SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ३९४ न्यायधिनिश्चयषियरणस्य भाग पृष्ठ श्लो०सं० भाग पृष्ठ इलोसं. तत्रापि तस्य संवित्तिः १ ८२ २७० | तथा च सति निदशेष तत्राध्यन्यत्ततः पूर्व ५ ५३ ११५ | तथा च सति सत्यादि- २ ४० १३२२ सत्राप्येकत्वसविते. तथा च सति सर्वत्र तत्राप्ये प्रसङ्गे १. ३२ १२५ तथा च समायस्थ ताम्येवं प्रसङ्गे किम् १ १२ ११७२ तथा च समवायश्य २ २७११६५८ तत्राप्येचे विचारे तथा च हेतुसामर्थ्यादुत्पत्त्या सत्राप्येवमधिष्ठान १ ८७ . २८२ तथा चादिश्रुताषेव तत्रैकम्याग्यभावन ५ २६८ ७.१ | तथा तस्य प्रकाशेच तव तस्य सद्भावात् १ १४ ४३ | तथा तराचन्द्रषु तरसंसर्ग न कर्तृत्वाशुपचाराय २ २७४ १६४० तथान्यत्रापि तं दृष्ट्वा तत्समर्थतया द्रव्यम् तथापि तस्य निर्मासे १२६८ ६९८ तत्साधकतमत्वञ्च ७१२२० तथा क्षणमनोन . १४७० १११७ तत्सारूप्यतु तथा बच्चः कचित्किञ्चिद् सरिसद्धिरेव तसिद्धिः २४ १२६४ | तथा सति न नित्योऽथों २ २६४ १६२६ राको नि १९१० दया राति समारोप तत्संक्रमादचिद्र पात्तत्र २ २७३ १६३३ तथा सत्यम(न)वस्थानाद् तत्संक्रमेऽपि तद्रपा २ . २७४ १६३४ । तथा सस्यर्थविज्ञान १ ६७ २२७ तत्संक्रामोऽस्यवस्स्वेव २ २७४ १६३८ तथा सत्यल्पकाद्रह संक्रामोऽधिपान- १ ८७ २८१ तथा हि स्मरणं यद्वत् तत्सल्वनिदाचयादि- १ १५१ ४६३ . तथेदमपि वक्तव्यम् तत्सन्निधानतस्तत्वज्ञान २ २२१ १५४६ ! तथोदितं स्वामिसमन्तभर ६५२२१ तत्सम्बन्धस्ततोऽन्यदचेत् २ ३४९ १८२२ । तथैव कीटकैरेतद् तत्सम्भवेऽपि मन्त्रादौ १ ४३० २०३७ | तदग्रहे कथं वित्तिः तत्सारथीनामानन्त्य २ २७६ १६४७ | तदतदेशकालाभ्यां तदेक तत्त्वतो निश्चिते वेदे १ १२ १३८ तदर्थ च मुखश्च १ ३९५ ९८० तत्स्वरूपे हि निर्याते १५९० ५५९ तदनेकान्त विद्वेचे तथा च कथमुच्येत तदनन्तरं कियारूपमू तथा च कस्यचिया १ १०२ ३०७ तदन्तर्बहिरण्येवम् तथा च घटवत्तत्र २ ३१७ १७८९ तदन्तराख सामान्य २ ४८ १३४३ तथा च तद्वत्सामान्य- १ ५०२ १५६० तदन्तराच सामान्यरूपात् २ ३० १३१६ तथा च दधि खादेति १ १७४ ५४४ तदन्तरायविध्वंसतथा च दुखजन्मेषा २ २३११५६० तदन्यत्रापि तव्याप्ति- १ २२० ६२७ तथा च नीलमेघ स्याद् तदन्ययस्य मिथ्यावे तथा च वस्तुतस्तत्र १ २३० ६३७ तदन्यस्यापरिशने १ २१८ ६२५ तथा च वस्तुवृत्त्यैव तदपि प्रतिसहकान्तं तया च वासनाहेतु तदपि व्यह ग्यमिष्ट चेत् १ २०३ ५८८ जथा च पैशास्त्रादौ २ २१३ १५३८ | तदप्पयोद्धेश्वं १ ६७ २३० तथा च भ्रान्तविशनात्तदर्थे २२८४ १६८३ तदप्यालोक्तितः तथा च शून्यवादाः २ १९१२४४ ! तदभाशन कैवल्यं २ २७६ १६४८
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy