________________
न्यायविनिश्चयविवरणे
[ २०३० धूमादिकं यथा किञ्चिदभिसन्धाय कुत्रचित् । सम्बन्धस्तत्पकारेषु प्रवर्ततेति साध्यते ॥१३६४॥ तथा वचः कचिकिश्चिदभिसन्धाय सूरिभिः ।
समयस्तत्प्रकारेषु प्रवर्ततेति साध्यते ॥१३६५ उपसंहरनाह
सजातीयमतः पाहुर्यनः गन्दा निवेशिताः । इति ।
अतोऽनन्तरोक्तान्यायात् । आ (प्रा) हुः प्रतिपादयन्ति गवाश्चादयः । किम् ! ज्जातीयं तत्यकारम् । यतो यस्मिन् खण्डअर्कादौ निवेशिताः स्थापिताः शब्दा इति । किं पुनरिदं शब्दानां तत्र निवेशनम् ? सम्बन्धकरणमेव । सदावीश्वरेण तत्करणस्य प्रसिद्धरिति १० चेत; न; नित्यत्वे तदयुक्तेः "तदुक्तम्" [ शारभा०१।१।१८] इत्यनेन 'भाष्येण प्रतिपादनात् ।
अनित्यत्वेऽपि विशेषतः सम्बन्धस्य दुष्करत्वात् । न हि शब्दस्यासत्युच्चारणे तदनन्तरनाशे वा तत्करणं निरिणत्यापने प्रोगनिहाय । 13 जूतपासम्बद्ध व नाशादुत्तरस्य चाकृतसम्बन्घत्वादुर्विज्ञानमेवार्थवत्त्वम् । न चैकदैवोच्चारण सम्बन्धकरणं व्यवहारश्च सम्भवति, तक्रियाणां क्रमस्वभावत्वेन युगपत्करणा
योगात् । भवन्नपि कर्तृ मुखनिष्क्रान्तः शब्दः कृतसम्बन्धो नैकः श्रोतृणां सिद्धयति, तैर्देशकालादि१५ भिन्नैः शब्दान्तरस्यैव श्रवणात्, अन्यथा तस्य नित्यव्यापित्यापत्तेः । तन सम्बन्धस्य करणे निवेशनम् ।
नापि कथनम् । तस्याप्येवं निराकृतेः । न हि तदपि नष्टे सति वर्तमाने वा सम्भवति उक्ताया एवोपपत्तेः । उक्तञ्चै तत्
"सम्बन्धकरणे युक्तिस्तदुनिति कथ्यते । शब्दानित्यत्वपक्षे हि विशेषेण स दुष्करः ॥१४॥ शब्दं तावदनुचार्य सम्बन्धकरणं कुतः । न चोचारितनाटस्य सम्बन्धन प्रयोजनम् ।।२॥ तेनासम्बद्धय नष्टत्वात् पूर्वस्तावदनर्थकः । उत्तरोऽकृतसम्बन्धो विज्ञायेत.र्थवान् कथम् ॥३॥ शब्दोच रणसम्बन्धकरणव्यावहारिकाः । क्रियाः क्रमस्वभावत्वात् कः कुर्याद्युगपरक्वचित् ॥३॥ देशकालादिभिन्नानां धूप शब्दान्तरश्रुतेः।
पूर्व कृत्रिमसम्बन्धोऽप्येकः शब्दो न सिद्धथति पशा "कस्यचित्पूर्वल्य कृश्रिमसम्बन्धो भविष्यतीति चेत् । तदुक्तं सदृश इति चाषगते न्याम परयो व्यावत शाशब्दामालापत्ययव"- शापाम. २०१८। २-सम्बन्धिनि श्री. ., ... १०। ३ -"सम्बन्धत्यस्येतदवारि सम्बन्धनीयम् - at० टि।