________________
२ अनुमानप्रस्ताचा चशब्दः । कीदृशं तदुभयमपीति चेत् ? उत्तरम्-'तत्र' इत्यादि । तत्र सिद्धा साध्यधर्मा तदन्यत्र सिद्धः साध्यधर्म इति सिद्धमिरयम्य लिपरिणामेन सम्बन्धः । कथं पुनः साध्यधर्मिणस्तदाधारत्वमाधेयस्वच सत्यंब भेद तटुपपत्तोरात चत ? भः सामान्यावशेषरूपतया भेदस्यापि भावात् । 'अपि वा' इति निपातसमुदायेन पक्षप्रमस्वादावनादरं सूचयति । तरसूचनश्च सतोऽपि तस्यासाधनाङ्गत्वात् । तदयमत्र प्रयोगः-अनित्यः शब्दः शब्दत्वादिति ।।
यदि धर्मा साध्यः, कथं साधनम् ? अप्रसिद्धम्य साध्यत्वात् प्रसिद्धस्य च साघनत्वात्, तयोश्चैकत्र विरोधादिति चेत्: न; समुदायान्तःपातिन एव तम्य तदपतया साध्यस्वेनासिद्धत्वात् । केवलस्य, केबलस्य च साधनत्वं सिद्धत्वात्, अन्यथा धमित्वमपि न भवेत् प्रसिद्धस्यैव तत्वोपपत्तेः । ततः समुदायतदेकदेशरूपेणासिद्धेतरविभागविषयेण ज्ञाप्यज्ञापकभाधोपपत्तेर्न घर्मिणः स्वसाधने हेतुभायिनो ऽप्यमिद्धत्वमिति दुर्भाषितमेतत् -
"प्राप्यवापकयोमैदाधर्मिणो हेतुभाविनः ।। असिद्ध पिकत्वस्य धर्म्यसिद्धः स्वसाधने ।।" प्र० या० ४।१८०] इति ।
यदि धर्मी हेतुः, 'अनित्यः शब्दः' इत्येवास्तु न शब्दत्वादिति वैयर्थ्यात् । न धैयर्थं हेअन्तराकाक्षामिवर्तनार्थत्वात्, भवति हि 'अनित्यः शब्दः' इत्युक्ते 'कुतः' इति तदाकाङ्क्षा प्रतिपतुः अतस्तन्निवृत्यर्थं धर्मितया निर्दिष्टस्यापि हेतुत्वेन निर्देशे न पौनरुक्त्यदोषः फलवत्वादिति चेत्ः १५ न; अमितया निर्दिष्टस्यैव साध्यप्रत्यायनसामध्ये तदन्तराकाङ्क्षानुत्पत्तेरमर्थकत्वात, अन्यथा हेतुभावेन निर्देशेऽपि तदुत्पत्तः पुनरपि तद्भाचन निर्देशः तन्नि वृत्तये कर्तव्यः, पुनरप्येवमिति न क्वचिद्रवस्थितिः म्यात् । अथ तथा निर्दिष्टस्य न तत्सामध्यम् ; हेतुतया निर्दिष्टस्यापि न स्यात्, तन्निर्देशेनाप्यसमर्थस्य सामर्थ्यानापादनात् । तदुक्तम् ।
"यदि शब्दस्य सामर्थ्य हेत्वन्तरमनर्थकम् । अथासामध्यमस्यास्ति पुनरुक्तेन तेन किम् ॥" [प्र० बार्तिफाल० ४।१७९] इति ।
सत्यमस्त्येव धर्मितया निर्दिष्टस्यापि हेतुत्वं तत्तु धर्मपरतया पञ्चम्या च निर्देशाभावे न प्रतीयत इति चन्; नः धमिपरे प्रथमानिर्देशेऽपि तत्पत्तिपत्तेः वृक्षोऽयं शिंशषा यत इति, अनित्योऽयं कृतको यत इति च । ततः पुनर्वचने यविवक्षितं तदत्र नास्तीत्यसिद्धो हेतुरिति चेत्, न सम्यगेतत् एवं हि 'विषाणवानयं पिण्डो नाश्वो विषाणवत्त्वात्' इत्यपि न हेतुर्भवेत् प्रतिज्ञार्थंक- ४ देशत्वेनासिद्धल्यात् । पिण्डस्यैव तदेकदेशत्वं न तद्विशेषणम्य विपाणबत्त्यस्येति चेत्, न, तत्राषि तस्यावश्यम्भावात्, कथमन्यथा तद्विशिष्टस्य पिण्डस्यापि तदेकदेशत्वम् ! बा मा भूत्तस्य तत्त्वम् , तथापि विशेषणल्या निर्देशादेव हेतुभावस्यापि प्रतिपत्तेः,विषाणवत्त्वादिति किं पुनर्वचनेन हेत्वन्तराकाङ्शायाः प्रकृतयदत्राप्यनवक्लप्तेः तन्निवर्तकस्यापि पुननिर्देशफलस्याभावात् । ततोऽत्राप्येवं वक्तव्यम्
मित्वोपपत्तेः । २ धर्मितया । ३ "प्रतिज्ञार्थंकदेशामिद्धः।" -सादि।४-शे फआ०,वपक।