________________
२।१०१-१८३] २ अनुमानप्रस्तावः
२१७ धर्मिधर्मस्य सन्देहे व्यतिरेके नती भवेत् ||१८१॥
असिद्धि प्रतिपन्धस्यत्यपरे प्रतिदिपेरे । इति ।
भवतु नाम पाषाणादौ वक्तत्याद्यभादो रागादिनिवृत्तः, न तायता व्यतिरेकनिधयः क्वचित् सत्यापि तस्यां तद्धावस्याविरोधात् ।।
निवृत्तरागः सर्वज्ञो बवत्रादिनोंपलभ्यते ।। इति चेत् मा नामपिम्भि न लावता तम्याभावः, अनुपलब्धि रक्षणप्राप्तानुपलम्भात् अभावासिद्धेः । ततो धमिधर्मस्य सुगतलक्षणे धर्मिणि विद्यमानस्य वक्तृत्वादेर्यो ऽसौ ततो विपक्षाद्वचतिरेके सन्देहः तस्मिन् सति भवेदसिद्धिः अनिश्चयः प्रतिबन्धस्य तादात्म्यतदुत्पत्तिरूपस्थाविनाभावस्य । न हि सन्दिग्धव्यतिरेके तत्सिद्धिः, निश्चित एव तस्मिन् तदुपपत्तेः । तदसिद्धौ च न रागादिसाधनवं वचनादीनाम् इति एवं मन्यमानाः अपरे सौगताः प्रतिपेदिरे प्रतिपन्ना इति । १५ अत्रोत्तरमाह
वाचो विरुद्धकार्यस्य सिद्धिः सर्वज्ञवाधनी ॥१८२।। शिम्पाययादिमचाया विरुद्धव्याप्तसिद्धयः । इति ।
इदमेवासिद्धं याची विरुद्धकार्यत्वं शिरःपाण्यादिमत्त्वादेर्वा विरुद्धव्याप्तत्वम् सर्वशलक्षणे विपक्षे तयावृत्तेः सन्देहेन तदसिद्धेर्मिरूपितत्वात् । अथ अत एव विषक्षाभावस्य' निश्चये १५ तत्सन्देहस्य निवृत्तिः, तद्युक्तम् ; परस्पराश्रयात्-सिद्धायतो विपक्षनिषघस्य तद्वारेण तन्निवृत्तिः, ततोऽपि तसिद्धिरिति चेत्, न; तव्यावृत्तेः सपक्षदर्शनादेव निश्चया धूमादिवत् । न हि धमादेरप्यन्यदेव विपक्षच्यावृत्तिनिश्चये निमित्तम् अन्यत्र सपक्षदर्शनात् । तच्च वचनादावपिरामादिमत्यसर्वज्ञ एव रथ्यापुरुषादौ तस्य दर्शनात् । तथापि तस्यान्यत्र भावे धूमादेरपि स्यादिति कथं निश्चिता ततोऽपि पावकादिप्रतिपत्तिः । ततो यथा न धमादिः शिशपात्वादियं पावकादेव क्षादेवाऽन्यत्र २८ भवति भूयस्तन्निष्ठतयैवोपलब्धेरेवं न वचनादिशिरःपाण्यादिमत्त्वादिकं वा क्रिश्चिज्ज्ञादेरन्यत्र, भूयोऽपि तन्निप्ठतयैव तस्यापि दर्शनात् । अथ सर्वज्ञादिरपि किञ्चिज्ज्ञादेरन्यो न भवति चेतनत्यादिना तुल्यजातीयत्वात् तत्कथं तत्र तदभाव इति ? तहिं द्रव्यान्तरमपि न पाकादेवृक्षादेवा अन्यदेव मूर्तत्वाविना समानजातीयत्वादिति तत्राषि धमादिना शिंशपात्वादिनापि भवितव्यम् । अयान्तरभेदापेक्षया तस्य तद्वि
आतीयत्वं प्रकृतेऽपि समानम् । ततो युक्तं विरुद्धकार्यत्वं वाचः, सर्वज्ञविरुद्धात् किश्चिज्ज्ञादेव २५ तस्या उत्पत्तेः । ततस्तस्याः सिद्धिर्भवत्येव सर्वज्ञस्य चौधनी तया तद्विरुद्ध किञ्चिज्ज्ञत्वमुपानयन्या तस्य प्रतिक्षेपात् यथा घुमसिद्धिः शीतस्पर्शस्थ । एवं शिरःपाण्यादिमच्चमाद्यम् आदी भयं
१ रागादिनिवृत्तौ । २ यतत्वस्य । ३-पादिर्वा आक, ब०, प०१४ बाधनीयतया आक, ब०प० ।