________________
३३५
श]
३ प्रवचनप्रस्तावः आई ममात्रवो बन्धः संवरो निर्जरा क्षयः।
कर्मणामिति सत्कृत्य मेनाकारी समीहते ।।५३।। इति । समीहते संसारविनिवृत्ति प्रति यतते। कः ? प्रक्षाकारी विचारकरणशील: । कथं समीहते ? सस्कृत्य सादरं निश्चित्य । निश्चयप्रकारं च 'अहम्' इत्यादिना दर्शयति । प्रत्येकमत्र इति शब्दस्य सम्बन्धो मम शब्दस्य वास्रवादिभिः । अहमिति, ममानव इति, मम ५ बन्ध इति, मम संवर इति, मम कर्मणां निर्जरेति, मम तेषां क्षय इति च। तत्रात्मानमहमिति निदिशति अहम्प्रत्ययवेद्यत्वात् । तस्यासत्कार कस्य संसारो मोक्षो वा ? को वा तदुपाये प्रवर्तेत ? क्षणक्षीणचित्तप्रवाहस्य प्रतिक्षेपात् । तथा तस्यास्रबोऽपि कायबाइमनकर्मलक्षणः सत्कर्त्तव्य एव, तदभावे बन्धनिवर्तनाय समीहानुपपत्तेः । सत्कृते हि बन्धकारणे तस्मिन् तस्य तत्प्रत्यनीकानुष्ठानेन निवत्तंने निवतितो भवति बन्धो नान्यथा, कारणानिबर्तने कार्य निवृत्ते- १० रनुपपत्तेः।
सवमाय प्रकृतिरेर रानीहा मात्मा बन्ध तत्कारणयोरपि तत्रैव भावादिति चेत् ; न; "कंवल्या प्रवृत्तेश्च" [ सांख्यका० १७ ] इत्यनेनात्मन्येव तत्प्रतिपादनात्, अन्यथा तस आत्मव्यवस्थापनानुपपत्तेः। न हि अन्यव्यापारादन्यव्यवस्थापनमतिप्रसङ्गात् । नापि तत्रौपचारिकी समीहा; ततः परमार्थतः आत्मसिद्धरसम्भवात् । अन्यतस्तथा तत्सम्भवे १५ तत्प्रतिपादनवयर्थ्यात् । प्रकृतिगतमेव बन्धं निवर्तयितु प्रवृत्तिरपि तस्येति चेत् तदनिवर्त्तने 'कि तस्य स्यास् ? अन्यथा मुक्तवत्प्रवृत्तेरयोगात् । दुःखप्राप्तिरिति चेत् ; सिद्धस्तहि बन्धादेस्तव सत्कारो भावान्तरसत्कृतात्ततस्तस्य तत्प्राप्तरयोगात् । सापि विभ्रमादेव न तत्त्वत इति चेत् ; न; आत्मनि 'तदभावात् । सोऽपि विभ्रमादेवेति चेत् । न तस्याप्यात्मन्यभावात् । सोऽपि विभ्रमादेवेति चेत्, न; अनवस्थाप्रसङ्गात् ।' तात्त्विक एव तत्र विभ्रम २० इति चेतन; तस्य नित्यत्वे निर्मोक्षभावप्रसङ्गात । अनित्यत्वे तू सिद्धस्तव बन्धादः सरकार: तदभावे विभ्रमानुपपत्तेः । तथा कमनिर्जरापरिक्षययोरपि तदेकदेशसकलविश्लेषलक्षणयोः, अन्यथा तदुपाये संवरे तस्याप्रवृत्तः। नहि प्रेक्षावतः कस्यचित् परपरिशुद्धये स्वशरीरप्रक्षालनमुपलब्धम् । कथं पुनराबवादे: "सत्कर्तव्यत्वे कुतश्चिद् विनिवर्तन सत्कृतस्य तदयोगात् आत्मवत् । अस्ति च विनिवर्तनं तस्य अन्यथा तन्निबन्धनस्य संसारस्याप्य- २४ निवृत्त्या निःश्रेयसाभावापत्तेः। अतो रज्जुसादिवत् असन्नवालवादिरिति चेत; असतः कुतस्तस्य प्रत्यवभासनम् ? आत्मन इति चेत् : न; तस्य तत्त्ववेदित्वेन तदनुपपत्तेः, रज्जुतत्ववेदिनस्तत्र सर्पप्रतिभासस्यानवलोकनात् । प्रसिद्धं च तस्य तत्ववेदित्वम्-"सत्यं ज्ञानममस्तं ब्रह्म"[ तैत्ति०२।१।१] इत्यादेः श्रयणात् । तन्नारमनस्तस्यावभासनम् । जीवत इति चेत्न; तस्यापि तत्त्वज्ञानरूपत्वे तदनुपपत्तेः । मिथ्याज्ञानरूपत्वे तस्य तद्रूपं तत्प्रसवप्रबन्धश्च २० यदि सन्नेव सन्नेवास्वादिः तस्यैवात्रवादित्वात । असम्नेवेति चतः कथमसो जीवस्य: असतस्तद्रूपत्वानुपपत्तेः । इत्थमेतत्, केवलमविवेकज्ञानादसद्रूपमपि तद्रूपमिव प्रतिभातीति बेत; न; विवेकज्ञानस्यापि तस्वतस्तद्रूपत्वे स एव प्रसङगः तात्त्विक एवानवादिरिति, सम्झानतत्प्रसवप्रवाहस्य बालवादित्वात् । तस्याप्यतात्विकत्वे तद्रूपत्वाव्यवस्थितेः । तस्याप्य
१ विचारण करण-सा । २-प्रति-सा । ३ सांस्यः माह । ४ सस्पैवेति बाल, बा, प ५ किम स्यात् पा०, ०प०।६ पुरुष एव । ७ पुरुषस्य | सजावा-मा०, 40, प० । बिनमामाचात् । ९ विनमोऽपि । १०'सव सस्कार' इति सम्बन्धः 1 ११ तर-मा, ब०, प..