________________
२।७३-७४]
२ अनुभामप्रस्ताव अलं पर्याप्त बुद्धः कायफार्यत्वसापनेन । कुतः ! विरुद्धत्वातत्साधनस्य । तदपि कुतः ? अत एव संसारानाअनन्तत्यविधेरेव ।
संसाराभावविध्यर्थान् कायकायस्वसाधनात् ।
संसार एव सिद्धोऽयं तदलं तेन साम्मतम् ॥१४२३।। मक्तु संसारस्थानादिलं कार्यस्य कारणान्यभिचारनियमात्. नानन्तर्य कारणस्य कार्यवत्त्वनि- ५ यमागावात् प्रदीपादेश्वरमभाविनस्सद्विकलस्याप्युपलब्धेरिति चेत्, अत्राह–'प्रायस्तथा भवानः इति । तथा पूर्ववत् पश्चादप्युत्तरोत्तरदेहस्य पूर्वपूर्वधियो भवः । कुतः । भवात जननात् । अयमों यहिकमरणचितं न देहान्तरमनुसन्दधीत कारणस्य कार्यवत्त्वनियमाभायातू सदा पूर्वभवान्स्यचित्तमपि नैहिकभवायकायमन्वियात् तस्यापि तत्कारणत्वात्, तथा तत्पूर्वभवान्त्यबुद्धावपि वक्तव्यमिति भव एव न भवेत् । अस्ति च भवः ततः पूर्ववत् पश्चादपि तदनुसन्धान तस्या वक्तव्यं ततो दुर्भाषितमेतत्-- १ "नावश्यं कारणानि कार्यवन्ति भवन्ति" [प्र० वा० स्ववृ० १।६ ] इति' । स्वयं च
"चिशान्तरानुसन्धाने को विरोधोऽन्त्यचैतसा" [प्र० बा० ११४७ ] इति मरणचित्तस्य चित्तान्तरानुसन्धान बुक्नेव नावश्यमित्यादिकमप्यभिधत्त इति सत्यं मगुरप्रज्ञो धर्मकीर्तिः । यद्येवं न कस्यचिन्निर्मुक्तिः, 'बुद्धिमात्रस्य देहानुसन्धाननियमादिति चेत् ; न, प्रायस्तदम्युपगमात् । नहि सर्वस्य बुद्धितत्त्वस्य तन्नियमः; क्लेशकर्मानुविद्धस्यैव तत्प्रतिपत्तेः । १५ *तदनुब्याधयैकल्ये तु बुद्धिर्बुद्धिमेवानुसन्धत्ते ने देहमिति कर्थ निर्मुक्त्यभावः ! फिञ्च', कायः कारणमात्रम् , तद्विशेषो वा बुद्धेः तन्मात्रमिति चेत् ; न तर्हि सन्निवर्तमानमपि कार्यस्य बुद्धः सत्त्वं निवर्तयति; निवृत्तेऽपि सहकारिणि कार्यस्यावस्थितिप्रतिपत्तेः, यथा मृतेऽपि स्थपती प्रासादगोपुरादेः । इदमेवाह--
सन्न कारणमित्येव कार्यसत्तानिवर्तकम् ।
स्वनिवृत्तौ तथा तक्षो गोपुराहालकादिषु ॥७३॥ इति । "प्रतीक्तव्यारूपानमेतत् । भवतु परिणामित्वेन कारणविशेष एवं स स्या इति चेत् । अत्राह--
युगपदिन्नरूपेण बहिरन्तश्च भासनात् ।
न. तयोः परिणामोऽस्ति यथा गेहप्रदीपयोः ॥७३॥ इति । २५ तयोर्बुद्धिाययोः परिणामो विवर्तमायो बुद्धेः विवर्तिभावश्च कायस्य, स नास्ति । कुतः ।। युगपत् एककालं भिषरूपेण अमूर्तिज्ञानादिमत्त्वेन बुद्धः ादिमत्त्वेन कायस्य भासनान् । नहि
१ नाकारणानि तद्वन्ति वैकल्यप्रतिबन्धसम्भवात्" --प्र० वा स्यथः । "नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात्"- प्रबानिकाल: २।२। २ भुनिमात्र- ब, १०।३ तदनविद्धतावैकल्ये ।"-ता०टि०।४ "कार्यकारणयोयु द्धिकाययो रित्याशुनं पूर्व चाक्रिया तत्र विकल्पवयपूर्वक दृपयामाह"- ता० टि. । ५ "तनिवृत्तितः कार्याभाषगतेनास्ति संसार इति चार्वाकण प्रागुत्त.मयुनमित्यर्थः । - ता टिक।