________________
न्यायचिनिश्चयविवरणे
[२।१५५ ने 'मुगतः' इत्यत्र अपुनरावृत्तिरुपसर्गार्थः स्यात्, दोषस्यैव पुनरावृत्तित्वात् । तस्मादस्त्येव तदापि अन्य तदिति । कथं वा तदन्यदर्शनदृष्टादपि तद्दर्शनस्योत्पत्तिः समकालातदनुपपत्तेः ? "नातोऽर्थः स्वधिया मह" [प्र. या० २।२४६ ] इत्यस्य व्याघातात् । तद्व्याघातात्पूर्वं तद्दष्टात
तदुत्पत्तिरिति चेत्, न; तदापि तस्य भावात् । पुनस्तत्पूर्वेत्यादि वचने अनवस्थानोपनिषातात् । तन्न ५ दृष्टमतीतम्, अपि तु नप्टमेव । तस्य च न कारणत्वं नीरूपत्वात् । एतेन भाविनोऽपि तत्त्वं निषिद्धम् ।
तस्याप्यनुत्पन्नम्य नीरूपत्वात् । नाऽनुत्पादादायित्त्वमपि तु दृश्यमाणत्वात, ननु तदपि भाव्यय दर्शनम्, तस्यापि भाचिन्वं यद्यन्यतो द्रक्ष्यमाणत्वात्; तदेवानवस्थानम् । अनुत्पादादिति चेत् विषयस्यादि तत एव तदिति किं द्रक्ष्यमाणत्वेन ? अन्यथा प्रागपि तदभावप्रसङ्गात् । एवमन्यदपि प्रकृतमत्र वक्तव्यम् । तन्न द्रक्ष्यमाणत्वं भांवित्यमिति दुर्भाषितमेतम् -- "भाविता द्रक्ष्यमाणत्वमिति कालव्यवस्थितिः ।"
[प्र. वार्तिकाल० ११३८ । इति । ततो नासतः कारणत्वमतीतादेः, नापि तत्कार्थत्वं प्रत्यभिज्ञानादेरिति तत्र तरकल्पनमश्रद्धयतया शिलाप्लव एवेति स्थितम् । कः पुनरेबमाह-असत्कारणमिति, सौगलैः सतएब तत्वोपगमात्, कार्यत्वमेव तु असत तत्काले तैरुपगम्यते, सत्त्वे कारणवैफल्यादिति चेत्, असत्यपि किं तद्वयापारेण ! तपम्य तन्निरपेश्नत्वात्, अन्यथा सहेतुकत्वमभावस्य भावस्य तु स्वरसभावित्वमिति कथमिष्टविपर्ययो न भवेत् ? अथासत इति । पश्चात सतः' इत्यों ने नीरूपस्येति, तदयमदोष:: तन्नः यस्मात्
पश्चात्सत्त्वानुवादेन कार्यस्वं "तत्र चेद् भवेत् । भवतापि हि किं तेन सति तद्व्यर्थतास्थितेः ॥१४८२॥ कार्यत्वादेव तत्सत्त्वं ततो न व्यर्थतेति चेत् ।
कार्यत्वात् "सत्ततः कार्यमित्यन्योऽन्याश्रयो न किम् ? ॥१४८३||
सत्यपि कार्यस्वे यदि तव्यापारस्तद्रूपं स्पृशति; न क्षणभन्नः । न स्पृशति चेत् : कथं ततस्तदिति ? तदनन्तरनियमादिति चेत्, न तस्य सकलजगत् क्षणापेक्षयापि भावात् । पचमहेतुकत्वे तस्य नित्यं सत्यादि किन्नेति चेत् ? सहेतुकत्वेऽपि कस्मान्न सर्वहेतुफत्वम् ? अथायं तस्य म्वभावो यतस्तै नियमाविशेषेऽपि कुतश्चिदेव भवतीति; यद्येवम, अयमपि तस्यैव स्वभायो यनिहेतुकमपि नित्यं न भवतीति । तन्न पश्चात्सतो.ऽप्यसतः कार्यत्वम् , तदभावान सतोऽपि कारणत्वमिति तत्र तत्कल्पनं शिलाप्लब एव । तदेवाह- यस्मिन्' इत्यादि । यस्मिन् पश्चाभावि
१ "सुष्टु अपुनरावृत्त्या गतः मुगतः"-ता. टिका २"अपुनरावृत्यर्य सुमएज्वरवत् ।नक यातिकाल: पृ० । सुगतः' इत्यत्र सूपसर्गस्य अर्थः । ३न्दर्शनंह-आ०, ब०, प० । कारणत्यम् । ५ दर्शनस्यापि । ६ वमपिद्ध-ग्रासय, प०।७कारणत्वोपगमात् । ८कारणाकाले । ९ फारणच्या. पारेण । १० कुत्रचिद्भ-आ०,वर, प० । ११ सततः श्रा०,ब० । सततं प०। १२ तदनन्तरनियम |