________________
२अनुमानप्रस्तावः
न सादृश्येन धूमादिगमकस्तदवेदनात् । कस्य चैकस्य सादृश्यात्मकः कल्प्यतां परः ॥१३५५|| अदृष्टसङ्गतत्वेन सर्वेषां तुख्यता यदा । भभक पूर्वधमश्चत्तस्य तावान् क्षणः कुतः ॥१३५६|| द्विस्त्रिर्वानुपलब्धो हि गमको नावगम्यते । अप्रतीतान्यधूमानां न चायं गमकस्तदा ॥१३५७|| प्रतीतापरधूमानां भवेदित्येष विस्मयः । गमकत्वं सदप्यस्य यदि कैश्चिन्न गृहयते ॥१३५८|| तक्तुत्यमुत्तरस्येति सादृश्यागमकः कथम् । अथास्यागमकत्वं स्यादनन्यगमकं मति ॥१३५२।। पूर्वस्मिन्नपि तत्सत्वात् सर्वोऽप्यगमको भवेत् । गमयन् सशस्वेन यो वा तद्वेदिनां मतः ॥१३६०॥ मुल्यो ऽसावपरेषां स्यान्नित्यत्वेन प्रयुज्यते । न चादृष्टार्थसम्बन्ध इत्याचपि पुरोदितम् ॥१३६१||
एवमत्रापि वक्तव्यं समानन्यायवेदिभिः । इति । भवतु नित्यत्यमेव हेतुष्यिति चेत; न; व्यक्तितस्तदभावात् । सामान्यत इति चेत् न ततो विशेषप्रतिपत्तिः तत्प्रतिबन्धस्य दुरवबोधत्वात् । प्रतिपत्ति रपि सामान्यस्यैवेति चेत्, न तर्हि ततो विशेष रदर्थिनां प्रवृत्तिः अपरिशानात । लक्षितलक्षणे चानयस्थानात् । निरूपितञ्चैतत् 'तमत्वचादिते' इत्यादिना । ततो व्यक्तीनामेव सदृशरूपतया हेतुत्वमिति कथन सत्राप्ययं प्रसङ्गो यदनमा. नमव्याकुलं भवेत् ।
लिङ्गन चेत प्रसङ्गोऽयं न शब्देऽप्यविशेषतः । ततः प्रलाप एवायमनालोचितकल्पनः ||१३६२|| तुल्यकक्ष्यत्वमेवैवं प्रवक्तुं शब्दलिङ्गयोः ।
अनुमानाधिकारेऽपि कृतं शब्दनिरूपणम् ॥१३६३१ यदि न शब्दस्य कालान्तरावस्थितिः किमिति तत्र समयः साध्यते व्यवहारानुपयोगादिति ३५ चेत् ? अत्रोत्तरम्
'तत्प्रकारेषु' तस्य साध्यमानसमयस्येव प्रकारः परिणतिविशेषो येषां तेषु शब्दंषु । तैस्तदर्थप्रतिपादनाय तदर्थेषु च तैस्तत्प्रयोजनाय प्रवरीत प्रवृत्ति कुर्वीत लोकः इति एवं स तत्र साध्यते न पुनस्तेनैव तस्यैव पुनरपि प्रतिपत्त्यर्थम् । लिङ्गमेवात्रोदाहरणम् ।
..
--.
----
.-
--
...
.
-..
.
--
.
..
-
-
.
सोऽस्य ग- भा०, बा, प० । २ इति विशेष प्र- भा. व०प० । ३न्यायधिक को....। इति न आ०, ०.५०। ४ सादृश्यरूप-ना।