________________
२१३१-३३ ]
२ अनुमानप्रस्तावः तस्मादेकस्वभावं तपथभिन्न विशेषतः । .
तत्रैव न परत्रेति सामान्यं तन्न युज्यते ॥ १३८० ।। कथं तर्हि सामान्यम् ? इत्याह -'अन्यत्रापि समानतः इति । अन्यत्र खण्डवत् मुण्डावावपि समानतः सदृशपरिणामात् सामान्यमिति । सर्वतः सर्वस्य व्यावृत्तत्वेन विलक्षणत्वात् वात्परिणाम इति ! ....
व्यावृतिं पश्यतः कस्मात् सर्वतोऽनषधारणम् ॥ ३१ ॥ इति
सर्वतः सजातीयाद्विजातीयाच्च व्यावृत्ति स्वलक्षणानां विच्छेनं पश्यात; कस्मात् अनवधारणम् अनिश्चयनम् । एवं मन्यते--दर्शनविषयत्वे व्यावृत्तेनिश्चयेनं भवितव्यं नीलादिवत् , तथा च व्यर्थमनुमान निश्चिते समारोपाभावादिति । न दृष्टमित्येव निश्चयः, तत्रापि मामप्याद्विभ्रमोपपत्ते: मायागोलकवदिति चेत; अत्राह
साश्यादि साधूक्तं [ तत्किं व्यावृचिमात्रकम् । इति ।
सादृश्यादि अनवधारणं व्यावृत्तस्तर्हि साधूक्तं जैनेन 'अन्यत्रापि समानता इति । सादृश्यमपि व्यावृत्तिरूपमेवेति चेत; आहे- 'तरिक व्यावृतिमात्रकम्' इति । तत सादृश्यम् । किं नैव, व्यावृत्तिरेव तन्मात्रकम् अपि वन्यदेव । एवं मन्यते – यद्यन्यव्यावृत्ति. रेव हेतुफथ्योर्घटक्षणयोः सादृश्यं घटकपालक्षणयोरवि तद्भावान्नान्त्यक्षणेऽषि ब्यावृत्तिनिश्चय इति । १५ "अन्ते क्षयदर्शनादावपि क्षयः" ] इति प्लवेत । ततो यदभावात् सत्यामपि तव्यावृत्तौ अन्त्यक्षणे तन्निश्च यस्तदेव सादृश्यं न तन्मात्रमिति । परमाशकते परिहर्तुम्
एकान्ते वेरायाऽदृष्टेरिष्टं [वसरकोशलम् ] || ३२।। इति ।
एकोऽसहायोऽन्तः स्वभावो यस्य तस्मिन् वस्तुनि तथा तेन जैनोक्तनं प्रकारेण अहः अदर्शनात् सादृश्यस्य इष्टम् अभ्युपगतम् 'व्यावृत्तिमात्रकं तत्' इति । अत्रायमभिसन्धिः-वस्तु २० तावदेवस्वभावमेव । स्वभावान्तरकल्पनायां तत्स्वभावमच्युतेः । न हाप्रच्युततत्स्वभावं तदन्तरवद् भवति, तथापि तकस्वभावमेव पुनस्तदन्तरकल्पनायामव्यवस्थापत्तेः । एफश्चान्तो लक्षण्यमेव अन्यथा सहरापसेः । अतो नान्यस्य सादृश्यस्य दर्शन मिति व्यावृत्तिमात्रकमेव तत् इति । चेत् इति पराकूते । अनोत्तरमाइ—'वक्तुरकौशलम्' इति । एकान्तं वदतो न कौशलं तत्र प्रमाणाभावात् प्रत्यक्षादेरप्रवेशात् । तथा हि-वैलक्षण्यैकान्ते परत इव स्वतोऽपि तस्यैव भावादभाव एवं भावानामिति न २५ तद्वादिनः कौशलमव्यवस्थितवस्तुवादित्वात् । तदाह-.
सर्वेकरवप्रसङ्गो हि [नदृष्टं भ्रान्तिकारणम् ] । इति ।
-
---
-
इति अन्यस्मादन्यत इत्यन्यव मा., ब०, १० । २ "अकालदेवस्याभिप्रायमाह".. are टि० । ३-ये में- सा०। ४-णेन त- श्रा, ब०, ५०1 ५ जेनोक्ताका- म०,०, १०। ६-गन्तव्यम् भाब०, प० ।