्थस्मरणार्थम् 'सहशासशात्माना इत्यादि व्याचक्षाण आह-: नानेकत्र न बैंकर वृत्तिः सामान्य लक्षणम् ॥३०॥ इति ।
अनेकन्न अनेकस्मिन् खण्डादौ वृत्तिः वर्तनं समवायो न सामान्यस्य गोखादे१५ लेक्षणम् । न च नापि । एकत्र एकस्मिन्निति । अत्र हेतुमाह
अतिप्रसङ्गतः [तत्वादन्यत्रापि समानतः] । इति ।
कार्यद्रव्यसैयोगादेरनेकवृत्तित्वेन कर्मणश्चैकक्तित्वेन सामान्यरूपत्वापत्तेरिति दोषात, भीमांसक प्रत्यनेकवृत्तेरसम्भवाश्च । तदाह-'तक्वात्' इति तर सामान्यस्य व्यक्तिभ्योऽनन्तरत्वं ततः, न तस्यानेकत्र वृत्तिस्ततश्च न तलक्षणम् । तथा हि--
व्यक्तिवत्तदभिन्नस्य 'तस्यानेकत्र वर्त्तनम् । कथं स्यादन्यथा तस्य तदभेदः कथं भवेत् ।।१३७५|| सामान्य तद्विशेषेभ्यो भिन्नाभिन्न मतं यदि । कथं सावयवं न स्याद्येनेदमभिलप्यते ॥१३७६|| "कालावयवशो वृतिः प्रष्टुजातौ न युज्यते । नहि भागविनिर्मुक्ते कात्यावयवकल्पनम् ॥ १३७७॥ इति । दृश्यादृश्यात्मकन्च स्याद् भिन्नाभिन्नात्म तबदि । तथा सत्यन्तरालेषु नाग्रहात्तन्निषेधनम् ॥१३७८॥
व्यक्तिष्वेव च सामान्यं नान्तरा गृह्यते यतः।"
इति सर्वत्र तवृत्तेः प्रागेवोत्तरमीरितम् ॥ १३७९ ॥ १ श्रोतुस्मोप- भा०, ५०, प० । २ -वक्तश्रो- मा., प०.२० । ३ -पत्रतिव्याप्ते मीभा०, ०,१०। ४ सामान्यस्य। ५ मी० श्लोपन श्लो० ३३ । ६ मी० श्लो. माकृतिक श्लो० २५॥