Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
Catalog link: https://jainqq.org/explore/020939/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / ||caaritrcuuddaamnni AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka:1 ArAdhanA vIra jaina zrI mahAvI kobA. amRtaM amRta tu vidyA tu zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra //////// www.kobatirth.org // zrIzaGkezvarapArzvanAthAya namaH // zrIsiddhi-vinaya bhadra- janaka- vilAsa-OMkAra- jinacandra-sadgurubhyo namaH A. zrI OMkArasUrijJAnamaMdira graMthAvalI 51 / 1 zrImanmalayagirisUri viracitavivaraNayuta niryukti-bhASyasametam zrI vyavahArasUtram bhAga 6 ( uddeza: -- 10 ) AgamaprabhAkara munizrI puNyavijayajI sajjIkRta sAmagrIsahAyena saMpAdakaH AcArya vijaya municandrasUriH sahAyaka: muni divyaratnavijayaH prakAzaka - AcAryazrI OMkArasUrijJAnamaMdira, subhASacoka, gopIpurA, sUrata. For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra //////// www.kobatirth.org // zrIzaGkezvarapArzvanAthAya namaH // zrIsiddhi-vinaya bhadra- janaka- vilAsa-OMkAra- jinacandra-sadgurubhyo namaH A. zrI OMkArasUrijJAnamaMdira graMthAvalI 51 / 1 zrImanmalayagirisUri viracitavivaraNayuta niryukti-bhASyasametam zrI vyavahArasUtram bhAga 6 ( uddeza: -- 10 ) AgamaprabhAkara munizrI puNyavijayajI sajjIkRta sAmagrIsahAyena saMpAdakaH AcArya vijaya municandrasUriH sahAyaka: muni divyaratnavijayaH prakAzaka - AcAryazrI OMkArasUrijJAnamaMdira, subhASacoka, gopIpurA, sUrata. For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Vyavahara Sootram part .6 Editor Ac. Munichandrasoori zrI prathama saMskaraNa vi. saM. 2066, I. sa. 2010 nakala : 250 vyavahArasUtram prAptisthAna AcArya zrIOMkArasUrijJAnamaMdira AcArya zrIOMkArasUrigurumaMdira AcArya zrIOMkArasUriArAdhanAbhavana vAvapathakanI vADI, subhASacoka, gopIpurA, sUrata. dazAporavADa sosAyaTI, phona : 9824152727 pAlaDI cArarastA, amadAvAda-7 E-Mall : omkarsuri@rediffmail.com phona : (079) 26586293 mehta_sevantilal@yahoo.co.in vijayabhadraceriTebala TrasTa pArzvabhaktinagara, nezanala hAIve 14, bhIlaDIyAjI ji. banAsakAMThA. pIna-385535. phona : 02744-233129, 234129 mudraka :kirITa grAphiksa 209, AnaMda zopIMga senTara, ratanapola, golavADa, ahamadAbAda-01 phona : 989849009 For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 3 prakAzananA lAbhArthI suvizAlagacchAdhipati AcAryadeva zrImadvijaya kuMdakuMdasUrIzvarajI mahArAjAnA ziSyaratna bhadraMkara vardhamAnatonidhi 100 + 60 oLInA ArAdhaka rAmacandra - www.kobatirth.org - pU. gaNivaryazrI nayabhadra vi.ma.sA.nI preraNAthI zrI devakInagara jaina saMgha borIvalI vesTa muMbaI. Acharya Shri Kailashsagarsuri Gyanmandir zrI vardhamAnabhakti zve.mU. IrAnIvADI jaina saMgha kAMdIvalI, (vesTa) muMbaI. zrI dharmavardhaka zve.mU.pU. jaina saMgha madhupArka kArTararoDa naM. 1 borIvalI isTa muMbaI Adie jJAnadravyamAMthI suMdara lAbha lIdho che. anumodanA....anumodanA....anumodanA.... For Private And Personal 3 Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI prakAzakIya vyavahArasUtram pU.A.bha. zrIaraviMdasUri ma.sA. ane pU.A.bha.zrI yazovijayasUri ma.sA.nA AzIrvAda ane ! mArgadarzana pUrvaka A graMthamALAmAM navA navA graMtho pragaTa thatA rahe che. vyavahArasUtra niyukti-bhASya ane pU.A.zrI malayagirisUri ma.sA.nI TIkA sAthe ghaNAM varSo | bAda pragaTa thaI rahyuM che. tADapatrIya vagere vividha prato ane AgamaprabhAkara munizrI puNyavijayajI ma.sA.e taiyAra karAvela sAmagrInA AdhAre pU.A.bha. zrImunicandrasUri ma.sA.e saMzodhana-saMpAdana kArya karyuM che. vyavahArasUtra chedagraMtha che. sAdhu-sAdhvIjInA prAyazcitta vagere viSayo AmAM AvatA hovAthI ja enuM vAMcana-paThana adhikAra prApta munio ja guru AjJA mujaba karI zake. graMtha ghaNo vizALa hovAthI e cha bhAgomAM bahAra paDe che. vihAramAM vAMcana karatAM pU. muni | bhaksiMtonI jarUriyAtane dhyAnamAM laI pratAkAre paNa thoDI nakalo prakAzita thaI rahI che. mA-6 valNakiiy For Private And Personal Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram A ati mahattvanA graMthanuM sArI rIte saMzodhana thAya e mATe saMpAdaka AcAryazrIe judA judA vidvAna AcArya bhagavato Adine vinaMtI karI hatI. sadbhAgye vividha vidvAnoe A graMthane AtmIyabhAve tapAsI Apyo che. pU.A.bha.zrI rAjazekharasUri ma.sA. (pU. A.bha.zrI rAmacandrasUri ma.sA. samudAya), pU. A.bha.zrI kulacandrasUri ma.sA., pU.A.zrI puSyaratnasUri ma.sA., pU.A.zrI yazoratnasUri ma.sA.(pU. A.zrI bhuvanabhAnusUri ma.sA. samudAya), 5. mukticandra vi. gaNI., paM. municandra vi. gaNI (pU.A.bha.zrI kalApUrNasUri ma.sA. samudAya) Adie graMtha saMzodhanamAM sahakAra Apyo che. Ama aneka vidvAnonA sahakArathI saMzodhita thatAM A AgamagraMthane prakAzana karatAM ame gaurava anubhavIe chIe. aneka saMghoe jJAnadravyamAMthI prakAzanano lAbha lIdho che. te badhAnA amo AbhArI chIe. lI. TrasTIgaNa, A.kArasUri ArAdhanA bhavana. mA-6 palkIya For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saMpAdakIya vyavahArasUtram vyavahArasUtra(saTIka)nA A chaThThA bhAgamAM vyavahArasUtrano 10mo udeza enA uparanI niryukti-bhASya gAthA. 3810 thI 4675 ane tenA uparanI A. zrI malayagirisUri mahArAje racelI TIkA vagere prasiddha thaI rahyA che. saMpAdana mATe upayukta hastalikhita prato vagereno paricaya ane graMtha-graMthakAra viSeno saMkSipta paricaya vagere prathama bhAganA saMpAdakIyamAM ApavAmAM AvyA che. jijJAsuoe tyAMthI joI levA. vizeSa bApa-6 AgamaprakAzana samiti bAvara prakAzita "triA chesUtra' mAM vyavahArasUtra ane hiMdImAM anuvAda-vivecana pragaTa thayA che. AmAM pR.446mAM 10mA udezanA sUtra13 ane 14 vacce eka sUtra adhika jovAmAM Ave che te A pramANe che. "cattAri aMtevAsI paNNattA, taM jahA- pavvAvaNaMtevAsI nAmege, no uvaTThAvaNaMte vAsI 1 uvaTThavaNaMtevAsI nAmege, no pavvAvaNaMtevAsI 2, saMpAdakIya For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org zrI vyavahArasUtram ege pavvAvaNaMtevAsI vi uvaTThAvaNaMtevAsI vi 3, ege no pavvAvaNaMtevAsI no uvaTThAvaNaMtevAsI, dhammaMtevAsI // " A vibhAgamAM graMthanA aMte pariziSTo ApavAmAM AvyA che. traNasvIkAra prastuta vyavahArasUtranA saMzodhanamAM pATha zuddhIkaraNa vageremAM jeoe AtmIyabhAve | sahAya karI che - pU. A. bha. rAjazekharasUri ma.sA., pU. A.zrI kulacandrasUri ma.sA. A. zrI puNyaratnasUrima.sA. pU.A.zrI. yazoratnasUri ma.sA., paM. zrI mukticandravi. gaNI, paM. zrI municandravi. gaNI AdinA ame khUba khUba RNI chIe. AbhAra. , bhAga-6 saMpAda kIya pU. A.bha.zrI bhadrasUrIzvarajI ma.sA.nA ziSyaratna pU. munirAjazrI jinacandravijaya ma.sA.nA vineya A. vijaya municandrasUri. For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 8 *** www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vizeSa sUcanA pothI AkAre pragaTa thatAM A graMthamAM pustaka AkAranA eka pejanuM meTara be pejamAM levAmAM AvyuM che. eTale anukramaNikA vageremAM peja naMbara banne saMskaraNamAM samAna rahe te mATe pothImAM peja naMbara A - B e pramANe ApyA che. eTale pustakanuM peja 2= pothInuM peja 2A - 2B samajavuM. pariziSTomAM jyAM paMkti naMbara darzAvyA che. te pothInA A - B bAjumAM saLaMga paMkti naMbara gaNavAthI maLI raheze. jema ke avata2NasUcimAM 'tRstro'vAt' pRSTha 6 paMkti 2mAM che te pothImAM 6A bAjumAM che 'zabdaprathA' pRSTha 6 paMkti 18mAM batAvela che te 6B bAjumAM che. For Private And Personal 8 Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir viSayAnukramaH bhAga-6 zrI vyavahAra sUtram ..............di uddeza 10 gAthA viSayaH .................. sUtra 1........... .yavamadhyacandrapratimAsvarUpam . .................. sUtra 2............... vrajamadhyacandrapratimAsvarUpam. 3811-13 ............. yavamadhya-vajramadhyasvarUpam . 3814-20............. ............. pratimAdhAraNavidhiH 3821-23 ............ divyAdiupasargasvarUpam . 3824.......... AtmasaJcetanIyasvarUpam . 3825-27...... .. upasargasahane dRSTAntAdiH 3828-30 anuloma-pratilomaupasargAH ....... 3831-36 ........... .............. ajJAtoJchasvarUpam ............... 3837.... ........ .............. ekopanItasvarUpam................. 3838-41 ........ anyabhikSAcarANAmaprItityAgaH ........ 3842........ .... sagarbhAhastena bhikSAyAM yatanA ........... peja 1485-87 1487-88 .......1489-90 1491-92 .1493 1493-94 .1494-95 1495 1496-97 ............ 1498 .1498-99 1499 bhAga-6 | viSayA nukrama 9 For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 10 gAthA 3843-55 3856-59 3860-62 3863-64 3865-66 3867-68 3869. 3870-85 3886-95 3896-98 3899 3900-02 3903. 3904-06 sUtra 3 www.kobatirth.org viSayaH umbarAtikramaNe doSAH. kAraNe umbarAtikramaNe yatanA paJca vyavahArAH . vyavahAraprakArAdiH . pUrvasya asati eva pAzcatyena vyavaharaNam . AjJA''rAdhanAdisvarUpam. . vyavaharttavyasvarUpam ... AbhavatprAyazcittaprakArAdiH . kSetre AbhavatsvarUpam . kSetrAbhavane apavAdaH . asaMstaraNe mArgaNA. kSetrikA' kSetrikANAM mArgaNA . kSetrAnujJApanAvidhiH. . kSetrAnujJApanAyAM yatanA .varSAprAyogyopadhigrahaNam... For Private And Personal peja 1499 - 02 1503 . 1504 . 1504-05 1505-06 Acharya Shri Kailashsagarsuri Gyanmandir 1506 1507 . 1507 1507-12 1512-14 . 1514-15 1515 1516 1516 1517 bhAga-6 viSayA nukrama 10 Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 11 gAthA 3907-09 3910-20 3921-28 3929. 3930 3931 3932-36 3937-41 3937-39 3940-42 3943. 3944-46 3947-51 3952-53 3954. www.kobatirth.org viSayaH . prAcInArvAcInamaryAdA dRSTAntaM ca . pArzvasthAdInAM prakArA: . kSetrAnujJApanAyA ghoSaNAdiH . kSetrapramANam .... . kSetravyavahAra: . vRSabhakSetraprakArAdiH .. . sAdhAraNakSetre sImAcchedaH zrutadvAram.... . zrutopasampatprakArAdiH . abhidhAraNAyAm AbhavanasvarUpam. SaD nirmizrANi . mizravallI . jIvati abhidhAryamANe vyavahAra: . kAlagate abhidhAryamANe vyavahAraH . jJAna-darzanayornava-navabhedA... For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir peja 1517-18 . 1518 - 21 1521-23 1523 . 1524 1524 1525 . 1526-27 . 1526 1526-27 1527 1528 . 1529-30 1530 - 31 1531 ****** bhAga-6 viSayA nukrama 11 Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArasUtram gAthA viSayaH peja 3955-56 ............................. cAritrArthAbhidhAraNe vidhiH ......................................1531-32 3957-58......... prApte abhidhAryamANe vidhiH..... .............1532 3960-71 sukha-duHkhopasampatsvarUpam ...... ..1533-36 3972-78...... .......... mArgopasampat ................ .............. 1536-38 3979-84... .......... .vinayopasampat ........................ 1538-40 3985-88............. ..............kSatrAdiSuA kSetrAdiSu AbhavantikavyavahAraH..... ............1540-41 3989-4006.......... ............ prAyazcittavyavahAraH ..........1541-46 3990-92............. ......... sacittAcitta viSayakaM prAyazcittam ....................... 1541-42 3993-65 ............. kSetre kAle ca prAyazcittam .. ...............1542-43 3996-4006............ ............. bhAvaviSayaM prAyazcittam ............1543-46 4007.. .......... paJcavidhaH vyavahAraH... ..............1546 4008-4010 .......... AgamavyavahAraH...... 40099-4013........ pratyakSagamavyavahAriNaH. 1546-47 4014............... parokSAgamavyavahAriNaH. ..............1547-48 4015-21........... Agama vyAkhyAnam ....1548-50 .......... bhAga-6 1546-47 viSayAnukrama 12 For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 113 gAthA 4022-26 4027-28 4029-32 4033-34 4035-40 4041-49 4050-59 4060-4104 4060-4104 4063-66 4067-70 4071-74 4075- 77 4078-83 4084-90 www.kobatirth.org viSayaH . vaNigdRSTAntAdiH . zrutajJAnisvarUpAdiH . prAyazcittavidhi: AlocanAyAM guNAH sahasAdibhAvena pratisevananivedanam .. Agamavimarza svarUpam .. AlocanArhasvarUpam. . dvAtriMzatsthAnasvarUpam . aSTaprakArA gaNisampad. AcArasampad-- 1 zrutasampad - 2 . zarIropasampad - 3 * vacanasampad - 4. vAcanAsampad - 5 .matisampad - 6. For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir peja 1550-51 1551 1552-53 1553-54 1554-55 1555-57 1557-59 1559-70 1559-70 1560 1561 1562 1563 1564-65 1565-66 bhAga-6 viSayA nukrama 13 Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 14 gAthA 4091-95 4096-4104 4105-36 4111. 4112-19 4120-22 4123-35 4137-42 4143-51 4152-59 4153. 4161-63 4164-74 4176-83 4184-191 www.kobatirth.org viSayaH .. prayogamatisampad - 7. . saMgrahaparijJAsampad - 8. . SaTtriMzatsthAnAni. .vinayapratipattiH . AcAravinayaH * zrutavinayaH . vikSepaNAvinayaH. . AgamavyavahArisvarUpam . . AgamavyavahArINAmabhAve prAyazcittAbhAvasya zaGkA . prAyazcittAbhAvazaGkAyA nirAkaraNam. prAyazcittaniryUhaNam pUrvataH . aSTavidhaM prAyazcittam.... . nirgranthapaJcakAdiSu prAyazcittasaMkhyA. . nirapekSaprAyazcitte doSAH . sApekSaprAyazcitte guNAH. For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir peja . 1567-68 1568-70 1570-77 1571 1571-73 1573 1574-77 1577-79 . 1579-81 1581-83 . 1581 1584 1585-87 1587-89 . 1589-92 bhAga-6 viSayA nukrama 14 Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir peja zrI vyavahArasUtram 15 gAthA viSayaH 4188-91 ............. .sApekSa nirapekSayordRSTAntau......... .... 1591-92 4192-99................ jJAna-darzana-cAritrairtIrtham . 1592-94 4200-4202.......... niryApakAH ....... ..1594 4203-4370 ............ bhaktaparijJAvidhiH ............. 1595-1644 4208-4360.......... .......... .niyAghAtimamaraNavidhiH......... ..1596-1642 4218-30........................ saMlekhanAsvarUpam .............. 1599-03 4231-44......... agItArthapArzve anazanasvIkAre doSAH .... ...........1603-06 4245-52 ........... .asaMvignapArzve doSAH .... 1607-08 4253-55 ........ ........... ... ekamAtraniryApake doSAH ..1608-09 4256-59 .......... AbhogadvArama.......................................................1610-11 4260-61........ ...............anyadvAram.................. .......... 1611-12 4262-64............. ............... gacchapRcchAnantaraM bhaktaparijJApratipattiH ......................... 1612-13 4265-74 ......................... ............ dvayorgacchA'nazanino: parIkSA .......... 1613-16 4276-90.......... ............... gurusamIpe AlocanA............. ................ 1617-21 4282-88.......... .......... ....aticArAlocanA .............. 1619-21 dASA:............. bhAga-6 viSayAnukrama 15 For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArasUtram 6 631 gAthA viSayaH peja 4289-90 ....................... vismaraNe AlocanAvidhiH.............. 1621-22 4291-95.............................dhyAnavyAghAtakarANi sthAnAni......... ............. 1622-23 4296-99........ .............. prazastavasatidvAram......... 1624-25 4300-03...................... ..............niryApakA: .................... ................. 1625-26 4308-12 ............. ............ carimAhArasvarUpam................... ............... 626-29 4313-14.................... ............. kramazaH AhArastokatA .............. 629-30 4318-21 ................... .......... .nirjarA 4322-24.................... ..saMstArakasvarUpam ......... .............. 632 4325-39 ........................ .............. udvartanAdiH ..................................................... 1633-36 4328-39 ...... ..upadezaH .... 1634-36 4340-42 ............. asamAdhau yatanA.. .............. 636-37 4343-53 .............. yatanAyAM dRSTAntavidhiH ... 1637-40 4354-55............. cihnakaraNam .................. 1640 4356-59............. ..............vyAghAte upAyAH ................ ............. 1641-42 4360 aparAkramabhaktapratyAkhyAnam.............. 1642 bhAga-6 | viSayAnukrama ........... ............ 16 ........... For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram 17 gAthA viSayaH 4361-70......... bAlamaraNam 1642-44 4371-74........................ .iGginImaraNam ... ...1645 4375-4409................... pAdapopagamanamaraNam. 1645-55 4397-4410............... ............dRSTAntAH ............. 1652-55 4411-17........ zrutavyavahAraH ....... ..1655-57 4418-22.......... AjJAvyavahAraH .......... .1657-58 4423-35 ............ ............ziSyaparIkSAH .............. 1658-61 4436-40............. ............aticArAlocanam ............. 1661-62 4441-42 ........... ............darpasevanasvarUpam................ 1662-63 4443-46 .......... kalpikApratisevanA 24...... .....1663-64 4447-70 AlocanAkramaH sthApanAbhaGgAdiH.... 1664-70 4471-82........... saGketena prAyazcittadAnam ........ .1670-72 4483-4500..... ..........dhAraNAvyavahAraH.. 1673-76 4488 dhAraNAvyavahArayogyaH ...................................... 1673-75 prakArAntareNa dhAraNAvyavahAraH 1676 bhAga-6 viSayAnukrama 17 4496..... ........... For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir peja zrI ........ vyavahArasUtram 4524.................... gAthA viSayaH 4501-33 ....... jItavyavahAraH ....... ......1677-84 4518-21...... .prAyazcittam .............. ..............1681-82 sAvadyajItaniSedhaH ............... ................1682 4528-33 ................. ......... zodhikarajItena vyavaharttavyam........... ...............1683-84 .................. sUtra 4.............. -puruSajAtasUtram ........... .............1684 4536-47............. catvAraH puruSajAtAH ........... ....1685-88 4538-47.............................dRSTAnta: sopanayaH...................................... ................1686-88 / .................. sUtra 5............ gaNArthakAriNaH................... ................1688 4548-51............................. catvAraH gaNArthakAriNaH .............................. ............1688-89 ................. sUtra 6 .............. gaNasaGgrahakarA: ...............1689 4552-53 ........................ catvAraH saGgrahakarAH .......... ................1689 ................. sUtra 7.............. gaNazobhAkarAH......... 1690 4554-55............. .............gaNazobhAkarA: catvAraH ...... ..............1690 ................ sUtra 8................ gaNazodhikarA: ....1690 4556-57............ .......... ...catvAraH gaNazodhikarA:......... .... 1690-91 bhAga-6 | viSayAnukrama | 18 For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 19 gAthA 4558- 61 4562-65 4566-69 4570-74 4575 4576-77 4578-82 sUtra 9 sUtra 10 * sUtra 11 sUtra 12 sUtra 13 sUtra 14 sUtra 15 sUtra 16 www.kobatirth.org viSayaH . veza-dharmacaturbhaGgI. . liGga-ratnatrayacaturbhaGgI. . gaNasaMsthiti-dharmayozcaturbhaGgI. gaNamaryAdAdiH . priyadharma- dRDhadharmayozcaturbhaGgI. . priyadharma-dRDhasvarUpam .. . pravrAjanAcArya - upasthApanAcAryacaturbhaGgI. . dharmAcArya-pravrAjanAcArya upasthApanAcAryAH . uddezanAcArya vAcanAcAryoM . caturbhaGgI . antevAsI caturbhaGgI. . antevAsItrayasvarUpam. . sthavirabhUmayaH. . sthaviratrayasya sevA . zaikSabhUmaya : 3 For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir peja 1691 1691-92 1693 . 1693 1694 . 1694-95 1695 1695-96 . 1696 1696 1697 . 1697 . 1698 . 1698-99 1699 bhAga-6 viSayA nukrama 19 Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir peja zrI vyavahArasUtram 20 gAthA viSayaH 4583-87 .......... bhUmitrayasvarUpam . 1699-1700 4588-4609..... ........... pariNAmakasvarUpam. 1700-1706 4593................ ............. jJAnAvaraNabhedA : 10................... ............. 1702 4594-4603 .............. indriya-vijJAnayorAvaraNAH .................. .............. 1702-04 4604-09............... .carita-kalpitadRSTAntayojanA .......... 1704-06 4610-25............ ........... jaDasvarUpam . 1706-09 ................... sUtra 17-18........kSullakadIkSA ....................... .............. 1709 4626-28............................ UnASTavarSasya dIkSAdAnaniSedhaH................... 1709-10 4629-32 ................ ............apavAde dIkSAdAnam ............ ....1710-11 .................. sUtra 19-20........ nIzIthAdhyayanayogyavayaH ................ 1711 4633-35......... avyaJjanajAtasya niSedhaH .............. 1711-12 21............. trivarSazramaNaparyAyasya nizIthayogyatA ..................... 1712 ...... sUtra 22 ............ catuvarSaparyAyasya sUtrakRtAGgayogyatA ....................... 1712 ........... .... sUtra 23.............. paJcavarSaparyAyasya dazA-kalpa-vyavahArayogyatvam ........... 1712 .... sUtra 24..............6 taH 9 varSaparyAyAsya sthAnAGgasamavAyayogyatvam..........1712 bhAga-6 ............. ............. viSayA nukrama 20 For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram .............zramaNamA ............. gAthA viSayaH peja .................. sUtra 25............. dasavarSaparyAyasya vyAkhyAprajJaptiyogyatA .......................1712 zramaNaparyAye AgamayogyatA.......... ............ 1713 .................. sUtra 26 .............. ekAdazavarSaparyAyasya kSullikAvimAnapravibhaktyAdiyogyatA .........................1714 4639-40.............. ekAdazavarSaparyAyasya vividhAgamayogyatA .....................1714 ................ sUtra 27.............. dvAdazavarSaparyAyasya aruNopapAtAdiyogyatvam .................1714 4641-43 ......................... aruNopapatAdInAM mahimA ................................ 1714-15 ................. sUtra 28............. trayodazavarSaparyAyasya utthAnazrutAdiyogyatA............... 4644-46 ............... ............. utthAnazrutAdInAM prabhAvaH ......................................... 1715 ................. sUtra 29 .............. caturdazavarSaparyAyasya mahAsvapnabhAvanAyogyatA........... 1716 4647............ ........ atra svapnavarNanavicAraH.......................... 1716 .................. sUtra 30 ............. paJcadazavarSaparyAyasya cAraNabhAvanAyogyatvam... 1716 4648......... .......... atra cAraNalabdhiprAptiH ................ 1716 ................. sUtra 31............ 16 varSaparyAyasya tejonisargayogyatA ...................... 1716 ............ sUtra 32..............17 varSaparyAyasya AzIviSabhAvanAyogyatvam .............. 1716 bhAga-6 viSayAnukrama 21 For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 22 gAthA 4649-51 4652 4653-55 4656-70 4671-73 4674-75 sUtra 33 sUtra 34 sUtra 35. sUtra 36 www.kobatirth.org viSayaH 18 varSaparyAyasya dRSTiviSabhAvanA 19 varSaparyAyasya dRSTivAdAGgam. 20 varSaparyAyasya sarvazrutam .. . tejonisargAdInAm atizayA: . .prakIrNakasaMkhyA.... . yogyasamaye sUtradAne lAbha: . dazavidhaM vaiyAvRttyam... . trayodazaprakAraiH vaiyAvRttyam . jJAnanaya cAritranayau. . upasaMhAra ...... . TIkAkRtprazasti:. // uddeza 10 sampUrNaH // For Private And Personal peja 1717 1717 1717 1717 . 1718 1718 1719 Acharya Shri Kailashsagarsuri Gyanmandir 1719-22 1722-24 1725 1725 bhAga-6 viSayA nukrama 22 Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram bhAga vyavahArasUtragranthasya vibhAgavyavasthA granthaH bhASyagAthATIkAsahitA pIThikA gAthA 1-182 1 (A) - 108 (B) uddeza 1 gAthA 183-963 109 (A) - 512 (B) uddeza 2-3 gAthA 964-1710 513 (A) - 792 (B) uddeza 4-5-6 gAthA 1711-2813 793 (A)-1168 (B) uddeza 7-8-9 gAthA 2814-3809 1169 (A)-1484 (B) uddeza 10 gAthA 3810-4675 1485 (A) -1725 (B) bhAga-6 viSayAnukrama 23 For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasuutrm AcAryazrI kArasUri jJAnamaMdira graMthAvalI prabhuvANI prasAra sthabha * 1,11,11) * zrI samasta vAva paka jana che. 5, saMdha * gukheta pratiSThA mRta koThI caMdulAla kalacaMda parIkha parivAra. vAve-banAsakAMThA. * zrI siddhagiri tumasa ArAdhanA (saM. 2050) daramyAna thayela kAnakhAtAnI AvakamAMthI. harate zeThazrI dhuDAlAla punamacaMda kakaDa parivAra, DIsA banAsakAMThA * mI dharmoka pAThazALA zrI jhIMjhuvADA mana saMgha, jhIMjhuvADA, * A suIgAma jana saMgha. suIgAma (vadha pAka) banAsakAMThA. zrI vAMkaDiyA vaDagAma jana saMgha, vAMkaDiyA vaDagAma A garabaDI jana saMgha. masaMbaDI (vAjapathaka) banAsakAMThA zrI soMga na saMgha - gurad. zrI ciMtAmaNI pArzvanAtha jana saMgha * pAlI (IsTa, muMbai. * bI AdinAtha pAsA tAbA mU5 rana saMgha, katAragAma-surata * zrI kailAsanagara vana saMdha, lAsanagara, surata, * zrI ucosaNa jana saMgha, samubA zrAvikA ArAdhanA bhavana, surata jJAnakhAtethI - prabhUvANI prasAra : 6,11) * zrI dipA zvetAMbara mUrtipUjaka jana saMgha, rAMdera roDa, surata. pribhuvANI prasAra anumodaka : 31,111 * zrI moravADA na saMgha, moravADA (vAva pathaka) banAsakAMThA * nI umara vana saMgha, surata. * zrI muMjaya kAra jana saMgha, surata. * zrI caumukhajI pArzvanAtha jaina maMdira TrasTa, zrI jaina zvetAMbara tapAgai saMgha * gaDhasivAnA (rAja.) zrImatI tArAbena gagalAsa vaDeyA-ucAsaNa zrI sukhasAgara ane malhAra epArTamenTa suratanI prAvikAo taraphathI vijyota epArTamenTa, suratanI zrAvikAo taraphathI aThavAlAInsa jaina saMgha, pAMDavabaMgalo, sarata zrAvikAo taraphathI . zrI AdinAtha tapAgai che. mUrtipUjaka jana saMgha, katAragAma, surata. zrImatI vaSarbina kaNavata, pAlanapura pribhUvAra prasAra bhakata - 15,111] * zrI dezalapura (kaMThI) ajItanAtha jana derAsara (zrI pAyala ga0 jana saMgha) kathA-gujarAta, munirAjI bhuvanarAjajI ma.sA.nI preraNAvI. - pUjya munizrI bhuvanacandrajI ma.sA.nI preraNAthI zrI pAcandrasUri gai saMgha-dhrAMgadhrA (gujarAta.) zrI aThavAlAInya jana saMgha, surata zrAvikA upAzraya bhAga-6 viSayAnukrama 24 For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir // zrIzalezvarapArzvanAthAya namaH // zrIsiddhi-vinaya-bhadra-janaka-vilAsa-OMkAra-jinacandra-sadgurubhyo namaH zrImanmalayagirisUri viracitavivaraNayuta niyukti-bhASyasametam zrI vyavahArasUtram bhAga 6 For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir // OM namo jinAya // OM namo vItarAgAya // // arha namaH // zrImanmalayagiriviracitavivaraNayutaniyukti-bhASyasametam zrI vyavahArasUtram // dazama uddezakaH // For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1485 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tadevaM vyAkhyAto navama uddezakaH samprati dazama Arabhyate / tatra cedamAdisUtram sUtram - do paDimAo, paNNattAo, taM jahA 1. javamajjhA ya caMdapaDimA 2. vairamajjhA ya caMdapaDimA / 5 javamajjhaM NaM caMdapaDimaM paDivannassa aNagArassa niccaM mAsaM vosaTTakAe ciyattadehe je kei parIsahovasaggA samuppajjejjA divvA vA, mANussagA vA, tirikkhajoNiyA vA, alomA vA, paDilomA vA, tattha aNulomA tAva vaMdejjA vA, namaMsijjA vA, sakkArejjA vA, sammANejjA vA, kallANaM maMgalaM devayaM ceiyaM pajjuvAsejjA, tattha paDilomA tAva annayareNaM daMDeNa vA, aTThiNA vA, jotteNa vA, vetteNa vA, kaseNa vA kAe AuTTejjA, 0 te savve uppanne sammaM sahai, khamai, titikkhei, ahiyAsei / javamajjhaM NaM caMdapaDimaM paDivannassa aNagArassa, sukka pakkhassa pADivara se kappai egA dattI bhoyaNassa paDigAhettae, egA For Private And Personal sUtra 1-2 yavamadhya vazramadhya pratime 1485 (B) Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram pANassa, savvehiM duppayacauppayAiehiM AhAra-kaMkhIhi sattehiM paDiNiyattehiM, annAyauMchaM suddhovahaDaM nijUhittA bahave samaNa jAva vnniimgaa| kappar3a se egassa bhuMjamANassa paDiggAhettae no doNhaM, no tiNhaM, no cauNhaM, no dazama pNcnnhN| no guvviNIe, no bAlavacchAe, no dAragaM pejamANIe, no aMto eluyassa uddezakaH || do vi pAe sAhaTTa dalamANIe, no bAhiM eluyassa dovi pAe sAhaTTa dlmaanniie| 1486 (A) aha puNa evaM jANejjA-egaM pAyaM aMto kiccA, egaM pAyaM bAhiM kiccA eluyaM */ vikkhambhaittA dalayai, evaM se kappai pddiggaahitte| biiyAe se kappai doNNi dattIo bhoyaNassa paDigAhettae, doNNi paannss| taiyAe se kappai tiNNi dattIo bhoyaNassa paDigAhettae, tiNNi paannss| cautthIe se kappai cau dattIo bhoyaNassa paDigAhettae, cau paannss| paMcamIe se kappar3a paMca dattIo bhoyaNassa paDigAhettae, paMca paannss| chaTThIe se kappai cha dattIo bhoyaNassa paDigAhettae, cha paannss| sattamIe se kappai satta dattIo bhoyaNassa paDigAhettae, satta paannss| sUtra 1-2 yavamadhyavajramadhyapratime |1486 (A) For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1 zrI vyavahAra /15 8/ sUtram dazama uddezakaH 1486 (B) ////////////////// aTThamIe se kappai aTTha dattIo bhoyaNassa paDigAhettae, aTTha paannss| navamIe se kappai nava dattIo bhoyaNassa paDigAhettae, nava paannss| dasamIe se kappai dasa dattIo bhoyaNassa paDigAhettae, dasa paannss| egArasamIe se kappai egArasa dattIo bhoyaNassa paDigAhettae, egArasa paannss| bArasamIe se kappai bArasa dattIo bhoyaNassa paDigAhettae, bArasa paannss| terasamIe se kappai terasa dattIo bhoyaNassa paDigAhettae, terasa paannss| coddasamIe se kappai coddasa dattIo bhoyaNassa paDigAhettae, coddasa paannss| pannarasamIe se kappai pannarasa dattIo bhoyaNassa paDigAhettae, pannarasa paannss| bahulapakkhassa pADivae se kappai coddasa dattIo bhoyaNassa paDigAhettae, coddasa paannss| biiyAe se kappai terasa dattIo bhoyaNassa paDigAhettae, terasa paannss| taiyAe se kappar3a bArasa dattIo bhoyaNassa paDigAhettae, bArasa paannss| sUtra 1-2 yavamadhyavajramadhyapratime 1486 (B) For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1487 (A) 10 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir utthIe se kappar3a ekkArasa dattIo bhoeyaNassa paDigAhettae, ekkArasa pANassa / paMcamIe se kappai dasa dattIo bhoyaNassa paDigAhettae, dasa pANassa / chaTTIe se kappar3a nava dattIo bhoyaNassa paDigAhettae, nava pANassa / sattamIe se kappai aTTha dattIo bhoyaNassa paDigAhettae, aTTha pANassa / aTThamI se kappai satta dattIo bhoyaNassa paDigAhettae, satta pANassa / navamIe se kappai cha dattIo bhoyaNassa paDigAhettae, cha pANassa / dasamIe se kappar3a paMca dattIo bhoyaNassa paDigAhettae, paMca pANassa / ekkArasamIe se kappai cau dattIo bhoyaNassa paDigAhettae, cau pANassa / bArasamIe se kappai tiNNi dattIo bhoyaNassa paDigAhettae, tiNi pANassa / terasamIe se kappar3a do dattIo bhoyaNassa paDigAhettae, do pANassa / caudasIe se kappaiegA dattI bhoyaNassa paDigAhettae, egA pANassa / amAvAsAe se ya abhattaTThe bhavai / For Private And Personal sUtra 1-2 yavamadhya vajramadhya pratime 1487 (A) Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1487 (B) www.kobatirth.org 20 evaM khalu javamajjhacaMdapaDimA ahAsuttaM jAva ANAe aNupArliyA bhavai // 1 // vairamajjhaM NaM caMdapaDimaM paDivannassa aNagArassa niMccaM mAsaM vosaTTakAe ciyattadehe 15 je kei parIsahovasaggA samuppajejjA jAva ahiyAsejjA / Acharya Shri Kailashsagarsuri Gyanmandir vaima NaM caMdapaDimaM paDivannassa aNagArassa, bahulapakkhassa pADivae se kappar3a pannarasa dattIo bhoyaNassa paDigAhettara, pannarasa pANassa jAva eluyaM vikkhaMbhaittA dalayai evaM se kappar3a paDiggAhittae / biiyAe se kappar3a cauddasa dattIo bhoyaNassa paDigAhettae, cauddasa pANassa / taiyAe se kappar3a terasa dattIo bhoyaNassa paDigAhettae, terasa pANassa / cautthIe se kappar3a bArasa dattIo bhoyaNassa paDigAhettae, bArasa pANassa / paMcamIe se kappai egArasa dattIo bhoyaNassa paDigAhettae, egArasa pANassa / chaTTIe se kappai dasa dattIo bhoyaNassa paDigAhettae, dasa pANassa / sattamI se kappai nava dattIo bhoyaNassa paDigAhettae, nava pANassa / 1. 0 littA zyu // 2. niccaM nAti zyu. // For Private And Personal //// sUtra 1-2 yavamadhya vajramadhyapratime 1487 (B) Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1488 (A) aTThamIe se kappai aTTha dattIo bhoyaNassa paDigAhettae, aTTha paannss| navamIe se kappai satta dattIo bhoyaNassa paDigAhettae, satta paannss| dasamIe se kappai cha dattIo bhoyaNassa paDigAhettae, cha paannss| egArasamIe se kappar3a paMca dattIo bhoyaNassa paDigAhettae, paMca paannss| . bArasamIe se kappai cau dattIo bhoyaNassa paDigAhettae, cau paannss| terasamIe se kappai tinni dattIo bhoyaNassa paDigAhettae, tinni paannss| caudasamIe se kappai do dattIo bhoyaNassa paDigAhettae, do paannss| amAvAsAe se kappai egA dattIo bhoyaNassa paDigAhettae, egA paannss| sukkapakkhassa pADivae se kappai do dattIo bhoyaNassa paDigAhettae, do paannss| biiyAe se kappai tinni dattIo bhoyaNassa paDigAhettae, tinni paannss| 10 taiyAe se kappai cau dattIo bhoyaNassa paDigAhettae, cau paannss| cautthIe se kappar3a paMca dattIo bhoyaNassa paDigAhettae, paMca paannss| paMcamIe se kappai cha dattIo bhoyaNassa paDigAhettae, cha paannss| sUtra 2 gAthA 3810-3812 candrapratime |1488 (A) For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1488 (B) 15 20 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir chaTThIe se kappai satta dattIo bhoyaNassa paDigAhettara, satta pANassa / sattamIe se kappai aTTha dattIo bhoyaNassa paDigAhettae, aTTha pANassa / aTThamIe se kappar3a nava dattIo bhoyaNassa paDigAhettae, nava pANassa / navamI se kappai dasa dattIo bhoyaNassa paDigAhettae, dasa pANassa / dasamIe se kappai egArasa dattIo bhoyaNassa paDigAhettae, egArasa pANassa / egArasamIe se kappai bArasa dattIo bhoyaNassa paDigAhettae, bArasa pANassa / bArasamIe se kappar3a terasa dattIo bhoyaNassa paDigAhettae, terasa pANassa / terasamIe se kappai cauddasa dattIo bhoyaNassa paDigAhettae, cauddasa pANassa | 20 cauddasamIe se kappai pannarasa dattIo bhoyaNassa paDigAhettae, pannarasa pANassa / puNNamA se ya abhattaTThe bhavai / evaM khalu esA vairamajjhA caMdapaDimA ahAsuttaM jAva ANAe aNupaliyA bhavai // 2 // 1. pAlittA zyu. // For Private And Personal 15 sUtra 2 gAthA |3810-3812 dve candrapratime 1488 (B) Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI 'do paDimAto pnnnnttaa| taM jahA-javamajjhA ya caMdapaDimA 1 vayaramajjhA ya caMdapaDimA / 2' ityaadi| asya sambandhapratipAdanArthamAhavyavahArasUtram pagayA abhiggahA khalu, esa u dasamassa hoi sNbNdho| dazama uddezakaH saMkhA ya samaNuvattai, AhAre vAvi ahigAro // 3810 // 1489 (A)/25 prakRtAH khalu navamoddezake caramasUtreSvabhigrahAH, atrApi ta evAbhigrahAH pratipAdyA ityeSaH dazamasya dazamoddezakAdisUtrasya smbndhH| athavA navamoddezake caramAnantarasUtre AhAre yA'bhihitA saGkhyA sA'trApyanuvartate, tataH AhAraviSayasaGkhyAprastAvAd dazamoddezakAdisUtrasya adhikAraH pravRttiH // 3810 // sUtrAkSarANi sAmAnyataH suprtiitaani| vizeSatastu bhASyakAro vyAkhyAnayatijavamajha-vairamajjhA1, vosaTuraciyatta3 tiviha tIhiM tu4| duvihe vi sahai samma5, aNNAuMche ya nikkhevo6 // 3811 // dAragAhA // sUtra 2 gAthA 3810-3812 ////// | candrapratime 1489 () 1. vA ahIgAro- iti pu. pre // For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . 1489 (B) yavamadhyeti padaM vajramadhyeti padaM tathA vyutsRSTa iti tyakta iti trividhamupasarga zrI || tribhiH, mano-vAk-kAyaiH samyak shte| yadi vA dvividhAn upasargAn anulomavyavahAra pratilomarUpAn tribhissamyak shte| tathA ajJAtoJche nikSepa iti vyaakhyeym| eSa sUtram dazama 215 dvAragAthAsakSepArthaH // 3811 // uddezakaH sAmpratamenAmeva vivarISuH prathamato yavamadhyeti vajramadhyeti ca vyAkhyAnayatiuvamA javeNa caMdeNa vAvi jvmjjhcNdpddimaae| emeva ya biiyAe, vairaM vajaM ti egaTuM // 3812 // gAthA yavamadhyacandrapratimAyAH yavenopamA candreNa ca, yavasyeva madhyaM yasyAH sA yavamadhyA | Man candrAkArA pratimA candrapratimeti vyutptteH| evameva dvitIyAyA api vktvym| vajramadhya candrapratimAyA vajreNopamA candreNa ca, vajrasyeva madhyaM yasyAH sA vajramadhyA candrAkArA pratimA candrapratime cndrprtimaa| prAkRtamadhikRtya vajrazabdasya paryAyeNa vyAkhyAnamAha- vajaM veraM ti egttuN| iyamatra 41489 (B) bhAvanA-zuklapakSasya pratipadi candravimAnasya paJcadazabhAgIkRtya ekA kalA dRzyate, dvitIyAyAM 3810-381 For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI dazama dve kale, tRtIyAyAM tisraH kalAH, evaM yAvat paJcadazyAM paripUrNAH pnycdshklaaH| tato bahulapakSasya pratipadi ekayA kalayA Uno dRzyate, dvitIyAyAM trayodaza, tRtIyasyAM dvAdaza, vyavahArasUtram yAvadamAvAsyAyAmekA'pi na dRshyte| tadevamayaM mAsa Adau Uno madhye sampUrNo'nte punarapi parihInaH, yavo'pyAdAvante ca tanuko madhye vipulaH, evaM sAdhurapi bhikSAM gRhNAti-zuklapakSasya uddezakaH pratipadi ekAma, dvitIyasyAM dve, tRtIyasyAM tisraH, yAvat paJcadazyAM paJcadaza, tato bahulapakSasya / 1490 (A)/*/ pratipadi punazcaturdaza, dvitIyAyAM trayodaza, yAvaccaturdazyAmekAm, amAvAsyAyAmupoSitaH / tatazcandrAkAratayA candrapratimA, AdAvante ca bhikSAyAstanutvAd madhye vipulatvAd yavamadhyopamitamadhyabhAgA [yavamadhyA] tathA cAmumeva yavamadhyAM candrapratimAmadhikRtyAnyatroktam ekaikAM varddhayed bhikSAM zukle, kRSNe ca haapyet| bhuJjIta nA'mAvAsyAyA-meSa cAndrAyaNo vidhiH // 1 // vajramadhyAyAM candrapratimAyAM bahulapakSa Adau kriyate tata evaM bhAvanA-bahulapakSasya pratipadi candravimAnasya caturdaza kalA dRzyante, dvitIyasyAM trayodaza, tRtIyasyAM dvAdaza, yAvaccaturdazyAmekA, amAvAsyAmekA'pi na, tataH punarapi zuklapakSasya pratipadi candravimAnasyaikA kalA dRzyate, //////////////////////////////// gAthA 3813-3817 pratimAdhAraNavidhiH |1490 (A) For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI / vyavahAra sUtram dazama uddezakaH 1490 (B) H dvitIyAyAM dve, yAvat paJcadazyAM paJcadazApi,tadayaM mAsa AdAvante pRthulo madhye tanukaH, 15 vajramapyAdAvante ca vipulaM madhye tanukam, evaM sAdhurapi bhikSAM gRhNAti bahulapakSasya pratipadis caturdaza, dvitIyasyAM trayodaza, tRtIyasyAM dvAdaza, yAvaccaturdazyAmekAm amAvAsyAmupavasati, tataH punarapi zuklapakSasya pratipadi ekAM bhikSAM gRhNAti, dvitIyasyAM dve, yAvat paJcadazyAM paJcadazeti, tata eSA'pi candrAkAratayA candrapratimA AdAvante ca vipulatayA madhye ca tanukatayA vajramadhyopamitamadhyabhAgA vajramadhyA // 3812 // etadeva yavamadhyacandrapratimAmadhikRtya sUcayannAhapannaraseva u kAuM, bhAge sasiNaM tu sukkpkkhss| gAthA jA vaDDayae dattI, havei tA ceva kaalennN|| 3813 // 43813-3818 - zazinaM zazivimAnaM paJcadaza bhAgAn kRtvA yathA zuklapakSasyA''dita Arabhya kalA | pratimApratidivasaM varddhate evaM dattayo'pi pratipadi Arabhya yA varddhayate tA eva kAlena kRSNena | |25 pakSaNa haapyet| evaM viparItakrameNa vajramadhyacandrapratimAyAmapi drssttvym|| 3813 // 25| |1490 (B) PL. 1. hAvati - lA. // For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1491 (A) bhattaTThio va khamao, iyaradiNe tAsi hoi ptttthvto| carime asaddhavaM puNa, hoi abhattaTThamujjavaNaM // 3814 // tayo: yavamadhya-vajramadhyapratimayoH prasthApakaH Arambhaka: itarasmin ArambhakadivasAt pAzcAtye dine bhaktArthI vA bhavati kSapako vA, carame caramadivase punarbhaktaviSaye azraddhAvAn zraddhAmapi na kroti| etad yavamadhyacandrapratimAmadhikRtyoktaM veditvym| udyApanaM | punardvayorapi pratimayorabhaktArthamavaseyam // 3814 // saMghayaNe pariyAe, sutte atthe ya jo bhave blito| so paDimaM paDivajjai, javamajhaM vairamajhaM ca // 3815 // saMhanane AdyatrayasyAnyatamasmin / paryAye janmato jaghanyata ekonatriMzati varSeSu utkarSato dezonAyAM pUrvakoTyAm, pravrajyAparyAyeNa jaghanyato viMzatau varSeSu utkarSato