SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ [३॥४. ३१४ न्यायविनिश्चयविवरणे यदि चैवविधो नित्यो नित्यास्ने विद्युदादयः । इति । एविषस्ताल्वादिव्यापारोपरचितस्वरूपनिष्पत्तिरपि शवो पवि चेत् निरयः 'च' इत्यवधारणे तदा नित्या अविचलितरूपास्ते तब मीमांसनस्य विद्यदायया आदिपदाल प्रदीपादयोऽपि भवेयः, तत्रापि तादृशाप्रत्यभिज्ञासम्भवादिति भावः । यदि च कालभेदेऽपि ५ शब्दस्य तबलादेकत्वं देशभेदेऽपि स्यात् तदविशेषात् । अभिमतमेवंतत्-देशभेदतस्तद्भेदानुमानस्य प्रत्यक्षात्मना तदभेदप्रत्यभिज्ञानेनैव बाधोपपत्तेन तेन तस्य । तथोक्तम् काभेदेन भिन्न मिसानमानिकान् । प्रत्यक्षं तु स एषेति प्रत्ययसेन बाधकः ॥ पर्यायण यषा को भिम्नान वेशान् वजन्नपि। देववत्तो न भियंत तथा शब्दो न भिद्यते ॥ जातकत्वो यथैवासौ दृश्यमानः पुनः पुनः । कालभेवेन नानेकस्तथा शब्दोऽपि वेशतः ॥'' [मो० श्लो. शब्दनि० श्लो. १९७-२००] इति चेत् न; विद्युदादावप्येवंप्रसडामात् । शक्यं हि वक्तुम् यथा देशादिभेदेऽपि देवदत्तो न भिद्यते । झातकत्वस्तथैवासौ विद्युदादिर्न भिद्यते ॥१७८५।। तत्राप्येकत्वसंबित्तेस्तद्वत्प्रत्यवमर्शनात् । तद्भेदानुमितेश्चापि तेनैव प्रतिबाधनात् ॥१७८६॥ इति । ततो विधुदादौ तभेदानुमानमेव 'स एवायम्' इत्यस्य बाधकं निश्चिताधिनाभावा२० लिङ्गादुत्पत्तेः, नेदम्, सस्प सादृश्यदर्शननिबन्ध नत्वेन विभ्रमत्वात्, तथा शब्देऽपीति प्रतिपत्तव्यम् । अस्ति हि तत्रापि तदनुमानम्, तथाहि-यदेकेन युगपद्भिनदेशतयोपलभ्यते तद्भिन्नमेव यथा विद्युदादि, तथोपलभ्यते च शब्द इति । न चात्र क्रमेण भिन्नदेशतयोपलभ्यमानेन देवदत्तादिना व्यभिचारः; युगपद्विशेषणात् । ततो नेदमुपपन्नम्-"पर्यायेण यथा चैक:" इत्यादि । नापि 'बहुभिर्नानादेशतया प्रतीयमानेन सूर्यादिना; 'एकन' इति विशेषणात् । तत २५ इदमप्रसङ्गतम् "प्राग्भागो यः सुराष्ट्राणां मालवानां स बक्षिणः । प्राग्भागः पुनरेतेषां तेषामुसरतः स्थितः ।। तेन 'सूर्योविसर्देशो भिनावुभयवासिनाम् । दृष्टौ समितुरेकत्वेऽप्यतोऽनकान्तिको भवेत् ॥" मो० इलो० शब्दनि० श्लो० १६३-६५ ] इति । सवितुरेकनैव भिन्नदेशत्वेन प्रतीतेरभावात् । एवमपि व्यभिचार एव जलपरिपूर्णेष शरात्रे युगपदेकस्यापि सवितुरेकैनव भित्रदेशतयोपलम्भनात् । अत एवोक्तम् "जलपात्रेषु चकेन नानकः सवितक्ष्यते । युगपन्न च भेदेऽस्प प्रमाणं तुल्यबेदनात् ॥" [ मी० श्लो० शब्दनि श्लो० १७८] १ पुरुषैः । २ सूर्योदयादिस्पर्थः । ३ पुरुषेण । ३५
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy