________________
३३१
३।५०]]
३ प्रवचनप्रस्ताषः अविगतये तस्मात्तद्व्यक्तिरभिवाञ्छिता । सा चादिव्यक्तितः सिद्धा व्यक्त्या कि परया ततः ॥१८०७।। सोऽर्थप्रत्ययकृन्नौ चेत् कुत एमस्तित्त. परचादपि न तत्कृत्स्यादिति तत्कल्पनं वृथा ।। १८०८।। सङकेतविरहाच्चन्न सोऽर्थसंबित्तिकृन्मतः । प्रतीतिभावे सङ्केतः स एव न कुतो भवेत् ।।१८०९|| अव्यक्तत्त्वात्प्रतीतेश्च नासौ साकेत्यतेऽनया। तयवासी कथं तहि सिद्ध इत्यपि कथ्यताम् ॥१८१०।। सिद्धत्वाय समर्थोऽसौ सहकेतायव नेत्ययम् । स्वरच्या कल्पितो भेदो विद्वद्भयो नाभिरोच्यते ।।१८११।। आदावेव ततो ध्यक्ती सड़केतस्यापि सम्भवात् ।
अर्थप्रतीतेः व्यक्तिः सा विफलैवोत्तरोत्तरा ॥१८१२।। अपि च, अयमन्यायां बुद्धाववधार्यमाणो न तावदखिलविपर्यासविकल एबाबधार्यते, परमर्षीणामेव तथा तदवधारणस्य तदन्येषां तेस्तत्सम्प्रदायस्य चोपगमात् । अत एवोक्तम्
"अपरदर्शितविषयास्तु परमर्षयः साक्षात्कृतधर्माणोऽव्याहतान्तःप्रकाशा विधूतविपर्यास १५ वाक्तत्त्वं प्रतिदिरे प्रतिपादयामासुः प्रतिज्ञायते" [ स्फोटसि० पु. १५४ ] इति । भक्तु तत्रापि सविपर्यासस्यैव तस्यावधारणं संवेदनवत् । यथैव हि संवेदनस्याविभामस्याप्याबोधिमार्गावतारात् ग्राह्याद्याकारविभागविपर्यासोप रक्तस्पव प्रकाशनमन्यथा तदनवलोकनात् तथा तादृशस्य शब्दात्मनोऽपि विभ्रमोपदर्शितगकारादिवर्णक्रमविपर्यासोपश्लेषिणा गौरित्याकारण प्रतिपत्तिः आपरमर्षिपदप्राप्तेः, अन्यथा तस्याप्यप्रतिवेदनात् । अत एवोक्तम्"ज्ञानस्येव च वाचोऽयं लोके ध्रुवमुपालवः ।"
स्फोटसि० पृ० १५०] इत्यपि नातीव चतुरसमुत्पश्यामः । एवं हीदमसङ्कगतं स्यात्-"पश्चिमस्तु पुरस्तनध्वनिनिवन्धनाध्यक्तपरिच्छेच'प्रभावितसकलभावनाबीजसहकारी परिस्फुटतरविनिविष्टस्फोटर लम्बमेव प्रत्ययमभिव्यक्ततरपरिच्छेबमुद्भावयति ।" [ स्फोटसि० पृ. १३०] इति; २५ विपर्यासोपश्लिष्टतत्प्रत्ययस्याभिव्यक्ततरपरिच्छेदत्वानुपपत्तेः । न हि पोतादिविप्लवोपासिमितश इखादित्ययस्य तत्परिच्छेदत्वं प्रतियन्ति प्रेक्षावन्तः, तदन्यतत्प्रत्ययस्यव तैस्तत्प्रतिपत्तेः । तदयमभिव्यक्ततरप्रत्ययत्वं तस्याभिधाय पुनर्बिप्लवोपश्लिष्टप्रत्ययगोचरतयाऽन्यथात्वमप्याचक्षाण: स्वोक्तमपि न प्रत्याकलपति इति कथन्नाम मण्डनः पण्डितगोष्ठयां पाण्डित्यरूद्धि दृढ मुट्ठोडु परिवृढ़तामुपद्धीक्रेत? कथं चासौ शब्दो भेदरूपविपर्या- ३० सोपरक्तप्रतिभास एवार्थप्रतिपत्तये प्रेक्षावद्भिराद्रियेत ? न हि सर्पोपप्लवप्रत्ययविषयभावमनभवन्त्येव रज्जुर्बवनकार्याय करप्यपादीयमानोपलभ्यते, बिनिवृत्ततद्पा लवप्रतिभासाया एवं तस्यास्तदर्थमुपादानोपलम्भनात् । वर्णवत्स्यादिति चेत् ; स्यान्मतं यया वर्णवादिना वर्णस्याक्रमस्याप्यनेकक्षणक्रमालिगितप्रतिभासगोचरस्यैव तदर्थप्रतिपत्तये प्रत्यवेक्षणम्, एवं शब्द
१-पवन गौ- मा०, ०, ५०,। २-दः - श्रा०, २०, ५० । ३-टावाखम्बाम मित्र मा०, १०, प०। स्फोटविम्बमिक-फोटसि ।