dezonAyAM puurvkottyaam| * sUtramarthazca jaghanyato navamasya pUrvasya tRtIyamAcAravastu utkarSataH kiJcinyUnAni daza puurvaanni| evaM saMhanane paryAye sati yaH sUtre arthe ca bhavati balikaH balIyAn saH pratimAM yavamadhyAM gAthA 3813-3817 pratimAdhAraNavidhiH 1491 (A) For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1491 (B)| vajramadhyAM ca pratipadyate // 3815 // tadevaM yavamadhyA vajramadhyeti gatam 1 / idAnIM 'nityaM vyutsRSTakAyaH' itipadaM vyAkhyAyateniccaM diyA va rAto, ya paDimakAlo va jattito bhnnito| davvammi ya bhAvammi ya, vosaTuM tatthimaM dvve|| 3816 / / nityaM sadA divA rAtrau ca, athavA yAvAn pratimAkAlo bhaNitaH tAvantaM kAlaM . vyutsRssttkaayH| tacca vyutsRSTaM dvidhA-dravye bhAve c| tatra dravye idaM vakSyamANam / / 3816 // tadevAhaasiNANabhUmisayaNA, avibhUsA kulavadhU putthdhvaa| rakkhai paissa sejaM, aNikAmA dvvvostttthaa|| 3817 // kulavadhUH proSitadhavA asnAnA bhUmizayanA akRtavibhUSA evaM dravyavyutsRSTA adravyA ||1491 (B) dravyAnikAmA sakAmA patyuH zayyAM rakSati // 3817 // gAthA 3813-3817 pratimAdhAraNavidhiH For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1492 (A) etad drvyvyutsRssttm| bhAvavyutsRSTamAhavAtiya-pittiya-saMbhiyarogAyaMkehi tattha puTTho vi| na kuNati parikammaM so, kiMci vi vosaTThadeho u // 3818 // dAraM 2 / tatra yavamadhyAyAM vajramadhyAyAM vA candrapratimAyAM sthito vAtika-paittikaSmikarogAtaGka: spRSTo'pi sa vyutsRSTadeho na kiJcidapi parikarma karoti 2 // 3818 // samprati 'ciyattadehe' iti vyaakhyaayte| tacca tyaktaM dvidhA-dravyato bhaavtshc| tatra dravyata Aha juddhaparAjiya aTTaNa, phalahiyamalle nirutt-prikmme| gUMhaNa macchiyamalle, taiyadiNe davvato catto // 3819 // idaM kathAnakaM prabandhenA''vazyakaTIkAyAmuktam, iha tu granthagauravabhayAnna likhyate, gAthA 43818-3824 upasargasvarUpam | |1492 (A) 1. gahaNaM ma khaM. vA. // For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1492 (B) ttstsmaadvdhaarnniiym| akSarayojanA tvevam-aTTano nAma malla ujjayanIvAstavyaH sopAre paTTane vRddhatayA yuddhe praajitH| tenA'nyaH phalahImallo nAma mallo maargitH| sa sopArake mAtsikamallena saha yuddhaM dttvaan| tatra phalahImalle niruktaM-niravazeSa parikarma kriyte| itarastu mAtsikamalo garvAdhmAtatayA zarIrapIDAM gUhayan na kimapi parikarma kaaritvaan| tataH parikarmA'kAraNatastatIye dine mAritaH / tena parikarmAkAraNato yastyakto dehaH sa dravyatastyaktaH // 3819 // bhAvatyaktamAha baMdhijja va ruMbheja va, koI va haNeja ahava maarej| gAthA vArei na so bhayavaM, ciyattadeho apaDibaddho // 3820 // dAraM 3 / / 3818-3824 upasargapratimApratipanno bhagavAn zarIre'pyapratibaddho yadi ko'pi badhIyAt, athavA rundhyAt, svarUpam yadi vA hanyAd mArayedvA, tathApi taM na nivArayati eSa bhAvatastyaktadehaH 3 // 3820 // 4|1492 (B) samprati 'je kei uvasaggA' iti vyAkhyAnArthamAha For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1493 (A) divvAdi tinni cauhA, bArasa evaM tu hoMti uvsggaa| vosaTuggahaNeNaM, AyAsaMceyaNaggahaNaM // 3821 // upsrgaastrividhaaH| tadyathA- divyAH mAnuSAH tairyagyonyAzca 3 / ete trayo'pi pratyekaM * caturkI / evaM tu sarvasaGkhyayA bhavantyupasargA dvaadsh| nanu caturthA AtmasaJcetanIyA apyupasargA bhavanti te kasmAt sUtrakRtA noktA tata Aha vyutsRSTagrahaNena AtmasaJcetanagrahaNam // 3821 // tatra divyAdhupasargabhedAnAhahAsA1padosazvImaMsa3, puDhovemAya4 divvayA cauro1 / hAsa1ppadosaravImaMsa3kusIlA4 naragayA cauhA2 // 3822 // divyakA upsrgaashctvaarH| tadyathA-hAsAt krIDAta ityarthaH1 / pradveSAt avajJApUrvabhavasambandhAdikRtAt / vimarzAt kimayaM svapratijJAtazcalati na vA? ityevaMrUpAt3 / pRthagvimAtrAto nAma kiJcid hAsataH kiJcit pradveSataH kiJcid vimarzata:4 / naragatAH manuSyagatA ||1493 (A) upasargA caturddhA / tadyathA-hAsAt1 pradveSAt 2 vimarzAt3 kusIlatti padaikadeze | gAthA 3818-3824 upasargasvarUpam For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezaH 1493 (B) www.kobatirth.org padasamudAyopacArAt kuzIlapratisevanAta iti draSTavyam4 / tatra hAsa- pradveSa-vimarzAH prAgvat / pRthagvimAtrApakSasyAtra hAsAdiSvevAntarbhAvatvAnna vivakSaNam / kuzIlasya pratisevanAsamAzrayaNaM kushiilprtisevnaa| tato yathA IrSyAlo: proSitasya gRhe rAtrAvuSitasya tadbhAryAcatuSTayataH // 3822 // bhayato1 padosara AhAraheu 3 taha'vacca leNarakkhaTThA4 / tiriyA hoMti cauddhA, ee tivihA u uvasaggA 3 // 3823 // Acharya Shri Kailashsagarsuri Gyanmandir tairazcA bhavantyupasargAzcaturddhA / tadyathA-bhayato yathA bhayena zvAdirdazati1 pradveSato yathA caNDakauziko markaTAdirvA2 / AhArahetoryathA siMhAdiH 3 / apatyalayanarakSaNArthaM yathA kAkyAdi : 4 / ete trividhA upasargA uktAH // 3823 // samprati ye vyutsRSTagrahaNenA''tmasaJcetanIyA gRhItAstAnupadarzayati ghaTTaNa pavaDaNara thaMbhaNa3, lesaNa4 cauhA u AyasaMceyA / te puNa sannivayaMtI, vosaTThaddAre Na ihaM tu // 3824 // 1. candrakauziko khaM. // For Private And Personal **** gAthA | 3818-3824 upasargasvarUpam 1493 (B) Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1494 (A) www.kobatirth.org caturdhA AtmanA saJcetyante - kriyante ityAtmasaJcetyAH / tadyathA - ghaTTanataH 1 prapatanataH 2 stambhanataH 3 zleSmatazca4 / tatra ghaTTanato yathA cakSuSi rajaH praviSTaM tena ca cakSurduH khayitumArabdham, athavA svayameva cakSuSi galake vA kiJcit khIlaprabhRti samutthitaM ghaTTayati / prapata yathA mandaprayatnena caGkramyamANaH prapatati tato duHkhAyate2 / stambhanato yathA tAvadupaviSTa Aste yAvat pAdaH suptaH stabdho jAtaH 3 / zleSmaNato yathA pAdaM tAvadAkuJcaya sthito yAvat tatra vAtena lgnH| athavA nRtyaM zikSayAmIti kiJcidaGgamatizayena nAmitaM tacca tatraiva lagnamiti4 / te punaH AtmasaJcetanIyA vyutsRSTadvAre nipatanti, na iha / 'te uppanne sammaM sahati khama titikkhai ahiyAseitti' catvAryapyekArthikAni padAni // 3824 // tatra samyaksahanamAha maNa-vayaNa- kAyajogehiM tihi U divvamAdie tinni / samma ahiyAseI, tattha u suhAe diTTaMto // 3825 // Acharya Shri Kailashsagarsuri Gyanmandir tribhirmano-vAkkAyayogaiH pratyekaM divyAdIn trIn upasargAn pratyekaM caturbhedAn samyag adhyAste sahate / tatra sahanaM dvidhA dravyato bhAvatazca / tatra dravyasahane snuSAyA dRSTAntaH // For Private And Personal gAthA |3825-3830 upasargasa * dRSTAntAdiH 1494 (A) * Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 3825 // tamevAha vyavahAra sUtram dazama uddezakaH 1494 (B) sAsU-sasurukkosA, devara-bhattAramAdi mjjhimgaa| dAsAdI ya jahannA, jaha suNhA sahiya uvasaggA // 3826 // zvasuraH zvazrUH etau utkRSTau, puujytvaat| devara-bhartRprabhRtikA mdhymaaH| dAsAdayo jghnyaaH| yathA tatkRtA upasargAH snuSA (SayA) soDhAH [tathA] sAdhunA'pi soDhavyAH / iyamatra . bhAvanA-snuSayA aparAdhe kRte tAM zvazuraH zvastUzca hIlayati, sA ca hIlyamAnA atIva lajjate, yadyapi tAni duHkhotpAdakAni vacanAni duradhyAsAni tathApi sA tAni samyagadhyAste cintayati ca-'yadi na samyag adhyAsiSye tataH kulasya me vidhvaMso bhaviSyati, snussaacaarshcaa'pyaasyti'| devarA api colluNThavacanAni bhASante yadyapi teSAM sA na lajjate tathApi na tAnulluNThati, kintu | samyag tdvcnaanydhyaaste| dAsA api ca tAM snuSAmulluNThayanti tathApi 'kimeteSAM vacanAnyahaM gAthA 3825-3830 upasargasahane dRSTAntAdiH 1494 (B) 1. shi-laa.|| For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1495 (A) gaNayAmi'? ityavagaNayya samyagadhyAste, na prativacanaM dadAti / etad drvyshnm| bhAvasahanaM yat sAdhuH dvAdazavidhAnapyupasargAn karmavinirjaraNArthaM samyagadhyAste // 3826 / / etadevAhasAsusasurovamA khalu, divvA diyarovamA ya maannussaa| dAsatthANI tiriyA, taha sammaM so'hiyAsei // 3827 // dAraM 4 / tathA vadhUdRSTAntoktaprakAreNa zvazrUzvazuropamAn divyAnupasargAn, devaropamAn mAnuSAn upasargAn, dAsasthAnIyAn tairazcAn upasargAn samyagadhyAste 4 // 3827 // samprati "duvihe va" ityasya vyAkhyAnArthamAhaduhA vete samAseNa, savve saamnnkNttgaa| visayANulomiyA cevara, taheva paDilomiyA2 // 3828 // athavA ete upasargAH zrAmaNyasya kaNTakA iva zrAmaNyakaNTakAH sarve samAsena dvidhA 8 prtipaaditaaH| tadyathA-viSayAnulomikA indriyaviSayAnulomikAH1 tathaiva prAtilomikAH gAthA 3825-3830 upasargasahane dRSTAntAdiH | 1495 (A) For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir indriyaviSayaprAtilomikAH // 3828 // tAneva darzayati zrI vyavahAra sUtram dazama uddezakaH 1495 (B) vaMdaNa-sakkArAdI, aNulomA1 baMdha-vahaNa paDilomA 2 / te vi ya khamaI savve, etthaM rukkheNa diTThato // 3829 // vndn-stkaaraadyo'nulomaaH| bandha-vadhaprabhRtayaH pratilomAH, tAnapi sarvAn kssmte| |* atra vRkSeNa dRSTAntaH / / 3829 // tamevAha gAthA vAsI-caMdaNakappo, jaha rukkho Iya suha-duhasamo u| 3825-3830 upasargasahane rAga-ddosavimukko, sahaI aNuloma-paDilome // 3830 // dRSTAntAdiH vAsI-candanakalpA yasya sa vAsIcandanakalpaH / athavA kalpastulyavAcI, tato'yamarthaH |1495 (B) 1. tecciy-laa.|| H For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1496 (A) vAsyAM vAsyA takSaNe, candane-candanenAnulepane kalpastulyo vAsI-candanakalpo yathA vRkSo bhavati iti evamamunA prakAreNa rAga-dveSavimuktaH ata eva sukha-duHkhasamo'nuloma-pratilomAn upasargAn samyag sahate 5 // 3830 // sAmprataM "annA[ya] uMchaM" ityasya vyAkhyAnamAhaannAuMchaM duvihaM, davve1 bhAve ya hoi nAyavvaM / davbuMchaM NegavihaM logarisINaM muNeyavvaM // 3831 // ajJAtoJchaM dvividhm| tadyathA-dravyebhAve2 c| tatra dravyoJchamanekavidhaM lokarSINAM tApasAnAM jnyaatvym|| 3831 // tadevAnekavidhaM dravyoJchamAhaukkhala khalae davvI, daMDe saMDAsae ya pottI ya / Ame pakke ya tahA, davvoMche hoi nikkhevo // 3832 // // dAraM gAthA 3831-3836 ajJAtoJchasvarUpam 1496 (A) For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI dazama tApasA uJchavRttaya udUkhale chaTiteSu tanduleSu ye parizATitA: zAli-tandulAdaya: tAnuccitya rndhnti| khalaetti khale dhAnye mardite saMvyUDhe ca yat parizaTitaM tad uccinvnti| davvIti vyavahArasUtram dhAnyarAzeryadekadA utpATyate tad gRhNanti, evamanyatrApi prtidivsm| daMDatti svAminamanujJApya yad dhAnyarAzerekayA yaSTyA utpATyate tad gRhNanti, evamanyatrApi prtidivsm| saMDAsae uddezakaH || iti aGgaSThapradezinIbhyAM yad gRhyate zAlyAdikaM tAvanmAnaM pratigRhaM gRhNanti, yadyapi bahukaM 1496 (B)|| pazyanti zAlyAdi tathApi na muSTiM bhRtvA gRhnnnti| pottI ya tti svAminamanujJApya dhAnyarAzau potiM kSipanti tatra yat potau lagati tad gRhNanti, evmnytraapi| tathA AmaM pakvaM vA yaccarakAdayo bhikSApraviSTA mRgynte| eSa bhavati dravyoJche nikSepa: 5 // 3832 // samprati bhAvoJchamAha 3831-3836 paDimApaDivanne esa bhayavamajja kira ettiyA dttii| ajJAtoJchaAdiyati tti na najai, annAuMchaM tavo bhaNito // 3833 // svarUpam pratimApratipanna eSa bhagavAn adya kila etAvatIrdattIrAdatte iti na jJAyate, tena || |1496 (B) tasya bhagavatastapo'jJAtoJchaM bhavati // 3833 // gAthA For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1497 (A) etadeva savistaraM bhAvayatidavvAdabhiggahoM so, davve suddhaMchamettiyA dttii| elugamettaM khette, geNhai taiyAe kaalmmi|| 3834 // tad ajJAtoJchaM tapo dravyAdyabhigrahaH dravyAbhigrahaH1 kSetrAbhigrahaH2 kAlAbhigraho3 | bhAvAbhigrahazca 4 / tatra dravye dravyAbhigraho yat zuddhamuJchaM gRhnnaati| zuddhaM nAma alepakRt / tadapi zuddham uJchaM gRhNAti upanItaM nAnupanItam,[etena]paJcAnAmAdyAnAM piNDaiSaNAnAmagrahaNam, uparitanyozca dvayorekatarasyA abhigraha ityAveditaM drssttvym| tathA etAvatyo dattayo'dya mayA grAhyAH, eSa dravyAbhigrahaH1 / kSetre kSetraviSayo'bhigraho yad elukamAtraM viSkambhya gRhnnaati| atrApIyaM sAmAcArI yadi dvAvapi pAdAvelukasyAntastadA na kalpate, tatredaM kAraNam-yadhucca elukastadA dAyakasya pAdau pratiSThitau na dRzyete, kiM bIjAdau pratiSThitau uta na? iti yadi nIce eluke pAzcAtyapAda: patitaH zudhyati, yathA na bIjAdau pratiSThita iti tadA kalpate, atyucce tu na kalpate iti 2 / kAle kAlAbhigrahe tRtIyasyAM pauruSyAM yad bhikSAmaTati 3 // 3834 // samprati dravyAbhigrahe vizeSamabhidhitsurigAthAmAha1. "ho khalu dvve-laa.|| gAthA 3831-3836 ajJAtoJchasvarUpam |1497 (A) For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1497 (B) annAuMchaM egovaNIya1, nijUhiUNa smnnaadii| aguThviNI aMbAlaM tI3, elugavikkhaMbhaNe dosA4 // 3835 // daargaahaa| sa pratimApratipanno bhagavAn ajJAtoJchaM gRhNAti, tadapyekenopanItam, na dviprbhRtibhiH| tathA zramaNAdIn, AdizabdAd dvipada-catuSpadAdIMzca niyUhya ativAhya bhikssaamttti| tathA tAM dadatI bhikSAmagurviNImabhyupagacchati abAlAM ca kssiiraahaarbaalvrjitaam| tathA elukaviSkambhaNe doSA bhavanti, te cAgre vkssynte| eSa dvAragAthAsakSepArthaH // 3835 / / sAmpratamenAmeva vivarISuH prathamato'jJAtoJchamAha annAuMchaM ca suddhaM ca, paMca kAUNa agghN| diNe diNe abhigeNhe, tAsimannayarIya u // 3836 // 'paJcAnAm AdyAnAM piNDaiSaNAnAm agrahaM kRtvA tayoH antimayoranyatarasyAzca grahaNaM kRtvA dine dine ajJAtoJchaM zuddhaM cAbhigRhNAti // 3836 // gAthA 3831-3836 ajJAtoJchasvarUpam 1497 (B) 1. apAyaMtI khN.