________________
२।१६४ ।
२ अनुमानप्रस्ताव:
१३३
गमात् वादीतरयोस्तत्राविप्रतिपतेः
'
अन्यक्षेत्रसिखेरसम्भवादिति ! निरूपितं चैतत् - 'सन्ति प्रमाणानि इष्टसाधनाद' इति । तन्न व्यर्थमनुमानमनवस्थितिर्वा अनुमानादेव विप्रतिपन्नं प्रति तद्विश्लेषस्य साधनात् तत्र चापरस्यानपेक्षणात् । कथमेवं प्रत्यक्षदषि तत्साधनमुक्तम् "न पश्यामः कचित् किञ्चित्" [ सिद्धिवि० परि० २] इत्यादिना न हीदमविप्रतिपन्नविषयम्, तत्र विवादाभावात् । विप्रतिपन्नविषयत्वे तु सति प्रत्यक्षे किमनुमानेनेति चेत् न प्रतिपादन- ५ प्रकारस्य वैचित्र्यात् कदाचित प्रत्यक्षादेव प्रमाणात कदाचिदनुमानत इति । किं पुनस्तत् प्रमाण यतः सर्वस्य ममेयत्वमिति चेत व्यप्तिज्ञानमेव, तस्य परैरप्यक्ङ्गीकारात्, अन्यथा ऽनुमाना ऽनवक्लृप्तेः । कथं पुनरनेकान्तस्य प्रमेयत्वम् तस्यैकान्तनिवृत्तिरूपत्वेना वस्तुत्वात् तत्र च प्रमाणस्याव्यापारादिति चेत्, न तन्निवृत्तिविशिष्टस्य जात्यन्तरस्यैव तत्त्वात् । न च तादृशं किमपि दृष्टमस्ति यतः संविसम्भं चेतः स्यादिति चेत्, आह
एक चल चलेनन्यैर्नष्टेर्नष्टं न चापरैः ॥ १०३॥ आवृतेरावृतं भागे रक्त रक्तं विलोक्यते । इति ।
एक शरीरावयमि चलैः भागैः पाणितलादिभिः चलं परिस्पन्दात्मकम्, नान्यैरचलैः पादादिभिः । तदेव कथं चलमचलं च युगपदिति चेत् ? उत्तरम् - विलोक्यत इति । दृश्यते हि चरचलैश्वावयवैः तदेव चलमचलं च । न च दृष्टमनुपपन्नं सर्वत्र प्रसन्नात् । भ्रान्तं तद्दर्शनम् अवयवचलन- १५ स्यावयविन्यारोपादिति चेत्; न; अदृष्टे तदयोगात् व्योम कुसुमक्त् । दर्शनं च तस्य न परं चलनदर्शनात् । अप्रतिपत्तेः अस्तु तदेवेति चेत्; न; तद्विषयत्वे चलनयत् अवयविनोऽप्यव स्तुत्वापत्तेः । अभ्रान्तमेयावयत्रिनिं तदिति चेन्ः कथमेकमेवाभ्रान्तं तंदूर्ध्वं च विरोधात् ? अविरोधे च । किमेकमेवावयवि चलमचलं च न भवेत्, अस्यापि प्रतीतेः । आन्तं च तद्दर्शनं तदा भवति यदि चवेव भागेषु कदाचिदवयविरूपमचलमुपलभ्येत, न चैवम् तम्बलने नियमतस्तस्यापि चलत एवं २० प्रतिपत्तेः । तथापि विभ्रमे चलनावयवेऽपि स्यात् । ततो न क्वचित् किया नाम तात्त्विकीति निर्विषयं सलक्षणप्रणयनम् । ततो भागवद्भागिनोऽपि चल्नमितरच तात्त्विकमेव दृष्टत्वात् ।
१०
तथा हि तदेवैकं नष्टैः छेदभेदादिप्रध्वस्तैरकुल्यादिभिर्नष्टं न च नैव अपरैः अनष्टैः पाणिपादादिभिः । कुत एतत् १ विलोक्यते प्रतीयते यत इति । नष्टमेव तत् कारणविनाशे कार्यस्यापि विनाशात् । कारणं हि अवयविद्रव्यस्यावयवसंयोगः, "संयोगानां द्रव्यम्" [ वैशे० सू० २५ १११।२७ ] इति सुत्रात् । तस्य च कर्मजात् तद्विरोधिनोऽवयवविभागात विनाशे कथं न तत्कार्यस्य विनाश इति चेत् ? किमेक एव तस्य तत्संयोगो हेतुः ? तथा चेत्; न; "संयोगानां द्रव्यम्" इत्यस्य विरोधात् । अन्येऽपीति चेत्; तेषामप्येकतत्संयोगेन सह विनाशे कथमिदमुक्तम्- "एकाव
I
१ न्यायवि० श्लो० २ २ दादावपि तत्या- आ, ब०, प० । ३ “विश्वासम् समौ विभवा इत्यमरः । - ता० टि० । ४ स्यादित्याह प० । ५ विप्रतिपतैरस्तु आ०, ब०, प० । ६ भ्रान्तमेव । ७ "अवयविनि दृश्यमानस्य चलनस्य भ्रान्तदर्शनविषयत्वेनावस्तुत्वं यथा ।" ता० टि० । आन्तश्च ।