________________
२।१०४]
२अनुमानप्रस्ताव
एकत्वज्ञानमेष्टज्य व्यवहारं सदिच्छता ।
भेदष्टिस्तदा नास्ति लस्कथं तस्य विश्रमः ॥१४६५।। यदप्युक्तम्-'न तर्हि इत्यादि; तत्र कस्मात् नृत्यतः हस्तकदिरवययविभागो न भवति ! तस्याप्रतीतेरिति चेत; किं पुनरेकावयवनाशे सस्मिना ऽवयविनो नाशः प्रतीयते ? तथा चेत; तसस्तद्विभागोऽपि प्रतीयताम् । कथमेवं ‘स एवायं नर्तकः' इति प्रत्ययः तद्विभागात् संयोगस्य तद्धेतुकस्य ५ शरीरस्यापि नाशादिति चेत् ? न तस्याप्येकावयवविनाशवत् अवस्थितसंयोगावयवात् ब्यान्तर एव भावात् । ततो न युक्तमेतत्-'छेदभेदादिकर्म न स्वाश्रयस्याकाशादेविभागमारभते द्रव्यारम्भकसंयोगबिरोधिविभागजनकत्वात्, यततस्तस्य तमारभते न तत्तजनकं यथा नृत्यतोऽवयवकर्म, तज्जनकच्चेद तस्मान्न ततस्तस्य तमारमते' इति ; सांध्याव्यावृत्तत्वेन नृत्यतोऽवयवकर्मणो वैधHदृष्टान्तत्वानुपपत्तेः । ततो ग्रंथा निरवयप्रत्यभिज्ञानगोचरत्वान्न तदवयविनो न विनाशः तथा नष्ट द्वित्रावयवस्यापि । कथं १० पुनरविनष्टस्य मष्टैरपि तैनाशो विरोधादिति चेत् ? उक्तमन्त्र 'कथमेकस्य प्रत्ययस्यानान्तस्यैव भान्सत्यम्' इति । प्रतीतेविरोधाभावस्येतरत्रापि तुल्यत्वात् । ततः सूक्तमेतत् 'ननष्टं न चापरैः । इति ।
तथेदमपि, 'आवृतैराकृतं भागः इति । अत्रापि 'नाप" इति 'विलोक्यते' इति च योजयितव्यम् । कथं पुनरक्यवस्यावारकमवयविनमावृणुयात् अल्पत्वात् कर्पटखण्ड इव गण्डशैल मिति चेत् ? किं पुनस्तस्य तेन संयोगो नास्ति ! तथा चेत्, न; "कारणसंयोगिना १५ कार्यमवश्यं संयुज्यते" [ प्रश० भा० पृ० ६४ ] इत्यस्य विरोधात् । अस्ति चेत् कथं नावृणोति अवयवस्यापि तल एव तेनावरणात् । ततोऽपि व्यापकादेव तस्यावरण नाम्यापकात, अव्यापकश्च तस्यावयवाचार केण संयोग इति चेत् न, यावति संयोगस्ताक्तः स्वरुपेनापि तदुपपत्तेः । यावत्तावदिति च भेदापेक्षम् , तत्कथं निर्भदेऽवयनिनीति चेत् ? कथं तत्र संयोगस्य कस्यचिदव्यापकलाम् ! स्वतस्तस्य स्वल्पत्वादिति चेत्, न; स्वल्पत्वस्य गुणत्वेन संयोगेऽनवक्लप्ते; अवक्लप्तावपि २० कथं तदधिष्ठितस्य तदव्याप्यत्वम् ? अवयविनः तदतिरेकेणापि प्रतीतेरिति चेत्, कथं तदतिरिक्तस्य तस्मादभेदो यत् समाग एवार्य न भवेत् ? कल्पितात् तर्हि तन्नदात्तस्य तद्व्यापकत्वमिति चेत्, न; तस्य द्रव्यत्वेन संयोगानाश्रयत्वात, फल्पितद्रव्यवादे मतान्तरानुप्रवेशापत्तेः । , अवस्येव तस्याश्रयः, अमेवस्तु तस्याव्यापकत्वमात्रमवकल्पयतीति चेत्, न; ब्योमकुसुमादिव कल्पितात् ततस्तदनुपपतेः । ततो वस्तुभूतादेव भेदात् तस्य तदव्यापकत्वमित्युपपन्ने तदेवावृतमनावृतं चैत्रमिति, तथाविलोकित- २५ स्यान्यथाकरणायोगात् । एवं तदेवैक रन रक्तैर्भागैर्नापरैः तथाविलोकनादेव प्रतिपत्तव्यम् ।
अथ मतं चलादेस्ततोऽन्तिस्वात् अचलादिकमेव तत्त्वतस्तत्, ततो न चलाचलादिरूपवत्या जास्यन्तरस्यावलोकनमिति । तत्राह
अन्यथा तदनिर्देश्यम् [ नियमस्याप्यसम्भवात् ] ॥१०॥ इति ।
१ -स्याविना- साय । २ "साधनाच्यावृत्त नेति पादः ।" ता० टि। ३ किन्तु विनाश एवंति भावः। ४ शैद्धमतप्रवेशापत्तिः।५-दिवस्कल्पि- श्रा०,०प०।