|| 2. uggahaM-pu. pre.|| 3. avagrahaM-pu. pre.| agrhnnN-mu.|| For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1498 (A) www.kobatirth.org sAmpratam ekopanItAmityasya vyAkhyAnamAha - ekkassa bhuMjamANassa, uvaNIyaM tu geNhati / na gihe dugamAdINaM, aciyattaM tu mA bhave // 3837 // dAraM 1 / ekasya bhuJjAnasya upanItaM sa bhagavAn gRhNAti, na dvikAdInAM dvayostrayANAM caturNAM paJcAnAM vA upanItaM na gRhNAti / kasmAd iti cet ?, mA bhUdaprItiriti hetoH 1 // 3837 // adhunA 'nijjUhiUNa samaNAdI' // [ gA. 3835 ] ityasya vyAkhyAnamAhaaDate bhikkhakAlammi, ghAsatthI vaisabhAdayo / vajjei hojja mA tesiM, AuratteNa appiyaM // 3838 // Acharya Shri Kailashsagarsuri Gyanmandir bhikSAkAle vRSabhAdayo grAsArthino'Tanti, tatastAn varjayati, mA teSAmAturatvenAprItikaM bhUyAditi hetoH // 3838 // tadevAha-- 1. visabhA0 pu. pre. // For Private And Personal ////////// gAthA 3837-3844 bhikSAgrahaNavidhi: 1498 (A) Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama / dupy-cuppy-pkkhii-kivinnaa'tihi-smnn-saannmaaiiyaa| nijUhiUNa savve, aDaI bhikkhaM tu so tAhe // 3839 // bhikSAkAle dvipadAzcatuSpadAH pakSiNaH kRpaNA atithayaH zramaNAH zvAdayazca uddezakaH | bhikSArthamaTanti, tatastAn sarvAn ni,hya tadanantaraM sa bhagavAn bhikssaamttti|| 3839 // 1498 (B)| kathamativAhya? ityata Aha puvvaM va carai tesiM, niyaTTacAresu vA aDai pcchaa| jattha bhave donni kAlA, caratI tattha aticchite // 3840 // 'teSAM' zramaNAdInAM pUrvaM vA carati, yadi vA teSu zramaNAdiSu nivRttacAreSu saMvRtteSu | 18/ pshcaadttti| etacca tasmin kSetre draSTavyaM yatra trayo bhikssaakaalaaH| yatra tu dvau bhikSAkAlau tatra aticchite atikrAnte zramaNAdau gacchati // 3840 // //////////////////////////////// gAthA 3837-3844 vidhi: |1498 (B) athavA For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1499 (A) www.kobatirth.org aNAddhe u anne, majjhe carati saMjato / haMta-deMtayANaM tu vajjayaMto apattiyaM // 3841 // dAraM 2 / yadi prathamabhikSAkAlaprArambhe eva bhikSAmaTati tadA dAyakAnAmaprItiH / tataH prathame bhikSAkAle'tikrAntaprAye dvitIye ca bhikSAkAle anyaiH zramaNAdibhiranArabdhe madhye sa bhagavAn pratimApratipannaH saMyatazcarati / kathambhUtaH san ? ityAha- gRhNatAM dadatAM cAprItikaM varjayan 2 / / 3841 / / sAmprataM "aguvviNI" ityAdi vyAkhyAnayati navamAsaguvviNI khalu, gaccho vajjei iyara savvAto / khIrAhAraM gaccho, vajje Iyaro u savvaM pi // 3842 // dAraM 3 / navamAsa - gurviNIM khalu gaccha: gacchavAsI varjayati / 1. iyaro savvA u- lA. mu. // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal itara : gAthA | 3837-3844 bhikSAgrahaNavidhi: 1499 (A) Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1499 (B) | gacchanirgatapratimApratipannAdikaH sarvA api gurviNIvarjayati / tathA gacchaH gacchavAsI kSIrAhAraM bAlaM varjayati, itarastu sarvamapi bAlam 3 // 3842 // sAmprataM "elugavikkhaMbhaNe dosA" ityasya vyAkhyAnamAhagacchagaya-niggae vA, lahugA gurugA ya elugA prto| ANAdiNo ya dosA, duvihA ya virAhaNA iNamo // 3843 // dAraM 4 / elukAd umbarAt parataH sAdhuratigacchati, upalakSaNametat, yadi sAdhurelukaM viSkambhayati, Asanne vA pradeze elukasya tiSThati tadA gaccha gatasya prAyazcittaM catvAro laghukAH, gacchanirgatasya catvAro gurukaaH| tathA AjJAdayaH AjJAbhaGgAdayo doSAH dvividhA ca virAdhanA AtmavirAdhanA saMyamavirAdhanA ca iyaM vakSyamANA // 3843 // tAmevAhasaMka1 ggahaNe2 icchA3, duniviTThA4 avAuDA5 / nihiNu6 kkhaNaNa virege8, teNe9 avidinna10 pAhuDe11 // 3844 // gAthA 3837-3844 * bhikSAgrahaNa vidhiH |1499 (B) For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1500 (A) baMdha12 vahe13 uddavaNe14, ya khiMsaNA15 AsiyAvaNA16 cev| uvvega17 kuruMDiya18, dINA19 avidinnavajaNayA // 3845 // daargaahaao|| elukAt parato yadi gacchati tadA stainye maithune vA lokasya zaGkA syAt, tadanantaraM ca grhnnm| tathA yasyA gRhamabhyantaraM praviSTastasyA viSaye asya sAdhoH kinnu icchA yenAbhyantaraM gata?' iti lokasya zaGkA syaat| tathA durniviSTA aprAvRtA vA madhye agArI syAt tasyA lajjA syAt, doSAzcAnye zaGkAdayaH / tathA madhye gRhasvAmI hiraNyAdernidhAnaM karoti utkhananaM vA, yadi vA parasparaM virecanam, tatra 'steno'yam' iti zaGkA syAt / tathA atibhUmipravezanaM tIrthakRdbhirgRhasthaizcA'vitIrNamananujJAtam, tato adttaadaandossH| 'tasmAt kasmAdatibhUmimeSa praviSTaH ?' iti gRhasthaH prAbhRtam adhikaraNaM kuryAt // 3844 // tathA bandhaM nigaDAdibhiH / vadhaM kshaadibhistaaddnm| apadrAvaNaM jIvitAd vypropnnm| tathA khiMsanA hIlanA yathaite varAkA alabhamAnA antaH pravizanti AsiyAvaNA ceva tti | AsiyAvaNA nAma niSkAzayitumAsAda nm| kimuktaM bhavati? gale gRhItvA bahirvane nikssipti| gAthA 3845-3851 umbaratikramaNe doSAH 1500 (A) 1. kuruMDie diinnaa-pu.pre.|| For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI tathA sa vratI SiDga iva praviSTastAsAmagArINAmudvejako bhvti| tathA kuruNDito nAma upacAraka ityucyate, taM zaGkamAnA gRhiNo vadha-bandhAdIni kuryuH dInA adttdaanaa| etaiH vyavahAra kAraNairavitIrNasyAtibhUmipravezanasya vrjnaa| eSa dvAragAthAdvayasamAsArthaH // 3845 / / sUtram dazama sAmpratametadeva vivarISuH prathamataH zaGkAdvAramAhauddezakaH pacchitte AdesA saMkiya nissaMkie ya gahaNAdI / 1500 (B) teNNi cautthe saMkiya, gurugA nissaMkie mUlaM // 3846 // dAraM 1 / | elukAt parataH praveze [stainye]stainyaviSaye caturthe caturthavrataviSaye vA zaGkA syAt / 11 tasyAM ca zaGkAyAM satyAM niHzaGkite ca janasya jAte prAyazcitte prAyazcittaviSaye Adezau / prkaarau| tAveva darzayati-zaGkite catvAro gurukAH, niHzaGkite mUlamiti 1 / tathA 3845-3851 grahaNAdayazca zaGkAyAM doSAH // 3846 // umbaratikramaNe tAneva kathayati doSAH geNhaNa kaDDaNa vavahAra pacchakaDuDDAha taha ya nivvise| dAraM 2 / / | |1500 (B) kinnu hu imassa icchA, abbhiMtaramatigato jeNaM // 3847 // dAraM 3 / gAthA For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1501 (A)|M grahaNaM stenaH pAradAriko veti buddhyA prtigrhnnm| tato rAjakulaM prati krssnnm| 4 tadanantaraM rAjakule vyvhrnnm| tataH pazcAtkRtakaraNaM tu vratamocanamityarthaH / evaM ca sati | mahAn prvcnsyoddddaahH| tathA nirviSaya aajnyaapyet| dvAragAthAyAM tu "grahaNe" iti | krssnnaadiinaamuplkssnnm| gataM grahaNadvAram 2 / icchAdvAramAha-kinnu iti vitarke, huH iti nizcitam, yasyA gRhamabhyantaramatigatastasyA viSaye asya sAdhoricchA yenetthamabhyantaraM sahasA praviSTa iti 3 // 3847 // adhunA durniviSTA aprAvRteti padadvayaM vyAkhyAnayatidunniviTThA va hojAhI, avAuDA vA agArI u| gAthA lajjiyA sA vi hojAhI, saMkA vA se samubbhave // 3848 // 3845-3851 madhye agArI durniviSTA vA bhaved aprAvRtA vA bhavet, tataH sahasA sAdhorabhyantarapraveze | umbaratikramaNe sA'pi lajjitA bhvet| zaGkA vA se tasyAH samudbhavet // 3848 // tAmevAha doSAH kiM manne ghettukAmo, esa mamaM jeNa'tIti edUraM ? / |1501 (A) anno vA saMkejA, gurugA mUlaM ca nissaMke // 3849 // For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1501 (B)IX Auttha parA vAvI, ubhayasamutthA va hoja dosA u // dAraM 4-5 / / ukkhaNa nihaNa viregaM va tattha kiMcI krejaahi||3850|| kiM manye eSaH saMyato mAM grahItukAmo yena etaddUramAgacchati ?, anyo vA evaM shngket| tatra zaGkAyAM satyAM tasya prAyazcittaM catvAro gurukaaH| 'niHzaGke ca tasyAH anyasya vA jAte mUlaM praayshcittm| AtmotthaH parasmAt ubhayasamutthA vA doSA bhaveyuH 4-5 / samprati "nihaNukkhaNaNaM" ityAdi vyAkhyAnayati- ukkhnnnnetyaadi| tatra gRhastho gRhamadhye hiraNyAderutkhananaM vA kuryAt nidhAnaM parasparaM virekaM vA virecanaM kiJcit kuryAt 6-78 // 3849 // 3850 // tataH kim? ityAha dilR eeNa imaM, sAhejjA mA u esa annesiN| dAraM 7-8 // teNu tti va eso U, saMkA gahaNAi kujAhI // 3851 // dAraM 9 / gAthA 3845-3851 umbaratikramaNe doSAH |1501 (B) 1. niHzaGkite tasyA:- mu.|| For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra-| sUtram dazama uddezakaH 1502 (A)|M dRSTam etena sAdhunA idaM hiraNyAdi utkhanyamAnAdikam, tato mA eSa anyeSAM kathayeta yadi vA eSa stenaH iti zaGkayA grahaNAdi grahaNa-vadha-bandhanAdi kuryAt 9 // 3851 // sAmprata mavitIrNa padavyAkhyAnArthamAhatitthagara-gihatthehiM, dohi vi atibhUmipavisaNamadinnaM / dAraM 10 / kIsedUramatigato ?, asaMkhaDaM baMdha-vahamAdI // 3852 // dAraM 11 taH 14 / / tIrthakareNa gRhasthena ca dvaabhyaampytibhuumiprveshnmdttm| tatra tIrthakareNAdattam "atibhUmiM na gacchejjA" [dasavai. 5-1-24] ityAdivacanAt, gRhasthenA'prItikaraNAt 10 / prAbhRtAdidvArakalApamAha-'kasmAdetadUramayamAgataH?' iti gRhasthaH asaGkhaDaM kalahaM kuryAt 11 / atiroSAd bandhavadhAdikaM ca 12-13-14 // 3852 // samprati 'khiMsA'dvAramAhakhiMseja va jaha ee, alabhaMta varAga aMto pviseNti| dAraM 15 / galae ghettUNa vaNammi nicchubhijjA hi bAhirato // 3853 // dAraM 16 / gAthA 3852-3859 umbarAtikramaNasAmAcArI |1502 (A) For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram khiMseta hIlayed gRhastho yathA-ete varAkA alabhamAnA madhye pravizanti 15 / AsiyAvaNAdvAramAha-galake gRhItvA bahirvane nikSipet 16 // 3853 // 'udvejaka'dvAramAhadazama tAo ya agArIo, vIralleNaM va tAsiyA sunnii| uddezakaH uvvegaM gacchejA, kuruMDito nAma uvacarao // 3854 // 1502 (B) yathA vIralleNa dhIvareNa [zyenapakSiNA] trAsitA zakunikA udvegaM gacchati, tathA tA | apyagAryaH sahasA'ntaHpraviSTena sAdhunA trAsitAH satya uddhegaM gaccheyuH 17 / kuruNTitadvAramAha gAthA kuruNTito nAma upacArakaH, tadAzaGkayA vadha-bandhanAdi kuryAt // 3854 // 3852-3859 ahavA bhaNeja ete, gihavAsammi vi aditttthkllaannaa| umbarAti kramaNadINA adinnadANA, dosete NAu no pavise // 3855 // sAmAcArI athavA brUyAt-gRhavAse'pyete adRSTakalyANA dInA adattadAnA AsIran tena madhye ||1502 (B) || prvishnti| upasaMhAramAha- etAn doSAn jJAtvA no madhye pravizet // 3855 // For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1503 (A) atra codaka: prAha-yadi elukaviSkambhe ete doSAH, antaHpraviSTe ca savizeSAH tata elukaviSkambhasUtramaphalaM syAt tata AhauMbaravikkhaMbhammi vi, jati dosA atigayammi svisesaa| taha vi aphalaM na suttaM, suttanivAto imo jamhA // 3856 // yadyapi umbaraviSkambhe doSAH, atigate madhyapraveze savizeSAH, tathApi sUtramaphalaM na bhvti| yasmAdayaM sUtranipAtaH sUtraviSayaH // 3856 / / tameva darzayatiujANa ghaDA-satthe, seNA-saMvaTTa-vaya-pavAdI vaa| bahiniggamaNe janne, bhuMjai ya jahiM pahiyavaggo // 3857 // ujjANatti audyAnikyAM nirgato jana udyAne bhute ghaTAbhojyaM nAma mahattarA'numahattarAdiH bhiraavaasitH| sArthaH vaNiksArthaH / senA skandhAvAraH / saMvataH nAma yatra viSamAdau bhayena gAthA 3852-3859 umbarAtikramaNasAmAcArI 1503 (A) For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1503 (B) loka ssaMvartI bhUtaH tisstthti| vajikA goku lm| prapA paaniiyshaalaa| sabhA graamyjnsmvaaysthaanm| eteSu sthAneSu ye bhuJjate jnaaH| tathA bahirnirgamane, yajJe yajJapATe vA, yatra vA pathikavargo bhuGkte, eteSu sthAneSu pratimApratipanno hiNDate // 3857 // tatrAnena vidhinA grahItavyampAsaTThigo elugamettameva pAsati na ceyare dosaa| nikkhamaNapavisaNe vi ya, aciyattAdI jaDhA evaM // 3858 // tatra gatvA niSkramaNa-pravezau varjayitvA ISadekapArzve tiSThati, sa ca tathA tiSThati yathA | elukamAtraM pazyati, notkSepa-nikSepa-virecanAni, tato vadha-bandhAdayaH prAguktA doSAH parihatA bhvnti| tathA niSkramaNe praveze ca ye aprItyAdayo doSAste'pyevaM parityaktAH // 3858 // || umbarAtiasatIe pamuha koTThaga, sAlAe maMDave rsvtiie| sAmAcArI pAsaTThito agaMbhIre, elugavikkhaMbhamittammi // 3859 // |1503 (B) audyAnikI-ghaTAdInAm asati abhAve yaH zAlAyAH pramukhe koSThako vizAlo yatra || gAthA 3852-3859 kramaNa For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1504 (A) www.kobatirth.org dUrasthitairapi eluka utkSepa-nikSepau ca dRzyete, maNDape vA yatra pariveSaNam, rasavatyAM vA mahAnase agambhIre atiprakAze, tatrApi niSkramaNa-pravezau varjayitvA yatra utkSepa-nikSepau na dRzyete elukaviSkambhamAtre kSetre ekapArzve sthitvA bhikSAmAdatte / eSa elukasUtrasya viSayaH // 3859 // sUtram - paMcavihe vavahAre paNNatte, taM jahA 4. dhAraNA, 5. jIe / - 1. Agame Acharya Shri Kailashsagarsuri Gyanmandir - For Private And Personal 2. sue, 3. ANA, 1. jahA se tattha Agame siyA, AgameNaM vavahAraM paTThavejjA / sUtra 3 2. No se tattha Agame siyA, jahA se tattha sue siyA, sueNaM vavahAraM paTTavejjA / 3. No se tattha sue siyA, jahA se tattha ANA siyA, ANAe vavahAraM paTTavejjA / 4. No se tattha ANA siyA, jahA se tattha dhAraNA siyA, dhAraNAe vavahAraM 3860 - 3863 gAthA paJcavyavahArAH paTTavejjA | 5. No se tattha dhAraNA siyA, jahA ya se tattha jIe siyA, jIeNaM vavahAraM paTTavejjA / 1504 (A) Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram | | uddezakaH 1504 (B) dazama __icceehiM paMcahi vavahArehiM vavahAraM paTTavejjA, taM jahA-1. AgameNaM, 2. sueNaM, 3 