SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्वयविधरणे [३३५० स्थापि स्यादिति; सत्यम् ; इदम क्रमवर्णवादिनं प्रत्युत्तरं न स्याद्वादिन प्रति, तेन वर्णस्य तत्वतः कश्चित् कमवत एवाभ्यनुज्ञानात् । तहि ज्ञानबत् स्यात्, ज्ञानस्याविभागस्यापि ग्राह्याद्याकारविभागोपप्लवकलितस्यैव स्त्रार्थ प्रतिपत्तये प्रतिग्रहात्। इत्यपि नोपपत्तिमत् ; तम्याग सानुगारामुलाय लिनिगगिनिजानतया प्रथमप्रस्ताबे व्यवस्था५ इनान् । तन्न क्रमोपप्लवकलुपिताया एव वाचोऽर्थप्रत्यायनमुपपन्नम् । अतो दुर्भाषितमिदम् "भेदानुकारामानस्य वाचश्चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाक् शानं शेयव्यपाश्रयम् ॥" [पाक्यप० ११८७ ] "ज्ञेयेन न विना शान व्यवहारेऽवतिष्ठते । नालन्धकमया वाचा' कश्चिदर्थोऽभिधीयते ॥ [ ] इति । अपि च, विप्लवाद्यदि शब्दस्य विवेकः प्रतिवेद्यते । विप्लवप्रतिभासस्य कथं तत्राबकल्पनम् ॥१८१३॥ न हि पीडबिबेकेन दाहसः प्रत्यवभाति यः । तत्र पोतभ्रमः कत्रापि दृष्ट इष्टोऽपि वा बुधैः ।।१८१४।। नास्त्येव तद्विवेकस्य प्रतीतियदि विप्लवात् । कथं तस्मादभिन्तस्य शब्दस्यापि प्रवेदनम् ।।१८१५॥ शब्दस्य तद्विवेकाच्चेत् कयश्चित् भेदभावतः । निविभागवचस्तत्वप्रतिज्ञा ते विलुप्यते ॥१८१६।। किञ्चाविभागसंबित्ती विभागस्यापि वेदने । तात्त्विकत्वं विभागस्य किन्न स्यादविभागवत् ॥१८१७।। अविभागेन बापाचेत् विभागेनेतरस्य च । प्रतीतेन. प्रतिक्षेपानोभयं तात्त्विकं भवेत् ।।१८१८।। उभयातात्त्विकल्वे तु कुतो वाक्यप्रतिपत्तिः अतात्त्विकात्तदयोगादिति चेत् ? किमतः २५ कर्त्तव्यम् ? अविभागस्य शाब्दरूपस्य तात्त्विकत्त्रमिति चेत् : विभागस्यैव कुतो न ततिक्रय ताम् ? अविभागाभाव ततो वाच्यप्रतिपत्तेरभावादिति चेत् ; तस्यापि तहि न तत्कर्तव्यं विभागाभावे लतोऽपि तत्प्रतिपत्तेरभावात् , "नालन्धकमया" इत्यादिना स्वयमेत्र तथाभिथानात् । मा वा भू दुभयस्यातात्त्विकत्वात् ततस्तत्प्रतिपत्तिः, तज्ज्ञानात्तु भवत्येव, कथमन्यथा उपलुनादपि वर्णभेदकमज्ञानादमस्य शब्दतत्त्वस्य प्रतिपत्तिर्यत इदं सुभाषितं भवेत् ? "असतश्चान्तराले यः वाचो नास्तीति मन्यते ।। प्रतिपसुरक्षावितः सा ग्रहणोपाय एव सः ॥" [वाक्यप० ११८६ ] इति । न चैवं शादी तत्प्रतिपतिनं भवति शब्दावनुत्पत्तेरिति वक्तव्यम् : ज्ञानादपि शब्दोपसंपृक्तादेव तत्प्रतीतेर्भावेन तत्र बाब्दव्यपदेशस्याविरोधात् । तन्न "प्रत्यक्षे विभागाव १ प्रासादिशानं अघहारेऽवतिटतेअनुराग-प्रा०, य०, ५०। २-या बाचा करिषदर्थोऽभिधीयते इति प्र-पाव, प० । ३ उदरताविमौ स्फोदसिक पृ० १३२।५-गत: आ., 4०, ०५प्रत्यको वि-ता।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy