________________
न्यायविनिश्वयविवरणे
[३।५४ विवेकज्ञानान्तरात्तद्रूपवत्प्रतिभासनपरिकल्पनायामनवस्थापत्तेः । अपि च
मिथ्याज्ञानाद् विवेकश्चत् स्वभावो जीववस्तुनः । कथं स्ववेदिनस्तस्य तथाजानं प्रवर्तताम् ।।१८१९॥ अस्वसंवेदने तस्य परसंवेदनात्ययात् । कथं भोगोऽवकल्प्येत संसारी यदसो भवेत् ॥१८२०।। तस्मान्निरंशरूपस्य तस्य स्वग्रहणात्मनः ।
तद्विवेकामहाभावान्मिय्याज्ञानमयुक्तिमत् ॥१८२१॥ ततो यदुक्तम्
"सर्पहाराविभावस्नामबुद्धा रखना यथा । कारणं जगतस्तद्वदयुद्धं तस्वमेव हि॥ भान्ति रश्वामसन्तोऽपि सर्पहाराचयो यया । बिद्धातोस्ताकाराः स्वरूपस्याग्रहावमी ॥"[
] इति । तत्प्रतिबिहितम्; स्वरूपस्याग्रहात् सिद्धत्वात् । स्यान्मतम्-कान्ततस्तस्य स्वाग्रहः कथञ्चिदेव तलावात. ततो मिथ्याज्ञानविवेकस्याग्रहणेऽपि भेदादिरूपस्य ग्रहणाद्धोगोपपत्ते१५ रुपपन्नमेव संसारित्वमितिः तहि सिद्धं तद्विवेकापरिज्ञानस्य सत्कृतस्यापि कुतश्चिन्निवर्तनम्,
अन्यथा जीवस्य निःश्रेयसाभावापत्तेः, तद्वदास्रवादेरपि स्मादविशेषात् । ततो युक्तम्आत्मन्यास्रवादिसत्कारपुरस्सरमेत्र निःश्रेयसाथिनस्तदपाये प्रवर्तनम्, अन्यथा तदनुपपत्तः।
अत्र चोद्यम्-'कर्मक्षयान्मोक्षः' इति मतं तदनुपपन्नम्, कर्मणां विपक्षासम्भवेन क्षयस्वाभावात् । अशक्यक्रियश्च तत्परिक्षयः, तृष्णायां तद्धेती पुनरपि तेषामुत्पत्तेः । अथ कर्मवत्तृष्णाया अपि कुतश्चित् परिक्षयः, तहि स एवास्तु व्यर्थः कर्मक्षये परिश्रमः, तृष्णापरिक्षये' हि सतामपि कर्मणामकिञ्चित्करत्वेन संसारानुत्पत्तेः । कथं पुनः कर्मणामविपक्षत्वं यावता कायपरिक्लेशरूपं तप एव तेषां विपक्ष इति चेत; नः ततोऽप्येकरूपात् विचित्रशक्तीनां कर्मणां परिक्षयायोगात् । अवगतं हि विचित्रशक्तित्वं कर्मणां फलवैचित्र्यदर्शनात् अन्यथा तदयोगात् । ततो भवन्नपि तपसा कर्ममलस्य प्रतिरोधः तज्जातीयस्यैव स्थान्न विजातीयस्य ।
स्यादयमाशय:-तपस एव शक्त्या कर्मशक्तयः सड़की: क्रियन्ते परिक्षीणा वा, ततो निःशेषस्यापि कर्ममलस्याफ्ले शात् तपोले शतोऽपि चैकरोमोत्पाटनादिलक्षणात् परिक्षयो भवतीति; भवत्ययं शोभनो यदि तत्तपः क्लेशादर्थान्तरम् । तथा चेद्व्यर्थहि 'तप्तवनशिलारोहणादिपरिक्लेशः तदन्यतस्तपस एव कर्मक्षयोपपत्तेः । क्लेशाव्यतिरिक्तमेव तप इति चेत् ; न तर्हि ततः कर्मशक्तीनां सङ्करादिः तस्य कर्मफलत्वेन ततस्तदसम्भवादिति । तत्राह
तत्त्वज्ञानप्रभावेण तपासवरणं नृणाम् ॥ इति । तत्त्वं जीवादिः तस्य ज्ञानं याथात्म्यनिर्णयस्तस्य प्रभावो भावनया प्रकर्षगमनं तेन यत् संवरणं बाह्याभ्यन्तरशुभाशुभरूपन्यापाराणां निवारणम् औदासीन्यापरनामधेयं तदेव तपः, तस्याल्पसत्त्वपुरुषापेक्षया तापत्वेन प्रतिभासनात् , तच्च नृणां मनुष्याणां न तिर्यग्जीया
दीना भश्यानामपि तेषां तदसम्भवात् । तदेव च तपो विपक्ष: कर्मणां तनिदानप्रत्पनी३५ करवात् । यो यनिदानप्रत्यनीकः त तस्य विपक्षो यथा व्याधिविशेषनिदानवातादिप्रत्यनीकः
१ सपा-मा०, २०, ५० । मानवाविनाशे। २ कथंक-का०, ०५०। ३- स-ताः । ४"पोषन इति पा."-ता टि०।५-मारवा प..
३०