ANAe, 4 dhAraNAe, 5. jiiennN| jahA jahA se Agame, sue, ANA, dhAraNA, jIe tahA-tahA vavahAraM ptttthvejjaa| pa0- se kimAhu bhaMte ? u0- AgamabaliyA samaNA niggNthaa| icceyaM paMcavihaM vavahAraM jayA jayA, jahiM |. jahiM, tayA tayA, tahiM tahiM aNissiovassiyaM vavahAraM vavaharamANe samaNe niggaMthe ANAe ArAhae bhavai // 3 // asya sambandhapratipAdanArthamAhabahu Agamito paDimaM, paDivajjai Agamo imo vi khlu| savvaM va pavayaNaM pavayaNI ya vavahAravisayatthaM // 3860 // khaliyassa va paDimAe, vavahAro ko ? tti so imaM suttN| |1504 (B) vavahAravihinnU vA paDivajai, suttasaMbaMdho // 3861 // sUtra 3 gAthA 13860-3863 paJcavyavahArAH For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezaka: 1505 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir anantarasUtre pratimA'bhihitA, tAM ca pratimAM pratipadyate bahvAgamikaH / ayamapi paJcavidho'pi vyavahAraH khalvAgamaH, tata AgamaprastAvAt pratimAsUtrAdanantaraM vyvhaarsuutrmvaaci| sarvaM vetyAdi, vAzabdaH sambandhasya prakArAntaratopadarzane, sarvaM pravacanaM prAvacanikazca vyavahAraviSayasthaM vyavahAra - viSayAntargatam, ato'vazyaM vyavahAro vaktavya iti vyavahArasUtram // athavA pratimAyAM skhalitasya ko vyavahAraH kiM karttavyam ? iti praznamAzaGkya sa vyavahAraH paJcavidha ityAdikamidaM sUtramupanyastam / yadi vA'nantarasUtre 'pratimAH pratipadyate' ityuktam, tAM ca pratipadyate vyavahAravidhijJo netaraH, iti pratimAsUtrAdanantaraM vyavahArasUtramityeSa vyavahArasUtrasya sambandhaH / sUtrAkSarasaMskAraH supratIto vizeSavyAkhyAM tu bhASyakRt kariSyati // 3860 // 3861 // tatra " se tattha Agame siyA AgameNaM vavahAraM paTThavejjA" ityAdi asya vyAkhyAnamAhaso paNa paMca vigappo, Agama1 suyara ANa3 dhAraNA 4 jIe5 / saMtammi vavaharaMte, upparivADI bhave gurugA // 3862 // sa punaH vyavahAraH paJcavidhaH prajJaptaH / tadyathA - AgamaH 1 zrutam 2 AjJA3 dhAraNA4 For Private And Personal //////// sUtra 3 gAthA | 3860-3863 paJcavyavahArAH 1505 (A) Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1505 (B) jItamiti5 / tatra sati AgamAdau vyavahAre yadi utparipATyA utkrameNa vyavaharati tadA prAyazcittaM catvAro gurukaaH| iyamatra bhAvanA- Agame vidyamAne yadyanyena sUtrAdinA vyavaharati tadA cturgurukm| yadi punarAgamo na vidyate tadA zrutena vyvhrttvym| zrute vidyamAne yadyAjJAdibhirvyavaharati tadA caturgurukaM praayshcittm| yadA tu zrutamapi na vidyate tadA AjJayA vyvhrttvym| AjJAyAM vidyamAnAyAM yadi dhAraNayA prasthApayati tadA cturgurukm| AjJAyA abhAve dhAraNayA vyvhrttvym| yadi puna: dhAraNAyAM satyAM jItena vyavaharati tadA cturgurukm| dhAraNAyA abhAve jItena vyvhrttvymiti| tatra "se tattha Agame siyA" ityAdikasya sUtrAvayavasyAyamarthaH- tatra tasmin vyavahArapaJcakamadhye se tasya sAdhorAgama: syAt tarhi sa Agamena vyavahAraM prasthApayet vyavaharet, na zeSaiH sUtrAdibhiH // 3862 // etadevAhaAgamavavahArI AgameNa vavaharai so na annennN| na hi sUrassa pagAsaM, dIvapagAso visesei / / 3863 // sa AgamavyavahArI Agamena vyavaharati, na anyena zrutAdinA, tasya tato hiintvaad| sUtra 3 gAthA 3860-3863 paJcavyavahArAH |1505 (B) For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1506 (A) etadeva prativastUpamayA darzayati- na hi sUryasya prakAzaM dIpaprakAzo vizeSayati, na sUryaprakAzAd dIpaprakAzo'dhikatara: kintu hIna ityarthaH / evamihApi yAdRzo viSaya Agamasya naitAdRzaH zeSANAM vyvhaaraannaamiti| Aha- yasmin kAle gautamAdibhiridaM sUtraM kRtaM "vavahAre paMcavihe pannatte" ityAdi, tadA Agamo vidyate tataH kiM kAraNamAjJAdayo'pi sUtre nibaddhAH? // 3863 // atrAhasuttamaNAgayavisayaM, khettaM kAlaM ca pappa vvhaaro| hohiMti na AillA, jA titthaM jAva jIto u // 3864 // sUtram anAgataviSayaM bhaviSyati sa tAdRzaH kAlo yasminnAgamo vyucchetsyati tataH shessairvyvhaarairvyvhrttvym| tatrApi vyavahAraH kSetraM kAlaM ca prApya yo yathA sambhavati tena tathA vyvhrnniiym| kimuktaM bhavati ? yasmin yasmin kAle yo yo vyavahAro'vyavacchinno vyavacchinno vA tadA tadA prAguktena krameNa vyvhrttvym| tathA yatra yatra kSetre yugapradhAnairAcAryA yA vyavasthA vyavasthApitA tayA tayA anizropazritaM vyvhrttvym| anyacca-'AdyA catvAro gAthA 3864-3870 AjJA''rAdhanA| disvarUpam |1506 (A) For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ****** zrI vyavahArasUtram dazama uddeza : 506 (B) **** www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArA na yAvat tIrthaM bhaviSyanti jItastu vyavahAro yAvat tIrthaM tAvad bhaviteti jItopAdAnam // 3864 // samprati " ANAe ArAhei" ityasya vyAkhyAnamAha davve bhAve ANA, bhAvANA khalu suyaM jiNavarANaM / sammaM vavaharamANo, tIe ArAhato hoti // 3865 // AjJA dvividhA- dravye bhAve ca / tatra dravyAjJA rAjAdInAmAjJA / bhAvAjJA khalu zrutaM jinavarANAm / tatra samyak paJcavidhAnyatamena vyavahAreNa prAguktanItyA vyavaharan tasyAH AjJAyA ArAdhako bhavati // 3865 // tadevaM vyAkhyAtA AjJA / sAmpratamArAdhanAmAha ArAhaNA u tivihA, ukkosA1 majjhimAra jahannA 3 u / ega duga tiga jahannaM, du tiga'TThabhavA u ukkosA // 3866 // ArAdhanA trividhA - utkRSTA 1 madhyamA 2 jaghanyA 3 c| tatrotkRSTAyA For Private And Personal gAthA | 3864-3870 AjJA''rAdhanAdisvarUpam 1506 (B) Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1507 (A) ArAdhanAyAH phalameko bhavaH, madhyamAyA dvau bhavau, jaghanyAyAstrayo bhvaaH| athavA yadi tadbhave mokSAbhAvastadA utkRSTAyA ArAdhanAyAH phalaM jaghanyaM saMsaraNaM dvau bhavau, madhyamAyAstrayo / bhavAH, jaghanyAyA utkRSTA aSTau bhavAH // 3866 // tadevaM bhASyakRtA sUtravyAkhyA kRtaa| samprati niyuktivistaraHjeNa ya vavaharati muNI, jaM pi ya vavaharati so vi vvhaaro| vavahAro tahiM Thappo, vavahariyavvaM tu vocchAmi // 3867 // yena munirvyavaharati sa AgamAdirvyavahAraH, vyavahiyate'neneti vyavahAra iti vyutptteH| yadapi ca vyavaharttavyaM munirvyavaharati so'pi vyavahAraH, karmaNi ghaJaH smaanynaat| tatra yo vyavahAraH karaNapakSarUpaH sa sthApyaH, pazcAd vakSyate iti bhaavH| vyavaharttavyaM tu 43864-3870 vakSyAmi // 3867 // AjJA''rAdhanApratijJAtameva nirvAhayati disvarUpam AbhavaMte ya pacchitte, vavahariyavvaM samAsato duvihN| |1507 (A) dosu vi paNagaM paNagaM, AbhavaNAe ahIgAro // 3868 // gAthA For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahAra sUtram dazama uddezakaH 1507 (B) ___ vyavaharttavyaM samAsato dvividhm| tadyathA- Abhavat prAyazcittaM c| tatra dvayorapi Abhavati prAyazcitte ca pratyekaM paJcakaM paJcakam tatrAdhikAraH prayojanamidAnIm aabhvnyaa| eSa dvAragAthAsamAsArthaH // 3868 // sAmpratamenAmeva vyAcikhyAsuH prathamataH "dosu vi paNagaM paNagaM" ityasya vyAkhyAnamAhakhette1 suyara suhadukkhe3, magge4 viNae5 ya paMcahA hoi| saccitte1 accittera, khette3 kAle4 ya bhAve5 ya // 3869 // Abhavat paJcadhA paJcaprakAraM bhvti| tadyathA- kSetre zrutera sukhaduHkhe3 mArge4 vinaye5 | c| prAyazcittamapi pnycdhaa| tadyathA sacitte1 acitte2 kSetre3 kAle4 bhAve5 c| eSa 43864-3870 pratidvAragAthAsamAsArthaH // 3869 / / AjJA''rAdhanAtatra kSetre tAvadAbhavat prAha disvarUpam vAsAsu niggayANaM, aTThasu mAsesu maggaNA khette| 1507 (B) Ayariya kahaNa sAhaNa, nayaNe gurugA ya saccitte // 3870 // gAthA For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra ___ aSTAsu RtubaddheSu mAseSu viharatAM varSAsu viSaye kSetre mArgaNA bhvti| kSetramArgaNAya zrI ca nirgatAnAM sAdhUnAM kSetraM pratyupekSya pratyAgatAnAmAcAryasya purataH kSetraguNakathanam, tacca gacchAntarAgata-prAghUrNakasAdhubhirAkarNya nijAcAryasamIpaM gatvA tasya kathanam, tatra nayane sUtram prAyazcittam, tatra gataiH sacitte gRhyamANe catvAro gurukAH // 3870 // dazama uddezakaH sAmpratamenAmeva gAthAM vivRNoti jivANoti - 1508 ( ANI uubaddhe viharaMtA, vAsAjoggaM tu pehae khettN| vatthavvA ya gatA vA, uvecca khettA niyattA vA // 3871 // Rtubaddhe kAle viharanta AcAryA varSAprAyogyaM kSetraM pratyupekSante, vAstavyA vA kSetrapratyupekSaNAyopetya gatAH, yadi vA tasmAt kSetrAnnivRttAH kecit svagacchasAdhavaH samAgatAH // 3871 // AloeMte souM, sAhaMta'nne u appaNo gurunno| kahaNammi hoi mAso, gayANa tesiM na taM khettaM // 3872 // 1. uvvekkhittA- laa.|| gAthA 3871-3878 kSetrA''bhAvanavidhiH 1508 (A) For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1508 (B) te vAstavyA gatAH kSetraM pratyupekSya samAgatAH, tato vA kSetrAnnivRttA AcAryANAM purata Alocayanti kSetrasya guNAn kathayanti / tatra cAnye'nyasmAd gacchAt prAghUrNakAH samAgatAH, te ca tAn tathA AlocayataH zrutvA gatvA AtmanaH guroH AcAryasya sAhayanti kathayanti, tato bruvate-'yAvat te tatra na tiSThanti tAvad vayaM tisstthaam:'| evaM kathane teSAM prAyazcittaM laghuko mAso bhvti| na ca gatAnAM teSAM tat kSetramAbhavati // sAmatthaNa nijavie, payabhede ceva paMthapatte y| paNavIsAdI gurugA, gaNiNoggAheNa vA jassa // 3873 // tat zrutvA yadyAcAryaH sAmatthaNa tti sampradhArayati 'tat kSetraM gacchAmaH' iti tadA tasya | prAyazcittaM paJcaviMzati dinaani| niryApitaM nAma avazyaM gantavyamiti nirNayanaM, tatra laghuko mAsaH / padabhede kriyamANe guruko mAsaH / pathi vrajatAM cturlghukm| kSetraM prAptAnAM cturgurukm| etat prAyazcittaM gaNinaH aacaarysy| yasya vA''graheNa te AcAryA vrajanti tasyApyetadeva praayshcittm| na ca tat kSetraM tessaamaabhvti| tatra gatvA yadi sacittamAdadati tadA prAyazcitaM 1. gaNiNo'gahaNeNa- laa.|| gAthA 3871-3878 kSetrA''bhAvanavidhiH 1508 (B) For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1509 (A) catvAro gurukAH, aadeshaantrennaanvsthaapym| acitte updhinisspnnm| tasmAdavidhireSa na karttavyaH // 3873 // tathA cAhaesA avihI bhaNiyA, tamhA evaM na tattha gaMtavvaM / gaMtavva vihIe U, paDileheUNa taM khettaM // 3874 // yasmAd eSaH anantarodito'vidhi: gAthAyAM strItvaM prAkRtatvAt, tasmAdevaM tatra na | gantavyam kintu vidhinA kSetraM pratyupekSya gantavyam // 3874 // khettapaDilehaNavihI, paDhamuddesammi vanniyA kppe| sacceva ihoIse, khettavihANammi nANattaM // 3875 // kSetrapratyupekSaNavidhiH kalpe kalpAdhyayane prathamoddeze yo varNitaH sa eva ihaasminnapi vyavahArasya dazame uddezake drssttvyH| navaramatra kSetravidhAne kSetrabhedakathane nAnAtvam | ihAdhikaM kSetrabhedakathanamityarthaH // 3875 // tadeva karoti gAthA 3871-3878 kSetrA''bhAvanavidhi: |1509 (A) For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1509 (B) caugguNovaveyaM tu, khettaM hoi jhnngN| terasaguNamukkosaM, doNhaM majjhammi majjhimagaM // 3876 // caturbhirguNaiH vakSyamANairupetaM bhavati kSetraM jghnym| tryodshgunnmutkRssttm| dvayoH jaghanyotkRSTayormadhye mdhymkm|| 3876 // tatra jaghanyaM caturguNopetamAha mahatI vihArabhUmI1, vicArabhUmIra ya sulabha vittI3 y| sulabhA vasahI ya jahiM4, jahannagaM vAsakhettaM tu // 3877 // yatra mahatI vihArabhUmiH bhikSAparibhramaNabhUmiH1 mahatI ca vicArabhUmiH2 tathA yatra | vRttiH bhikSA sulabhA3 vasatizca sulabhA4 tad jaghanyaM varSAkSetram // 3877 // samprati trayodazaguNAnAhacikkhalla1 pANira thaMDila3, vasahI4 gorasa5 jaNAule6 vejaa| osahanicayA9'hivatI10, pAsaMDA11 bhikkha12 sajjhAe13 // 3878 // gAthA 3871-3878 kSetrA''| bhAvanavidhiH |1509 (B) For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1510 (A)] cikkhala tti yatra prAyo bhUyAn kardamo na vidyate 1, na ca bhUyAMsaH sammUrchimAH prANAH2, yatra ca sthaNDilamanApAtA'saMlokaM mahAsthaNDilaM ca IpsitAyAM dizi 3, [sulabhA ca vasatiH] 4, tathA yatra pracuraM gorasaM 5, bhUyAn janaH so'pyatIva bhadrakaH 6, tathA yatra vaidyA bhadrakAH 7, sulabhAni ca auSadhAni 8, kuTumbinAM bhUyAMso dhAnyanicayAH 9, adhipati ma rAjA sa bhadraka: 10, pASaNDairanapamAnaM 11, bhaikSaM sulabhaM tRtIyasyAM pauruSyAM paryAptaM labhyate, anyAsvapi ca pauruSISu yadi kAryaM tato labhyate bhikSA 12, svAdhyAyo'pi ca vasatAvanyatra ca zudhyati 13 / IdRzaM kSetraM pratyupekSyamavazyamanujJApayitavyam // 3878 // tadevAha khettapaDilehaNavihI, khettaguNA ceva vaNNiyA ee| peheyavvaM khettaM, vAsAjoggaM tu kaM kAlaM ? // 3879 // kSetrapratyupekSaNAvidhiH kSetraguNAzca ete anantaroditA vrnnitaaH| tatra kasmin kAle varSAyogyaM kSetraM pratyupekSitavyamanujJApayitavyam? // 3879 // gAthA 3879-3885 kSetrAbhavanAdiH | 1510 (A) For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ata Aha zrI / vyavahAra sUtram dazama uddezakaH 1510 (B) khettANa aNuNNavaNA, jeTThA mUlassa suddhpaaddive| ahigaraNo avamANo, mo maNasaMtAvo mahA hoMti // 3880 // jyeSThAmUlasya mAsasya zuddhapratipadi zuklapakSapratipadi kSetrANAmanujJApanA bhvti| kiM , kAraNam ? ata Aha-ahigaraNo ityaadi| anye'pi tatrA'jAnantastiSTheyustato'dhikaraNaM | bhvet| tathA svapakSebhyo'pamAnaM bhuuyaat| tathA ca sati mahAn manaHsantApaH, 'preritA vayaM paribhUtAH sma' iti| athavA kalahapravRttAvayuktavacanairmana:santApaH syaat| tasmAd jyeSThAmUlazuddhapratipadi karttavyA kSetrANAmanujJApanA // 3880 // etadevAha 43879-3885 eehiM kAraNehiM, aNAgayaM ceva hoi'nnunnnnvnnaa| kSetrAbhavanAdiH niggama-pavesaNammi ya, pehaMtANaM vihiM vocchaM // 3881 // 1510 (B) 1. mA maNasaMtAva hohiNti-pu.pre.