________________
न्यायविनिश्चयविवरणे
(श५० वतिन्योः, धारेति राधेति च प्रवाह-नक्षत्रविशेषयोः तदतत्क्रमाधिष्ठानतया तद्वर्णानामेब 'तद्भावभेदप्रतिपत्तेः प्रतीयमानस्वात् । एकवक्तृकत्वं तु तेषां तद्भावनिमित्तमिति नायं नियमः, भिन्नवक्तकत्वेऽपि तत्क्रमभावे पदभावेन प्रत्यायफरवप्रतिपत्तेः । प्रतीयते हि भिन्न
वक्तृकपूर्वापर भागादपि पद्यादेस्तच्छाविणां तदर्थप्रतिपत्तिः । वर्णानां पदत्वे कथम् शब्दादर्थ' ५ प्रतिपद्यामहे' 'इति? कथञ्च न स्यात् ? तेषां बहुत्वेन तद्वाचिनः शब्दशनद्राद् बहुवचनस्यै
वोपपत्तेरिति चेत् : न; तत्साधारणस्य बाचकत्वसामान्यस्य तदभिधेयत्वात्, तस्य चकत्वेनेकवजन वायकाशात । यद्येवं कथम् 'गकारोकारविसर्जनीयाः शब्दः' इति तद्व्यक्तिवाचिभिस्तस्य सामानाधिकरण्यं तदव्यक्तीनां तेनानभिधानादिति चेत् ? न;
उपसर्जनभावेन तासामपि तेन प्रत्यायनात्, अन्यथा तत्सामान्यस्य तेन तदनुपपत्तेः, तद्व्यक्ति१० सङख्यानुपादानं तु मुख्यतस्तत्सामान्यस्यैव तेनावद्योतनात् । ततो 'युक्तम् 'शब्दादर्थ प्रतिपद्यामहे' इति, न 'अनुपाश्रितव्यावृत्तयो व्यक्तयो जात्यात्मना'; निषेधात् ।
___ अपि च, अयं पदोदिस्फोटात्मा शब्दो नित्यो निरवयवश्च त्वदभिप्रेतः; स यदि स्वत एवेन्द्रियसम्प्रयोगात् प्रतीतिप्रेयसीसम्पर्कमुपसर्पति पौरुषेयः प्रयासो विफल: स्यात् ।
न विफलस्तस्य तदभिव्यक्तिनिबन्धनत्वात् । स खलु प्रयासः परापरसमयभावी प्रयत्नापरनामा १५ तादृशमेवानकध्वनिभेदमाविर्भावयति, ततश्च तस्याभिव्यक्तिः । सापि नावयवशो निरवयव
त्वात् । नापि प्रथमत एव नादात् तस्य सरिमनाऽभिव्यक्तः नादान्तरकल्पनावैफल्यम् अभिव्यक्तिविशेषोपपतेः । अपरिस्फुटा हि तस्य प्रथमान्नादादभिव्यक्तिः, तदुपजनितभावनासहायात्त द्वितीयस्मात्ततो विलक्षणा, तावदेवं मावदन्त्यो ध्वनिः, ततस्तु प्राक्तननिरवशेष
ध्वनिविशेषोपजनितप्रत्ययोपनिबद्धभावनानिबहसचिवसद्वितीयाद् अत्यन्तपरिस्फुटतमा सदभि२० व्यक्तिराविर्भाव बित्ति । न तावता तस्य प्रत्यभिव्यक्ति भेदः; आवृत्या भेऽप्यनुवाकादेरिबोपलब्धिभेदेऽपि तस्यकतयेच प्रत्यवभासमात । उपतं चैतत
"यथानुबाक:॥ श्लोको वा सोहत्यमुपगच्छति । आवृत्त्या न तु स पन्थः प्रत्यावृत्ति निरूप्यते ।। प्रत्ययरनुपाख्येपैहणानुगुणस्तथा।। ध्वनिप्रकाशित शब्द स्वरूपमवधार्यते ॥ नाव राहितबीजायामन्त्येन ध्वनिना सह । आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवभासते ॥"
[ वाक्यप० ११८३-८५] इति चेत् : उच्यते
२स व्यक्तः प्रथमानादादर्थप्रत्ययकृद्यादि ।
व्यर्थः परापरो मादस्तद्व्यक्त्यै परिकल्पितः ।। १८०६॥ १ पूर्वापरविपर्यस्तषणरूपेण प्रतीयमानतया । २ तदभाव-भा०प० प०। ३-भाविप मा० म०प० । नर्थ भा०,40, प०। ५ 'प्रयोगः' इति सम्प
र्णवाचिमः । ७"श्रय गौरित्यत्रका शब्दः गकारौकारविसर्जनीया हति भगवानुपर्षः-शाबरभा. १०५। म यदुतं श्राप, प० 'इति युक्तम्' इति सम्बन्धः । "म चानुपाश्रितण्यासयो म्पकयो जात्यात्मना मिश्विन्त इति साम्प्रतम् -फोटसि० पू०७१। १० 'मिस्यत्वमविकाप्यं तु सत्वादेवात्य जातिवत् ।" -स्फोटसि. का. ११ मनुवाको परिका, श्लोकरीकिक सोचव जिसवं शतामिति धाषत । १२ सम्बस्वा मा०,०, प० ।