________________
न्याययिनिश्चर्यायचरण
[10५-७६ परिणामे' तथा भासनमुपपन्न मृच्छिवकयोः परस्पराभेदेनैव प्रतिभासाबलोकनात् । 'पिण्डशिवकयोः कमेण रूपभेदेन प्रतिभासेऽपि परिणामसद्भावात् व्यभिचार इति चेत्, न; युगपद्ग्रहणेन तद्व्यवच्छे. बात बहिः शरीरमन्तबुद्धिरिति देशभेदेन प्रतिभासनाच्च न तयोः परिणामः । यथेत्यादिकमुभयत्रापि दृष्टान्त: । स्पष्टश्चायम् । अतश्च न तयोः परिणाम इत्याह---
प्रमितेऽप्यप्रमेयत्वाहिकतेरधिकारिणि । “निर्हासातिशयाभावानि ह्रासातिशये धियः ॥७५|| पलायत्ययलोयम्स्यावास विपर्यधास् ,
कार्य [तस्मान ते तस्य परिणामाः सृग्वादयः ] ||७६॥ इति ।
प्रमितेऽपि परेण प्रत्यक्ष तिपन्नेऽपि काये अप्रमेयत्वात् अपरिच्छेद्यत्वात् धियो बुद्धेः ५. नासौ तस्य विवर्तः । न हि विवर्तिनः प्रतिपत्ती विवर्तस्याप्रतिपत्तिः स्वर्णप्रतिपसौ रुचकादेरवश्य
तया प्रतिषः । अधिकारिणि विकारविकले काये विकतेविकरणाच्च । न छुपादानविकारमन्तरेण तदुपादेयस्य विकारः, सत्येव कुतश्चित्तन्तुविकारे पदविकारस्योपलम्भात् । न चैवमत्र, शास्त्रश्रवणादिना बुद्धिविकारस्य अविकृत एव शरीरे दर्शनात् । विकृतेऽपि तस्मिन् दृश्यत एव तद्विकारो मृष्टेतराहाराभ्यां देहस्यानुग्रहोपसङ्घातयोः बुद्धावपि प्रीतिपरितापयोरुपलम्भादिति चेत्, न; सौमनस्यदौर्मनस्याभ्यामेव तद्भायात्, तदभावे सतोरपि तयोस्तदप्रतिपत्तेः । विपर्ययदर्शनाच, दृश्यते हि तदनुगृहीतदेहस्यापि इष्टानवाप्तौ परितापः, तद्विपरीतस्य चाभ्यस्तशास्त्रहृदयनिर्णयादपरिमिता प्रीतिः । कथं तहिं चक्षुरादिविकारे तद्विकारः १ दृश्यते हि काचकामलादिना विकृते चक्षुरादौ बुद्धरपि मन्दप्रतिभासविभ्रमादिरूपो विकार इति चेत्, न तस्यापि चित्तविकारादेव शक्ति वैगुण्यलक्षणादुत्पत्तेः, प्रगुणशक्तिकत्वे चित्तस्य सत्यपि तद्विकारे सत्यस्वप्नवदयितथस्पष्टावभाससंवित्तरप्रतिषेत्रात् । किमिदानी विकृतेन चक्षुरादिनेति चेत् ! न, तस्य तत्र कारणमात्रत्वात् अविकृतवत् । न हि तस्य सन्मात्रत्वं प्रतिषिद्धयते, शरीरबदुपादानत्वस्यैव प्रतिक्षेपात् । अनुपादानवे कथं तन्निवृत्या बुद्धिनिवृत्तिरिति चेत् ? न, तया गवाक्षनिवृत्तिवत् बुद्ध रूपाद्याभिमुख्यस्यैव विवर्तनान स्वरूपस्य, अन्यत्र वृत्तिदर्शनात् । अन्यैव सा बुद्धिरिति चेत् : कथमेवं प्रतिविषयं बुद्धिभेदे कर्कटीभक्षणातौ 'रूपादिकं युगप
इहमेवानुभवामि' 'य एव रूपमुपलप्सि स एवाधुना स्पर्शादिकमुपलभे' इति च प्रतिसन्धानं सन्ता२५ नान्तरवद्भेदे तनुत्पत्तेः । तदपि विकल्पादेव कुतश्चिन्नेन्द्रियबुद्धीनामन्योऽन्यतादात्म्यात्, प्रतिभासभेदेन
तदनुपपत्तेरिति चेत्, न, विकल्प के ऽपि तदविशेषात् परस्परविकल्पलक्षणरूपादिपरामर्शभेदाधिष्ठानत्वात् । तथापि तदेकरवे तबुद्धीनामपि स्यादविशेषात् । ततो युक्तं विकृतेरविकारिणीति । तथा निर्वासातिशये शरीरस्य व्याध्यादिरसायनादिना क्षयपरिपोषणप्रकर्षे धियस्तदतिशयाभावाच्च नासौ तस्य परिणामः । न हि शरीरस्य निर्हासो बुद्धिमन्वेत्ति पुष्टिर्या, कृशतरशरीराणामपि सातिश
परिगामेन १०, १०।२खण्डशिव-म०प०1३ तुलना-तत्स्वर्सका १९३४। तत्वसंप पृ०५२७१४ तुलना-प्र.बा० २।७३ अकलङ्का-टिपृ.१६३ | ५ चक्षुरादेः ।६ कृतश-ब०र० ।