||2. hot'nnu-laa.|| gAthA For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1511 (A) etaiH anantaroditaiH kAraNairanAgatameva bhavati kssetrsyaa'nujnyaapnaa| samprati teSAM kSetraM preSyamANAnAM nirgame praveze ca vidhiM vakSyAmi // 3881 // pratijJAtameva karotikeI puvvaM pacchA, va niggayA puvvamaigayA khettN| samasImaM tU pattANa maggaNA tatthimA hoti // 3882 // kecit kSetrapratyupekSaNAya pUrvaM nirgatAH, kecit pshcaannirgtaaH| tathA praveze pUrvam 'atigatA:' prAptAH kSetram, kecit pazcAt / tatra samakAlaM sImAnaM prAptAnAm iyaM vakSyamANA mArgaNA bhvti|| anayA gAthayA''dyapAdatrayeNa samakaM kila caturbhaGgI sUcitA // 3882 // tatastAmeva darzayatipuvvaM viNiggato puvvamatigato1 puvvaniggato pacchA 2 / pacchA niggato puvvaM, tu atigato do vi pacchA vA 4 // 3883 // ___ jAtAvekavacanamato bahuvacanaM drssttvym| pUrvaM [ samakaM ] nirgatAH pUrvameva samakaM prAptAH | gAthA 3879-3885 kSetrAbhavanAdiH |1511 (A) For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1, pUrvaM vinirgatAH pazcAdekatare prAptAH 2 pazcAd vinirgatAH pUrvaM prAptAH 3 ekatare pazcAd vinirgatAH pazcAdeva 'ca' tat kSetramatigatAH 4 // zrI vyavahAra sUtram dazama uddezakaH 1511 (B) paDhamagabhaMge iNamo, u maggaNA puvva'NuNNave jai tu / to tesi hoi khettaM, aha puNa acchaMti dappeNa // 3884 // Acharya Shri Kailashsagarsuri Gyanmandir tatra bhaGgacatuSTayamadhye prathamake bhane iyaM mArgaNA bhavati yadi pUrvameva samakaM nirgataiH (tA:) pUrvameva ca samakaM tatkSetraM prAptaiH (ptAH ), pUrvameva ca samakamanujJApayanti tadA teSAM bhavati sAdhAraNaM kSetram 1 | atha punaH samakaM prAptA api ekatare darpeNa tiSThanti darpo nAma niSkAraNam, tadA yaiH pUrvamanujJApitaM teSAM tatkSetram, netareSAm // 3884 // etadeva spaSTataramAcaSTe khettaM atigayA mo tti, vIsatthA jai acchahe / pacchA gaya'NuNNavae, tesiM khettaM viyAhiyaM // 3885 // kSetram atigatAH prAptAH sma iti yadi vizvastA AsIran na kSetrAnujJApanAya yatante For Private And Personal **** gAthA 3879-3885 kSetrAbhavanAdiH 1511 (B) Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1512 (A) tadA AsatAM pUrvaprAptAH kintu pazcAd gatA api ye tebhyaH pUrvamanujJApayanti kSetraM teSAM tat kSetraM vyAkhyAtaM kathitam // 3885 // atraivApavAdamAhagelanavAulANaM tu, khettamannassa no bhve| nisiddho khamato ceva, teNa tassa na labbhate // 3886 // glAnatvena vyAkulAnAM pUrvaM samakaM prAptAnAmapi samakaM pUrvaM vA nAnujJApanamabhUt tadA kAraNa-sthitatvAt teSAmAbhavati tat kSetram, nAnyasya pUrva prAptapUrvAnujJApakasya pazcAtprAptapUrvAnujJApakasya vaa| tathA kSapako niSkAraNe kSetrapratyupekSaNAya na pravartayitavyaH, niSedhAt, tena kAraNena tasya kSapakasya yat kSetram, tena kSapakeNa yadanujJApitaM kSetramityarthaH, tat tairna labhyate, kintu yaiH pazcAdapyAgatairanujJApitaM teSAM tat kssetrm| atha kAraNe kSetrapratyupekSaNAya kSapaka: pravarttitastadA tenAnujJApitaM te labhante kssetrm| tathA kSapakasya pAraNake vyAkulA iti nAnujJApayanti tadA na teSAM tat kSetram, kintu yairanujJApitaM teSAmiti // tadevaM gataH prathamo bhaGgaH 1 // 3886 // X. gAthA 3886-3893 kSetrAbhavana sAmAcArI |1512 (A) For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1512 (B) samprati dvitIyaM tRtIyaM ca bhaGgamadhikRtya vivakSuridamAhapuvva viNiggaya pacchA, paviTTha pacchA ya niggayA pugviN| kayaresi tesi khittaM ?, tattha imA maggaNA hoti // 3887 // pUrvaM vinirgatAH pazcAdanyApekSayA kSetre praviSTAH, apare pazcAd vinirgatAH agretananirgatApekSayA rvaM praviSTAH, katareSAM teSAM kSetraM bhavati ? / tatreyaM bhavati mArgaNA // 3887 // tAmevAha gAthA gelanAdIhiM kajehiM, pacchA'iMtANa hoti khettaM tu| 43886-3893 kSetrAbhavana nikAraNaTThiyA U, pacchA'titA u na labhaMti // 3888 // sAmAcArI pUrvaM vinirgatAH santo yadi glAnAdibhiH kAryaiH kAraNaiH pazcAdAgacchanti tadA teSAM ||1512 (B /4/ 1. anyApekSayA- mu.||2. nikkAraNaM tthiyaa-laa.|| For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahAra sUtram dazama uddezakaH 1513 (A) pazcAd atiyatAm AgacchatAM bhavati kssetrm| atha niSkAraNaM yatra tatra vA sthitAstena pazcAdAgatAstadA te pazcAdAgacchanto na labhante kSetram // 3888 // gato dvitIyo bhaGgaH 2 / tRtIyabhaGgamadhikRtyAhapacchA viNiggao vi hu, dUrA''sannA samA va addhaannaa| sigghagatI u sabhAvA, puvvaM patto labhati khettaM // 3889 // gAthAyAmekavacanaM sprddhksvaamypekssyaa| pazcAdvinirgato'pi nizcitaM dUrAd AsannAt samAdvA adhvanaH svabhAvAt zIghragatiriti kRtvA pUrvaM prAptastadA sa labhate kSetram // 3889 // gAthA aha puNa asuddhabhAvo gatibhedaM kAu vaccatI purto| 3886-3893 kSetrAbhavana mA ee gacchaMtI, purato ttI tAhe na labhaMti // 3890 // sAmAcArI atha punarmA ete anye purato gacchantIti yAsyantIti evamazuddhabhAvo gatibhedaM kRtvA ||1513 (A) purato yAti tadA sa purogAmyapi na labhate kSetram, bhAvasyAzuddhatvAt // 3890 // For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1513 (B) www.kobatirth.org samayaM pi patthiyANaM, sabhAvasigghagatiNo bhave khettaM / emeva ya Asanne, dUraddhANINa jo eti // 3891 // samakamapi vivakSitAt sthAnAt prasthitAnAM madhye yaH svabhAvazIghragatissan purato yAti tasya ttkssetrm| evam Asanne AsannAdhvanIno dUrAdhvanIno vA yaH purataH samAgacchati anujJApayati ca sa labhate kSetram // 3891 // athavA samayaM pattA, samayaM ceva aNuNNavite dohiM / sAhAraNaM tu tesiM doNha vi vaggANa taM hoi // 3892 // Acharya Shri Kailashsagarsuri Gyanmandir athavA AsannAd dUrAt samAdvA adhvanaH samakameva tat kSetraM prAptAH, samakameva ca dvAbhyAmapi vargAbhyAM tat kSetramanujJApitaM tadA tayordvayorapi vargayoH sAdhAraNaM tat kSetram / gatastRtIyo bhaGgaH 3 / caturthe tu bhaGge yadi pUrvapraviSTaissaha samakamanujJApitaM tat kSetraM tadA saadhaarnnm| atha pazcAt prAptairapi pUrvamanujJApitaM tadA teSAmiti 4 / tadevamuktA caturbhaGgikI // 3892 // samprati "sama sImaM tU pattANa" (gA. 3882) ityasya vyAkhyAnamAhaahavA samayaM donivi sImaM pattA u, tattha je puvviM / aNujANAve tesiM, na je u dappeNa acchaMti // 3893 // For Private And Personal gAthA | 3886-3893 kSetrAbhavana sAmAcArI 1513 (B) Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1514 (A) athaveti prAguktApekSayA prkaaraantre| dvAvapi vargoM samakaM sImAnaM prAptau, tatra ye pUrvamanujJApayanti teSAM ttkssetrm| na ye darpaNa niSkAraNamevameva tiSThanti teSAmiti // 3893 // sImAgrahaNaM dvAragAthAyAmudyAnAdInAmupalakSaNam, tena tadviSayAmapi mArgaNAmAha ujANa gAmadAre, vasahiM pattANa maggaNA evN| samayamaNunne sAhAraNaM tu na labhaMti je pacchA // 3894 // udyAnaM grAmadvAram grAmagrahaNaM ngraadiinaamuplkssnnm| tathA vasatiM samakaM prAptAnAm evam uktaprakAreNa mArgaNA krttvyaa| tAmeva darzayati-yadi samakamanujJApayanti tataH saadhaarnnm| ye punaH pazcAdanujJApayanti te na labhante // 3894 // gAthA |3894-3899 te puNa donnI vaggA, gaNi-AyariyANa hoja doNhaM tu| samudAyena gaNiNaM va hoja doNhaM, AyariyANaM va doNhaM tu // 3895 // mArgaNA tau punI vargoM dvyorgnnyaacaaryyorbhvetaam| gaNI nAma-atra vRSabhaH / eko vargo vRSabhasya, 41514 (A N apara AcAryasya, athavA dvayorgaNinoryadi vA dvayorAcAryayoH dvau vargAviti // 3895 // For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1514 (B) + atreyaM mArgaNAacchaMti saMthare savve, gaNi nIti asNthre| jattha tullA bhave do vI, tatthimA hoi maggaNA // 3896 // yadi tatra kSetre saMstaraNaM tadA sarve'pi tisstthnti| atha sarveSAmasaMstaraNaM tadA asaMstare | gaNI vRSabho nirgacchati, AcAryastiSThati / atha dvAvapi va! tulyau dvAvapi gaNinau dvAvapyAcAryoM vA tadA tatreyaM bhavati mArgaNA // 3896 // tAmevAhanipphaNNa taruNa sehe juNgiypaay-'cchi-naas-kr-knnnnaa| gAthA 43894-3899 emeva saMjatINaM, navaraM vuDDIsu nANattaM // 3897 // samudAyena ekasya niSpannaH parivAraH, ekasyAniSpannaH; yasya niSpannaH sa gacchatu, itrstisstthtu| |* mArgaNA atha dvayorapi parivAro niSpannaH, kevalamekasya taruNaH, ekasya vRddhaH; vRddhAstiSThantu, itare |1514 (B) gcchntu| atha dvayorapi taruNA vRddhA vA, navaramekasya zaikSAH, aparasya cirapravrajitAH, tatra ye For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1515 (A) cirapravrajitAste gacchantu, itare tisstthntu| atha dvayorapi zaikSAzcirapravrajitA vA, kevalamekasya juGgitapAdAkSi-nAsA-kara-karNAH, aparasyA'juGgitAH; tatra juGgitAstiSThantu, itare gacchantu / atha dvayorapi juGgitAH, tatra ye pAdajuGgitAste tiSThantu itare gcchntu| samprati saMyatInAM pravarttinyA abhiSekAyAzca mArgaNA karttavyA tatastAmAha- evameva anenaiva prakAreNa saMyatInAM mArgaNA krttvyaa| navaram vRddhAsu nAnAtvam, taccedam- taruNI-vRddhAnAM taruNyastiSThanti, vRddhA gacchanti zeSaM tathaiva // 3897 // samprati saMyatAnAM saMyatInAM ca samudAyena mArgaNAM karotisamaNANa saMyatINa ya, samaNI acchaMti Niti samaNA u| saMjogesu ya bahuso, appAbahuyaM asaMtharaNe // 3898 // M3894-3899 zramaNAnAM saMyatInAM caikatra sthAne'vasthitAnAmasaMstaraNe zramaNyastiSThanti, nirgacchanti | samudAyena mArgaNA shrmnnaaH| saMyogeSu ca bahuzaH pravarttamAneSvasaMstaraNe alpabahu paribhAvya vktvym| |1515 (A) 1. saMjoge vi- lA. mu.|| gAthA For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra-1 sUtram dazama uddezakaH 1515 (B) taccaivam-yatra saMyatA juGgitAH zramaNyo vRddhAstatra juGgitAstiSThanti, vRddhAH zramaNyo nirgcchnti| evaM guru-lAghavaM paribhAvya svabuddhayA bhAvanIyam // 3898 // samprati kSetrikA'kSetrikANAM saMstaraNA'saMstaraNayormArgaNAM karoti emeva bhattasaMtuTThA, tassA'laMbhammi appabhU niNti| juMgiyamAdIesu ya vayaMti khettI Na te jesiM // 3899 // evameva anenaiva prakAreNa kSetrikA'kSetrikANAmapi saMstaraNe'saMstaraNe ca bhaavniiym|| taccaivaM- yadi saMstaraNaM tadA kSetrikA api tiSThantu, akSetrikA api| navaram akSetrikA bhaktasantuSTAstiSThantu, sacittamupadhiM ca na lbhnte| tassA'laMbhammi tti tasya bhaktasya alAbhe | asaMstaraNe ityarthaH, aprabhavaH akSetrikA nirgcchnti| athAkSetrikA juGgitAH, AdizabdAdajaGgamA vA tadA teSu akSetrikeSu juGgitAdiSu kSetriNo vrajanti, junggitaadystisstthntu| | yeSAM ca sambandhinaste juGgitA vRddhA vA na teSAM tat kSetramAbhavati, upalakSaNametat, tenAdezikAnAM ku(khu)DukkA(khaggUDA)dInAM ca nA''bhavati kSetram // 3899 // gAthA . 3894-3899 | samudAyena mArgaNA |1515 (B) 1. atra 3899 gAthAyAM prathama caraNe anussttupcchndH||2. khettINa jaM te siN-laa.|| For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1516 (A) pattANa aNunavaNA, sArUviya siddhaputta sannI y| bhoIya mahayara pahAviya niveyaNa dugAuyAiM // 3900 // saggAma sanni asatI, paDivasabhe pallie va gNtuunnN| amhaM ruiyaM khettaM, nAyaM khu kareha annesiM // 3901 // kSetrapratyupekSakANAM yatra varSArAtraH karttavyastatkSetraM prAptAnAmanujJApanA bhavatyamISAM krttvyaa|| tAnevAha- sArUpika-siddhaputrau prAgabhihitau, saMjJinaH gRhItANuvratA darzanazrAvakAH, bhojiko grAmasvAmI, mahattarA: grAmapradhAnAH puruSAH, nApitA: nakhazodhakAH, vArikA ityarthaH / eteSA manujJApanA karttavyA yathA- 'vayamatra varSArAtraM kartukAmAstad yadyanye kecit sAdhava AgaccheyustadA | teSAmetad yUyaM kthyteti'| dugAuyAiM cetyaadi| yadi tatra svagrAme saMjJI zrAvako na vidyate tadA dve gavyUte gatvA prativRSabhe antarapallayAM vA gatvA yadi zrAvako'sti tatastasya nivedanA kartavyA yathA'smAkamidaM rucitaM kSetram, tata etad jJAtamanyeSAM kuruteti // 3900 // 3901 // | 1. vAria puM. [ de] hajAma, nApita-iti paaiashmhnnnnve|| gAthA 3900-3907 varSAprAyogyopa karaNam |1516 (A) For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gaNa zrI vyavahAra sUtram dazama uddezakaH 1516 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir jayaNAe sAmANaM aNuNNavittA vasaMti khettabahiM / vAsAvAsadvANaM, AsADhe suddhadasamIe // 3902 // yatanayA sArUpikAdikaM santamanujJApya kSetrasya bahirvasanti / varSAvAsasthAnaM punarASADhe zuddhadazamyAm // 3902 // samprati "jayaNAe" ityasya vyAkhyAnamAha sArUviyAdi jayaNA, annesiM vA vi sAhae / bArha vA viThiyA saMtA pAyoggaM tattha geNhae // 3903 // sArUpikAdInAmanyeSAM vA yat sAdhayati kathayati, [ tatra ] eSA yatanA, iyaM ca prAgevoktA / athavA pUrvagAthAprathamArddhasyaivaM vyAkhyA - santaM sArUpikAdikamanujJApya kSetrasya bahiryatanayA vsnti| tatra tAmeva yatanAmAha - bahirvA'pi sthitAstatra varSAprAyogyamupadhiM gRhNanti utpAdayanti / taccaivam--saGghATakA : sarvAsu dikSu pratyAsannaM preSyante, ekaikazca saGghATa AtmanaH paripUrNamupadhimutpAdayati, ekasya ca janasyAdhikasyeti // 3903 // etadevAha - 1. samaNANaM- lA. mu. // For Private And Personal gAthA 00 3900-3907 varSAprAyogyopa karaNam 1516 (B) Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1517 (A) doNha jato egassA, niSphajjai tattiyaM bahiThiyA u| duguNa'ppaNo vAsuvahiM saMthare palliM ca vajaMti // 3904 // dvayorupadhiryasmAdekasyAnyasya niSpadyate upadhirAtmanazca saGghATasya tadapekSayA dviguNaH / tAvanmAtramupadhiM varSAprAyogyaM sarvAsu dikSu bahiHsthitA utpaadynti| yadi punaH saMstaranti tadA bahiH prativRSabhagrAmAn antarapallIM ca varjayanti, na tatra gacchanti // 3904 // uccAramattagAdI, chArAdI ceva vaaspaayoggN| saMthAra phalaga sejA, tattha ThiyA ceva'NuNNavae // 3905 // gAthA tathA tatra bahi:sthitA eva uccAramAtrakAdi, AdizabdAt prshrvnn-khelmaatrkprigrhH| 3900-3907 tathA kSArAdi, AdizabdAd DagalakAdiparigrahaH, varSAprAyogyam , tathA saMstAraka-phalaka- varSAprAyogyopazayyA anujnyaapynti| atha kasmAt sarveSAM sArUpikAdInAmanujJApanA kriyate? ucyate-- ekasya kathite kadAcit so'sadbhUtaH syAt tato'nujJApitamananujJApitameva jAyate, sarveSAM ||1517 (A) karaNam 1. duguNayamANavA laa.