SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३२२ न्यायविनिश्चयविकरणे सेनासम्बन्ध' (म्बइप)नष्टत्वात् पूर्वस्तावदनयंकः । साशासम्बन्धी विझायेतार्थवान् कथम् ॥" [मो• श्लो पाब्दनि श्लो' २५५-२५६) निवितेन न्यायेन साकेतकरणस्योत्तरशब्झर्थवत्परिज्ञानस्य च भावात् । लिङ्गेऽपि ५ विद्युदाशवस्य प्रसङ्गाच्च । शक्यं हि तत्रापि वक्तुम् लिङ्गं तावदनादश्य सम्बन्धकथनं कथम् । न च दर्शितनष्टस्य सम्बन्धेन प्रयोजनम् ।।१७९५।। तेनासम्बनध्य (म्बद्धय) नष्टत्वात् पूर्व तावदनर्थकम् । परं चानुक्तसम्बन्ध विज्ञायेतार्थवत् कथम् ।।१७९६॥ इति । यदप्यन्यदुक्तम् "अर्थवान् कतमः शम्बः श्रोतुर्वक्त्रा व सभ्यताम् । यदा पूर्व श्रुतं शान नासौ शक्नोति भाषितुम् ॥ म तारवर्यवन्तं स ब्रवीति सशं बवेत् । नार्थवत्सदृशः शम्नः श्रोतुस्तत्रोपपद्यते ॥ अर्थवाहनाभावात् न वासावर्षवान् स्वयम् ।" [मी० श्लो. शन्दनि० २६०-६२] इति । वदपि तादृशमेव । तथा हि अर्थवत् कतमल्लिनं ज्ञातुर्वक्त्रा प्रदर्श्यताम् । पूर्व शातं यदा नासो लिङ्ग दर्शयितु क्षमः ॥१७९७।। नार्थवद् दृश्यते तेन सदृशं दृश्यते यदि । नार्थवत् सदृशं लिङ्गं ज्ञातुस्तत्रोपपद्यते ॥१७९८॥ अर्थवग्रहणाभावात् न स्वयं चेदमर्थवत् । इति । ततो यथा लघुविनाशिन्यपि विद्युदादौ विकल्पावभासिनि सम्बन्धप्रतिपत्तो परापरकालभाविनि तत्सदृशे सर्वत्रापि तत्प्रतिपत्तेः, पूर्वोपलब्धस्य अनुपदर्शनेऽपि परस्योपदर्य२५ मानस्य अर्थवत्त्वप्रतिपत्तिः, अन्यथा ततो वातादिसाध्यप्रत्यायनानुपपत्तेः । अस्ति खेदम् "वाताय कपिला विजुदातपायातिलोहिनी। पोता वर्षाय दिनेया बुभिक्षाय सिता भवेत् ॥” [पा महा० २।३।१३ ] इति प्रसिझेः । तथा शब्दस्यापीति न तत्राप्ययं दोषो भाषितव्यः । ततो युक्तं ३. परापरस्यापि शम्बस्म वाचकत्वम् । इदमेव कारिकाखण्डेन दर्शयति ताडशो वाचकः शब्दः सङ्कतो यत्र वर्तते । इति । यत्र यस्मिन् शब्देऽर्थे वा सङ्कतोऽयमस्य बाचको वाच्य इति समयः प्रवर्तते सादृशस्तत्समानः शब्दो वाचकः तादशस्यार्थस्य तादश इति षष्ठयन्तस्याप्यावत्या सम्बन्धात । सादृश्याच्च वाचकत्वं वर्णस्य वर्णान्तरेण पदस्य पदान्तरेण एवं वाक्यादावपि । ततो न १ सम्मापति सम्बन्धमगत्या प्रत्यर्थः ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy