________________
२२७७ २ अनुमान प्रस्तावः
२१३ कथं तत्राव्युत्पत्यादिः प्रत्यक्षादेव तन्निर्णये तदनुपपत्तेः । अस्ति चासो यस्तुदर्शने ऽपि कस्यचित् तत्रानिश्चयात् अपास्य संशयात् अन्यस्य विपर्ययाच्च । कथमाया तत्परिज्ञानाय तद्विदुपासनम् ? सामग्रीसन्निपाते नास्त्येव तत्राव्युत्पत्त्यादिः तदैव ततस्तन्निर्णयात् | अतएव तेनोक्तम्-"सामग्री तु यदा कार्य जनयति तदा तस्याः कारणत्वं निधीयते,द्वयोरपि कार्योत्पादकाले सामग्रीकार्ययोनिश्चयात् ।' [ ] इति चेत् ; अन्यदा तहिं भाभस्याप्यनिश्चयः तदनिश्चयात् । कथमन्यथा स्वरूपमेव ५ शक्तिः निश्चितादनिश्चितायाः अर्थान्तरत्वस्यैवोपपत्तेः । अथास्त्येव तदापि सन्निश्चयः केवलं कार्यतयैव शक्तर्भेददर्शनात् , तत तदाभिमुख्यमेव तस्या न निश्चीयते. अत एवाऽव्युत्पत्यादेरपि तत्रैव भाव इति; तदपि न समीचीनम् ; कस्मात ?
तत्तकार्याभिमुख्यं चंच्छक्ते रूपं स्वभावतः | अनिश्चये कथं तस्य निश्चिता शक्तिरुच्यताम् ॥१५३५॥ आभिमुख्यं स्वरूप च पिता तेन च निश्चयः । शक्तरिति क आहे विश्वरूपात् परी युधः ॥१५३६|| आभिमन्यं ततो यस्मिन यस्मिन कार्य यया यया । सामग्या सर्वथा तस्याः सर्वदा स्याद्विनिश्चयः ।।१५३७|| तथा च वैद्यशास्त्रादी व्यर्थ एव परिश्रमः । विनापि वस्तुशक्तीन्यं तेन निश्चयसम्भवात् ॥१५३८|| सर्वदर्शित्वमध्येवं सर्वस्य पाणिनो भवेत् ।
जगअपेक्षयैकत्र शक्त्यशक्त्योविनिश्चयात् ॥१५३९॥ तथा हि-योकं वस्तु कतिचिनेव देशकालावस्थाभेदिनः कार्थनामानपेक्ष्य तत्सामग्री शक्तम् , तदपरापेक्षया तर्हि तदशक्तम् , तञ्च तथा कुतश्चिन्निश्चीयमानमपेक्ष्य निश्चयमन्वाकर्षति विना तेन :.. स्वयमनिश्चयात् । तथापि तन्निश्चये कारणनिश्चयमन्तरेणापि क्वचिसत्कार्यत्वनिश्चयः स्यादिति न युक्तमिदं तस्य वचनम्-"न च सम्बन्धग्रहणे प्रमाणान्तरेण कार्यकारणयोः सम्बन्धग्रहः" [ ] इति । तस्मादतीन्द्रियैव शक्तिः । यदप्यन्त्र तेनोक्तम्-"कारणस्य शक्तस्य ध्यापारवनश्च कार्यकर्तृत्वाभ्युपगमे तयोपि कार्यत्वात् परब्यापारशक्त्यन्तरकल्पना तत्राप्यन्या तत्राप्यन्येत्यनवस्था ।" [ ] इति; तदपि नित्यैकान्तमभ्युपगम्य तद्वादि- १५ नामेय दूषणं न स्याद्रादिनाम्, तन्मतेन पूर्वपूर्वस्मादेव शक्तिव्यापारपरिणामात् उत्तरोत्तरस्य तस्योत्पत्तेः । न चावस्थानमत्र 'दुषणम् ; अनादित्वेनानयस्थानस्यैव तत्प्रबन्धस्वभावत्वात् । कुनः पुनरतीन्द्रियायाः शक्त प्रतिपत्तिः ? कादिव लिङ्गादिति चेत् ; के तया सइ तस्याविनाभावप्रतिपत्तिः ? तदन्यत्रेति चेत्,
१ तज्ज्ञान्वेषणम् । २-दिग्तन्नि-आः, व, प० । ३ चेत्तई आ०, बक, प० । ४ यत्तस्मात आरु, ब०, १०।५ "फः शाह इति पदच्छेदः" - ता०दिक । क्या वे आब प०। ६ “मूलनतिकरीमाहुरनवत्यो विदूषणम् । वस्वानन्त्येप्यशमौ च नानावस्था विचार्यते ॥"-ताटि।