________________
२।१७६] २ अनुमानप्रस्ताव
२१५ योर्घटयोरेकत्वमिति; तत्मविविहितम्; एकल्वपत्ययेन तस्य व्यवस्थितेः । नेतदस्ति वाधवत्वात् । अस्ति पत्र बाधः | नथा हि-आमादर्थान्तरं पक्को घटस्तदारम्भसंयोगविलक्षणसंयोगारब्धत्वात् पाषाणवत् । आमस्य हि घटस्यारम्भकोऽवयवसंयोगः मशिथिलरूपो निविडश्च पकम्य कठिनतयैव तम्य प्रतीतेः । अतो न तत्राभेदव्यवस्थितिस्तात्विकीति चेत्; उच्यते-यदि न प्रतिपत्तिः पक्कस्य तस्य हेतोराश्रयासिद्धिः । प्रतिपत्तिश्चेत्, न तस्य आनादर्थान्तरत्वं शक्यसाधनं तत्पतिपत्त्यैव वाश्रमात् । प्रतिपत्तिर्हि ५ तस्य कुतश्चिदामादनान्तरस्यैव नात्यन्ताय विभिन्नस्य, अन्यथा तत र साध्यसिद्धयर्थमिदमनुमान भवेत् । विप्रतिपत्तेश्चाभावात्. भावे तद्बटेऽपि तदापते: नाश्रयासिद्धेः प्रतिझेप: स्यात् । न तत्र तापत्तिनिश्चयादिति चेत् नसाध्येऽपि तुल्यत्वात् । अन्यथैकैच प्रतिपत्तिः निश्रयेतरात्मा भवेत् । तथा च कथमामपक्कात्माऽप्येकं भावो न भवेत् ! आममतदारभकसंयोगनिवृत्या निवृत्त एव कथं उस्य कथञ्चिदप्यवस्थानमिति चेत;. नः तत्संयोगनिवृत्तरप्युत्तरनिविडसयोगादर्थान्तरस्यामतिपत्तेः । । सदपवे च फर्थ निवृत्तिर्यतस्तदारब्धस्य आमस्यापि निवृत्तिः ? कथञ्चितु या तन्निवृत्ति: तया.ऽस्त्येव तम्यापि निवर्तनम् ! अभेदवत् आमपक्वयोर्भदस्यापि प्रतिपत्तेः । एतेन तण्डलान्निविडावयवसंयोगात् ओदनस्य शिथिकावयबसंयोगत्वेन यदस्यन्ताय भेदकल्पनम्: तदपि प्रतिक्षेतव्यम्, तुल्यवान्यायस्य ।
यदपीदं पैठरस्य' मतम्-सत्यम् , आम एव पच्यते घटः केवलं तस्य रूपादय एवाग्निसंयोगात् । नश्यन्ति तद्विलक्षणानामेव तेषां पश्चात् प्रादुर्भावादिति; तन्न बुद्ध्यामहे ।। तथा हि-घटो नाम तत्परिणतिविशेष एव नापरः, सस्याऽप्रतीतेः प्रतिक्षेपाच, ततः कथं तेषां विनाशस्तस्यैव तत्रसङ्गात् । तदात्माऽपि स तिष्ठति ते च नश्यन्तीति विरोधात् । ततो युक्तम्-आमस्यैव घटस्याग्निसम्पर्कात् अन्यथाभावेनावस्थानम् , अवस्थामेदिनो लोकप्रसिद्धः सोऽन्वय इति, एवं देश मेदेऽषि पतिपत्तव्यम् । तत्राप्यवस्थितिः स एवायमर्वाग्मागेऽपि घटो यः परभाग इति प्रतीतेः । तत्र समवेतस्यैव तस्य तथा प्रतीतिर्न तदात्मन इति चेत्, न तस्य निषेधात् । एवं स . एवायं घटः पुराणो जातो यो मया नवो दृष्टः इति प्रतिपत्तेः कालमेदिनोप्यवस्थानं प्रतिपत्तव्यम् । उक्तमर्थ श्लोकाभ्यां संगृहनाह
सर्वसन्तानविच्छेदः सति हेती फलोदयः ॥१७८॥
अन्यथा नियमाभावादाननतर्य विरुद्धच्यते । सति क्षणिके नित्ये च यदा हेतौ फलोदयस्तदा सर्वस्य कार्यस्य यः सन्तानः क्रमवान् प्रबन्धः २५ तस्य विच्छेदो विरहः तरकार्यवात् कार्यकार्यस्यापि परापरस्य, यदि का परामरस्यापि कार्यस्य सकृदेव भावात् , कारणस्याक्रमे कार्यक्रमस्यायोगात् । अन्यथेति यद्यसति हेती फलोदयो यदि वा नित्ये तदविच्छेदः तदा यदेतदानन्तर्य कारणानन्तरभाक्विं कार्यस्य यदाय नित्यस्य प्रत्यासन्नत्त्वं तत्सन्तानस्य तद्विरुद्धवते
१५
--.--..-...--.----
-
वाचकबला-आध, य० । २ "प्रमाणविशेषात्"-ताक टि० । ३ अवयविशकवादिनी नैयायिकस्य । ४-दुःसो-आ०, व ५ प्रतिपत्तिनं आ०, ब०, प० ।