________________
न्यायविनिश्चयविवरणे
। ।२७७ एवं क्रियायाः कार्यकारणस्य स्थितेः अवस्थानात । एतदपि कस्मात् ! नियापागे व्यापाररान्टिकान्तो हि यस्मात् भावः चेतनादिः स्यात् भवेत् । कस्मिन् सति ? निरन्धये क्षणभङ्गे । केव ? नित्यत्वे वा नित्यत्व इव, वाशब्दस्य इवार्थत्वात् । निरन्वय इव वा नित्यस्षे इति । कुतः पुननिरन्धये निर्यापारस्त्वं भाबस्योच्यते । तस्य यद्युत्पत्तरूवं व्यापारः कथं निरन्वयत्व स्वयमपि तदा तस्य ५ भावात् । व्यापार एव तदा न भाव इति चेत; व्याहतामदम्-स नास्ति तथा शारीऽस्तीति । कथं वा
स तस्य व्यापार: ? सत्कार्यस्वादिति चेत; तत्रापि तर्हि कार्यक्त् व्यापारान्तरं मृायितव्यम् । तस्यापि पश्चाद्धाविनः कथं तद्यापारस्वम् ? तत्कार्यत्वादेवेति चेत् । न; 'तत्रापि इत्यादेः प्रसादनवस्थितेश्च दोषात, व्यापारस्थाव्यापारादेव भावादावे व्यर्थं व्यापारफलपनं कार्यस्यापि तत एब भावात् । अथोत्पत्ति
समय एब व्यापारः उत्यसेरेव तत्त्वात्, ताई तदैव कार्यतयापारौ पुनः तत्कार्यनयापारावीत्येक१०. क्षणमेव जगत्प्राप्नुवन् सन्तानस्य सन्निबन्धनस्य प्रवृत्यादिव्यापारस्य चाभावमाविर्भावयेत् । अथार्य
कार्यस्य स्वभावो यत्सत्यपि तद्वापारे पश्चादेव भवतीति तदयमप्रसङ्ग इति; कथं पुनः उपरतव्यागारे तस्मिन् भवतस्तस्य तस्कार्यत्वम् ? यदि स्थान; निवकार्यत्वमपि स्यात् । असत्कार्यस्य कथं देशादिनियम इति चन् ? तत्कार्यस्यापि कश्वं तत्कालादिकगः ? तथास्वामाव्यादिति चत; अत एव तन्नियमोऽपि
स्यात् । असति च कारणे भक्कार्यं पश्यादिव प्रगपि किन स्यात् अभावाविशेषात् ? भवत्येव, भाविनो १५ राज्यादेः पागेव. सत्कार्यस्य हस्तरेखादेर्दर्शनादिति चेत् ; तर्हि सुगतत्वमपि तदुपायाभियोगात् प्रागपि
भवेदिति पूर्व सुगतः पश्चात् संसारीति प्राप्तम् , संसारिण इव तदभियोगसम्भवात । कि वा पुनस्तदभियोगम्य फलं निम्पन्ने ओदने पाकवत् ! तन्न निरन्वयस्य सव्यापारत्वम् । नापि नित्यम्य ।
"भवतु नित्र्यांपारत्वं नस्य, न हि तस्य व्यापारवलेन कार्यकारित्वं सहकारिसहि... नामिशिगदेव तदुपयोः । नथा हि व्यापागे नाम शक्तिरतीन्द्रिया, क्रिया या भवेत् ?
तयोश्च किं पदार्थेन सहोत्पन्नयोर्यावत्पदार्थभात्रित्वम् , आहोस्वित् सामान्यबत्तयोस्तेन महानुत्पनयोस्तत्र सद्भावः ? पक्षद्वयेऽपि कार्यस्य सततोदयग्रसङ्गः। न हि शक्तायाराविष्टे च कारणे कार्यस्य क्षेपः। अथैतन्मा भूदिति तयोस्तत्र कादाचिकत्वं कार्यवत्तत्रापि
वक्तव्यम् । कादाचित्कत्वे नयोः कारणपूर्वकत्वमवश्यम्भात्रि । तत्र मति विकल्पद्वयम्२५ किं स्वाश्रयपदार्थकारणमात्रभावित्वं तयोः, उतस्वित् महकारिकारणापेक्षत्वम् ? पूर्वस्मिन्
पक्षे पुनरपि सर्वदा कार्योत्पत्तिप्रसङ्गः । सहकारिकारणापेक्षत्वे कार्यमेव कारणद्वयान सम्मिलितादस्तु किं शक्तिव्यापाराभ्याम्" [ ] इति विश्वरूपः; तन्न युक्तम् ; अशक्तस्य कारणत्वे व्योमकुमुमादौ प्रसङ्गात् । तस्य नीरूपत्वान्नेति चेत् ; न; अशक्तित एव तस्यापि
तत्त्वात् , तस्याश्च नित्येऽप्यविशेषात् । शक्तमेव नित्यम् , केवलमतीन्द्रियशक्तिप्रतिषेधादेवाशक्तं ३० तदुच्यत इति चेत् ; ऐन्द्रियी तहि तच्छक्तिः, विशेषमतिषेषस्य शेषाभ्यनुज्ञानाविनाभावात् । तथा च
१-त्यादिति आ. बरू, प० । २ व्यापारत्वात् ।