SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ५ १० न्यायविनिश्चयविवरणे [ २४४-४६ प्रतिपादितमेव प्रत्ययमर्श निबन्धनत्वं तस्य गृहीतग्रहणेष्विति तत्किमनेनेति चेत् न तस्यैवानेन विस्तरतः कथनात् । स एव पूर्वगृहीत एव अयं प्रतीयमानो नापरः, समश्च सदृशश्च तेन 'अयम्' इति एवं यः प्रत्ययः प्रत्यवमर्शः तन्निबन्धनस्तद्धेतुकः 'समय:' इति गतेन सम्बन्धः । स च प्रत्ययो विनोऽवितथश्चापि प्रातीतिक्रमेतत् । क पुनस्तस्यायं विभागः प्रतिपत्तव्य इति चेत् ? उक्त तत्र तेषु वागादिषु भिन्नदेशेषु एकत्वनिबन्धन: एकत्वविषयः प्रत्ययो मीमांसकस्य वितथः तदेकत्वाभावस्य निरूपणात्, स्वस्तिकरुचकादी त्ववितथ एव तदेकत्वस्याबस्थापनात् । तथा 'समन्यनिबन्धनः इत्यपि द्रष्टव्यम्, अस्योपलक्षणत्वात् । सोऽपि तत्रोपादानोपादेयरूपेषु साहश्य मात्र विषयो मिथ्या तदेकत्वस्यापि वास्तवत्वात्. शबलशाबलेयादावमिथ्या तत्सादृश्यस्य ७२ निर्मात्यात् । " न केवलमेल्समन्वयोरेवेयं प्रक्रिया अपि तु तदन्यत्रापीत्याह- सातप्रतिषेधेऽपि वैलक्षण्यादिशब्दवत् । इति । तथा तेनोक्तप्रकारेण तयोरेकत्वसमत्वयोः स देवदत्तोऽयं जिनदत्तो न भवति, स कर्कोऽनेन खण्डेन समानो न भवति' इति प्रतिषेधेऽपि न केवलं विधौ यः प्रत्ययस्तन्निबन्धनश्च सङ्केतः । तथा स वितथो ऽवितद्यश्चापि तत्रोपादानोपादेयेष्वेकत्वनिषेधी वितथः शरीरचैतन्ययोरवितथः । १९५ तथा शलशाबलेयादी सादृश्यनिषेधी वितथः खण्डकर्कादि व्यवितथः सादृश्यविशेषस्य तत्राभावात् तत्रोदाहरणम् - बैलक्षण्यं सादृश्याभावः आदिशब्दादेकत्वाभावः तयोः शब्दस्तत्रैव तद्वदिति । साम्प्रतं सङ्केतितस्य शब्दस्य प्रवृत्तिप्रकारं दर्शयति तत्समानासमानेषु तत्प्रवृत्तिनिवृत्तये ||४४|| संक्षेपेण चिच्छन्दः सङ्केतमश्नुते ॥ इति । सत् तस्मात् समानासमानेषु सदृशासदृशेषु वस्तुषु तत्प्रवृत्तिनिवृत्तये तेषु प्रवृत्त्यर्थमनित्य इति निवृत्त्यर्थं नानित्य इति संक्षेपेण समासेन कश्चित् शब्दादौ कश्चित् शब्दादिलक्षणः शब्दः सङ्केनं समयम् अश्नुते इति । न केवलमेक एव अपि तु अनेकोऽपि । इत्याहतथाऽनेोऽपि नानात्वप्रतिपादने ॥ ४५ ॥ इति । तथा उक्तप्रकारेण शब्दः श्रावणो ऽनित्य इत्यादि कचिद्धर्मिणि सङ्केतमनुते इति २५ सम्बन्धः । किन्निमित्तम् ? तस्य धमिणो धर्माः कृतकत्वादयस्तेषां नानात्वस्य प्रतिपादने तन्निमित्तम् । कथं पुनरेकत्रानेकधर्मसद्भावः १ इत्यत्राह - एकत्र बहुभेदानां सम्भवान्मेचकादिवत् ॥ ४६ ॥ इति । निरूपितमेतद् बहुशः इति न प्रतन्यते । ५ श्लोकांशेन । प० । ४ न नित्य आ ब समत्यनिबन्धनः प्रत्यवः । ३ तभित्रन्धनत्वान्न केवलमेतयोरेव भ० च ० ५ त्वमनेकत्वस्य म आ०, ब०, प० । ६ इत्याह ता० ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy