________________
०३२]
२ अनुमानप्रस्तावः
सम्बन्धकथनेऽप्यस्य स्यादेषैव निराक्रिया । नर्तमानेषु नाख्यानस्य हि सम्भवः ||६||
[ मी० श्लो० शब्द नि० श्लो० २५४-५९ ] इति चेत न, शब्दस्योच्चारणानन्तरनाशेऽपि सङ्कलनबुद्धयवस्थापितत्वेन तत्र सम्बन्धकरणतत्कथनयोरुपपत्तेरभिहितत्वात् ।
यत्क्तम् --- 'देशाकालादिभिमानम्' इत्यादि, तदपि न समीचीनम् ; वक्तुमुखनिष्कान्त स्यैव शब्दपर्यायिणः पुद्गलस्कन्धस्यानेकवार का रेण प्रतिश्रोतृ श्रोत्रप्रदेश प्रवेशाद् देवदत्तस्यायं शब्व इति प्रतीतेरस्खलनात् । उच्चारणानन्तर विनाशस्यापि तत्प्रवेशानन्तरभङ्गाभिप्रायेणैवाभिधानात् । कथशैवं ध्वनीनामपि वर्णसम्बन्धो यतस्तदभिव्यक्तये तदुपादानं क्रियेत ? शक्यं हि वक्तुभूसम्बन्धकरणे युक्तिस्तदुक्तमिति कथ्यते ।
ध्वन्यनित्यत्वपक्षे ऽपि विशेषेण सं दुष्करः ॥ १३६६॥ ध्वनिं तावदनुत्साद्य सम्बन्ध करणं कुतः । न चोदितनष्टस्त्र सम्बन्धन प्रयोजनम् ॥ १३६७॥ तेनासम्बद्धय नष्टत्वात् पूर्वस्ताद वर्णवान् । उत्तरो ऽकृतसम्बन्धो वर्णवान् वेद्यते कथम् ॥ १३६८ ॥ ध्वन्युत्पादनसम्बन्धकरणव्यावहारिकाः । कियाः क्रमस्वभावत्वात् कः कर्याद्युगपत्वचित् ॥ १३६९ ॥ देशकाल, दिभिन्नानां पुंसां ध्वन्यन्तरश्रुतेः ।
न प्राकृत्रिमसम्बन्धो ध्वनिरेको ऽपि सिध्यति ॥ १३७१ ॥ सम्बन्धकथने ऽप्यस्य स्यादेषैव निराक्रिया
नष्टाद्वर्तमानेषु नाख्यानस्य हि सम्भवः ॥ १३७१ ॥ इति यच्चेदमपरमपरस्य वचनम् --
“अर्थवान् कतरः शब्दः श्रोतुर्वक्त्रा च कथ्यताम् । पूर्वश्रुतं शब्दं नासौ शक्रोति भाषितुम् ॥ न तावदयन्तं स नीति सदृशं वदेत् । नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते ॥ अर्थग्रहणाभावान चासावर्थत्रान् स्वयम् । वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्यते ॥
९ - पानाशे भा० ० ब०, प० । ४ प्रदेशादौ दे० आ०, ब०, प० । ५ स्वतो वेति विकल्पद्वयं मनसिकृत्याः " - ता० टि० ।
-लनात्रु आ०, ब०, प० । परंपरा० ० ०
७ श्रोत्रे आ०, ब०, प० ।
६१
३ - धाका आ०, ६|श्यादर्थवान्
५
१०
१५
२०
२५