|| For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1517 (B) puna: kathite yadi kecidasadbhUtIbhavanti tadA ye zeSAH santaste'nyeSAM sAdhUnAmAgatAnAM kthynti| te ca bahistiSThanti prativRSabhe antarapallyAM vA tatra yAM na bhokSyante // 3905 // tathA cAhapuNNo ya tesiM tahi mAsakappo, annaM ca dUre khalu vaasjoggN| ThAyaMti to aMtarapalliyAe, jaM esa kAle ya na bhuMjihiMtI // 3906 // pUrNaH khalu teSAM tatra [mAsakalpa:] varSAprAyogyatayA'sambhAvite kSetre / athavA''SADhazuddhadazamI adyApi dUre, anyacca varSAkAlayogyaM kSetraM dUre, tata ASADhazuddhadazamIpratIkSaNArthaM yAmeSyati kAle na bhokSyate tasyAmantarapalyAm upalakSaNametat prativRSabhe vA grAme tiSThanti tata ASADhazuddhadazamyAM varSAyogye kSetre samAgacchanti // 3906 // saMviggabahulakAle esA merA purA ya AsI y| iyarabahule u saMpai, pavisaMti aNAgayaM ceva // 3907 // 1. yAm antarpallI prativRSabhagrAmaM vA na mokSyaMte, eSyadvarSAsu prekSitakSetra barhivartitvAt ityrthH|| . gAthA 3900-3907 varSAprAyogyopa karaNam 4|1517 (B) For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1518 (A) eSA maryAdA purA saMvignabahule kAle aasiit| samprati itarabahule pArzvasthAdibahule anAgatameva pravizanti kiM kAraNam ? ata Ahapehie nahu annehiM, pvisNtaa''yytttthiyaa| iyare tu kAlamAsajja, pellijjA parivaDDiyA // 3908 // anyaiH prekSite kSetre na hu naiva AyatArthino mokSArthinaH prvishnti| itare tu pArzvasthAdayaH | kAlamAsAdya parivarddhitAH pUrvapratyupekSitakSetrAnapi prerayeyuH, tato'nAgatameva pravizanti // |* 3908 // gAthA 3908-3815 atrArthe kalpitamudAharaNamAha | pArzvasthAdInAM ruNNaM tagarAhAraMbaehiM kusumaMsuya muyNtehiN| ujANapaDisavattIhiM babbUlAhiM ThaeMtIhiM // 3909 // |1518 (A) tagarAhAre AmrakAstagarAhArAmrakAH, tairAmrodyAnapratisapatnairbabbUlairvRtikaraNAya sthApyamAnaiH, prakArAH For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gAthAyAM strItvaM prAkRtatvAt, vayamAcchAditA iti hetoH kusumAzrubhirmucyamAnai ruditm| zrI iyamatra bhAvanA-tagarAhAre pUrvaM bahava AmrakA AsIrana, stokA bbbuulaaH| tato lokena | vyavahAra babbUlAnAcchidya tairAmrodyAnasya vRtiH kRtaa| tatra babbUlaphalapatanato babbUlA jaataaH| taiH sUtram parivarddhamAnaiH zAlizasyamiva tRNairAmrA vinaashitaaH| tata utprekSitam-'AmrodyAnaprati dazama uddezakaH sapatnairbabbUlaiH vRtikaraNAya sthApyamAnairvayamAcchAditA' nUnametairiti kusumAzrumokSaNenA''nai 1518 (BIR ruditamiti // 3909 // atropanayamAhaevaM pAsatthAdI u, kAleNa privddddiyaa| gAthA pellejjA mAiThANehiM, soccAdI te ime puNa // 3910 // 43908-3815 evamAnasthAnIyAn saMvignAn babbUlasthAnIyAH pArzvasthAdayaH kAlena parivarddhitAH santo || pArzvasthAdInAM prakArAH || mAtRsthAnaiH prerynti| kiM viziSTAste pArzvasthAdayaH ? ityAha-zrutvAdayaH, te punaH ime vakSyamANAH // 3910 // 4|1518 (B) tAnevAha For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1519 (A) www.kobatirth.org soccA''uTTI1 aNApucchA, mAyApucchArajayaTThite3 / ajayaTThie bhaMDate tatie samaNuNNayA doNhaM // 3911 // eke zrutvA upetya samAgatAH1 / apare anApRcchAH samAyayuH, athavA mAyApRcchA 2 / ete dvaye'pyayatasthitAH tRtIyA ytsthitaa:3| tatrA''dyAnAM dvayAnAM [ayatasthitAnAM] bhaNDamAnAnAM kalahayatAm, gAthAyAM saptamI SaSThyarthe, bahuvacane ekavacanaM prAkRtatvAt, na kinycidaabhaavym| tatIye yatasthite samanojJatA sAdhAraNaM kssetrm| iti dvAragAthAsamAsArthaH / / 3911 // sAmpratamenAmeva vivarISuH prathamataH 'soccA''uTTIti' padaM vyAkhyAnayatiguruNo suMdarakhettaM sAhaMtaM socca paahunno| gAthA 3908-3815 ___ naejja appaNo gacchaM, esa AuTTiyA tthito1|| 3912 // pArzvasthAdInAM guroH AcAryasyA''tmIyasya kSetraM pratyupekSya samAgataiH sundaraM kSetramiti kathyamAnaM zrutvA | prAghUrNaka Atmano gacchaM tatra nayati, eSaH zrutvA upetya sthita ucyate 1 // 3912 // ||1519 (A) 1. cchA'jataTTie- laa.|| prakArAH For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1519 (B) sampratyanApRcchA mAyApRcchAM ca darzayatipehitamapehiyaM vA?, ThAyati anno apucchiuM khettN| govAla-vacchavAle, pucchati anno u duppucchI 2 // 3913 // prekSitamidaM kSetramanyaiH aprekSitaM vA? ityanyo'nApRcchya tisstthti| anyaH punaH duSpracchI | ye na kimapi jAnate tAn gopAla-vatsapAlAn pRcchati- anyairidaM kSetraM pratyupekSitaM kiM : vA na ? iti 2 // 3913 // avihiTThiyA u dovete, tatio pucchiuM vihIe tthito| sArUvimAdi kAuM, beMta'nnehiM na pehiyaM // 3914 // gAthA taM tu vIsariyaM tesiM, pautthA vAvi te bhve| 3908-3815 pArzvasthAdInAM khettio ya tahiM patto, tatthimA hoti mggnnaa|| 3915 // prakArA: etau anantaroditau dvAvapi zrutvopetya sthitaH1 anApRcchayA mAyApRcchayA vA sthita:2 4|1519 (B) 1. duppacchI-lA. paatthbhede|| For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1520 (A) ityevNlkssnnaavvidhisthitau| tRtIyaH punaH sArUpikamAdikRtvA sUtroktena vidhinA pRSTvA sthitaH, yatasteSAM sArUpikAdInAM yat pUrvairanujJApitaM tad vismRtam, athavA ye anujJApitAste : proSitA abhavan, anye ca svarUpaM na jAnate tataste bruvate-anyairna prekSitamidaM kSetramiti yena ca pUrvasaGghATakapreSaNena kSetraM pratyupekSApitaM sa kSetrikastatra prAptaH, tatra iyaM vakSyamANA bhavati mArgaNA // 3914 // 3915 // tAmevAhaAuTTiyA Thito jo u, tassa nAma pi necchimo| aNApucchiya duppucchI, bhaMDate khettkaarnnaa|| 3916 // tatra upetya sthitastasya nAmApi necchAmaH, sarvathA sarvajJA''jJApratikUlatayA || durgRhiitnaamdheytvaat| yastvanApRcchI duSpracchI vA tau dvAvapi kSetrakAraNena bhaNDete kalahaM ||3916-3922 kSetrAnujJApanA kurutaH // 3916 // |1520 (A) ahavA vi do vi bhaMDaMte, jayaNAe ThieNa te| ___ khettito do vi jeUNa, bhattaM dei na uggahaM // 3917 // gAthA For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezaka: 1520 (B) www.kobatirth.org athavA dvAvapi tau yatanAsthitena saha bhaNDate, tato vyavahAre jAte kSetrikaH sUtroktena vidhinA tau jitvA tayorbhaktaM dadAti anujAnAti, na tvavagraham, sacittamupadhiM vA nAnujAnAtIti bhAvaH // 3917 // taiyANa sayaM soccA, saDDAdIe va pucchiuM / hoi sAhAraNaM khettaM, diTTaMto khamaeNa u 3 // 3918 // Acharya Shri Kailashsagarsuri Gyanmandir tRtIyAnAM yatanAsthitAnAM tavacanataH kSetrikeNa svayaM zrutvA zrAddhAdIn vA pRSTvA jJAtaM svarUpam, yathA- pRSTvA vidhinaite sthitAH / iyamatra bhAvanA - kSetrikeNa yatanAsthitA api pRSTAH - 'kiM bhavanto'tra sthitAH ', te'vAdiSuH - 'vayamatra pRSTvA sthitAH paraM na kenApi kathitaM yathA anyairanujJApitamidaM kSetramiti' / tatastena kSetrikeNa zrAddhAdayaH pRSTAH, te'pyacuH'yataH yuSmAbhiranujJApitaM tadasmAkaM vismRtam' / yadi vA - 'vayaM proSitA abhUmaH ye'pyetairanujJApitAstairapyasmAkaM kathitam, yathA- etairvayamanujJApitA iti' / evaM teSAM yathAvasthite svarUpe jJAte sAdhAraNamubhayeSAM bhavati kSetram, vidhinA pRcchAto yatanAsthitAnAmapi zuddhatvAt / For Private And Personal gAthA |3916-3922 kSetrAnujJApanA 1520 (B) Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . zrI vyavahArasUtram dazama uddezakaH 1521 (A) atra dRSTAntaH kSapakeNa piNDaniyuktiprasiddhena- yathA pAyasaM kSapako vidhinA zuddhaM gaveSayan AdhAkarmaNyapi zuddhastathA ime yatanAsthitA api 3 // 3918 // etadevAhasuddhaM gavesamANo, pAyasakhamago jahA bhave suddho| taha pucchiu ThAyaMtA suddhA u bhave asaDhabhAvA // 3919 // yathA pAyasasya-kSIrAnasya pratigrAhakaH kSapakaH pAyasakSapakaH zuddhaM gaveSayan | AdhAkarmaNyapi pAyase gRhyamANe zuddhastathA vidhinA pRSTvA tiSThanto'zaThabhAvAH zuddhA bhavanti // 3919 // atraiva prakArAntaramAhaatisaMtharaNe tesiM, uvasaMpannA u khettato iyre| avihiTThiyA u do vI, ahavA imA maggaNA annA // 3920 // atisaMstaraNe saMstaraNAtikrame teSAM kSetrikANAm itare yatanAsthAyinaH kSetrata upsmpnnaaH| gAthA |3916-3922 kSetrAnujJApanA 1521 (A) For Private And Personal Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1521 (B)| dvau punaH prAguktAvavidhisthitau teSAm athavA iyamanyA mArgaNA // 3920 // tAmevAhapeheUNaM khettaM kei hANAdi gaMtu osrnnN| pucchaMtANa kaheMtI, amugattha vayaM tu gacchAmo // 3921 // kecit sAdhavo varSArAtrayogyaM kSetraM pratyupekSyA'nujJApya cedaM cintayanti, yathA- atra | pratyAsaneSu sthAneSu samantato bahavo gacchAH, kSetrANi ca varSAprAyogyANi tatra pracurANi na santi, samAsannazca varSAkAlaH, tato mA kecidanye'jAnanto'tra tiSTheyuriti snAnAdisamavasaraNe sarve'pi militA bhaviSyantIti tatra gatvA sarveSAM viditaM kurmH| etaccintayitvA tadanantaraM snAnAdisamavasaraNaM gatvA teSAM pRcchatAM kathayanti-'amukatra vayaM varSAkaraNAya gacchAma' iti // 3921 // ghosaNaya socca sannissa, pellaNA puvvamatigae pcchaa| puvaTThite pariNate, paccha bhaNaMte na se icchA // 3922 // gAthA 3916-3922 kSetrAnujJApanA |1521 (B) For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahArasUtram | dazama uddezakaH 1522 (A) prAguktAM ghoSaNAM zrutvA ko'pi dharmakathAlabdhisampanno dharmazraddhikAstatra zrAvakA bhUyAMsastiSThantIti paribhAvya nirmaryAdastatra pUrvataraM gataH, gatvA ca saMjJinaH saMjJivargasya preraNA | saMstava-dharmakathAdibhirAtmIkaraNam, tataH pazcAdAgatAH kSetrikAH, taiH sa pRSTaH- 'yuSmAkamagre kathitaM tataH kasmAdiha tvamAgataH?' sa tUSNIka AsIt, tataH kSetrikairuktam- 'gacchata yUyaM smprtypi'| zrAvakavargazca tasmin pUrvasthite pariNata AsIt tataH sa pazcAd brUte'mA nirgacchatu, vayaM dvayorapi vrtissyaamhe'| atra yat sacittamupadhizca tat kSetrikANAmAbhavati. na se tasya nirmryaadsy| zrAvakavargasya vA icchA prabhavati // 3922 // sAmpratamimAmeva gAthAM vyAcikhyAsuH prathamato 'ghoSaNakaM' bhAvayatibAhullA saMjayANaM tu, uvaggo yAvi paause| ThiyA mo amuge khette, ghosaNa'NNoNNasAhaNaM // 3923 // saMyatAnAM samantataH pratyAsanneSu sthAneSu bAhulyAd upAgrazca atipratyAsannazca prAvRTkAlaH, apizabdAdanyAni ca varSAprAyogyANi kSetrANi pracurANi na santi, tato mA'nye pravizantviti snAnAdisamavasaraNe ghoSaNAm anyonyakathanaM kRtavantaH, yathA- 'vayamamukakSetre sthitAH gAthA 3923-3929 | kSetrAnujJApanA *1522 (A) For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1522 (B) sma' iti // 3923 // ghoSaNasyaiva prakArAntaramAha www.kobatirth.org vibhijjaMte va te pattA, nhANAdIsu samAgame / pahupte ya no kAlA''sannA ghosaNayaM tato // 3924 // sAdhUnAM snAnAdiSu samAgame yo yata AgataH sa tatra saMsthitaH, te ca vivakSitAH kSetramanujJApya tatra prAptAH, tatra yadyekaikasya gacchasya samIpe gatvA krameNa kathyate tadA kAlo na prApyate, utsUrasya bhavanAt tato ye saGghasamavAyAccaityAdvA samprasthitAstAn AsannAn kRtvA melApake melApayitvA mahatA zabdena ghoSaNakaM kurvate yathA - ' zRNuta sAdhavaH ! asmAbhiramukaM kSetraM varSAnimittamanujJApitamiti' // 3924 // 'soccA sannisse 'tyAdi [gA. 3922] vyAkhyAnArthamAha dANAdisaDDhakaliyaM, soUNaM tattha koi gacchejjA / ramaNijjaM khettaM ti ya, dhammakahAladdhisaMpanno // 3925 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal gAthA | 3923-3929 kSetrAnujJApanA 1522 (B) Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza: 1523 (A) www.kobatirth.org tad ghoSaNakaM zrutvA ko'pi dharmakathAlabdhisampanno dAnAdipradhAna zrAddhakalitaM tad ramaNIyaM kSetramiti kRtvA tatra gacchet // 3925 / / saMthava - kahAhi AuTTiUNa attIkarei te saDDhe / viya tesu pariNayA, iyare vi tahiM aNuppattA // 3926 // Acharya Shri Kailashsagarsuri Gyanmandir saMstavena dharmakathAbhizca tAn zrAddhAn Avartya AvarNya AtmIkaroti, te'pi ca zrAddhAsteSu pariNatAH, itare'pi ca kSetrikAstatra anu pazcAt prAptAH // 3926 // hatti tehi bhaNite, saDDhe pucchaMti, te vi ya bhAMti / acchaha bhaMte ! doha'vi, na tesi icchAe saccittaM // 3927 // taiH kSetrikaiH nirgacchateti bhaNite te pUrvA''gatAH zrAddhAn pRcchanti- 'yAmo vayam, na niSkAsyamAnAstiSThAmaH ' / te'pi ca zrAddhAH kSetrikAn samAgatya bhaNanti - 'AsIdhvaM bhadanta ! yUyaM dvaye'pi, yato dvayorapi vayaM varttiSyAmahe / tatra teSAM pUrvAgatAnAm icchayA sacittam, upalakSaNametat, upadhizca na bhavati, kintu kSetrikANAmeveti // 3927 // 1. pUrva mu.|| For Private And Personal gAthA |3923-3929 kSetrAnujJApanA 1523 (A) Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1523 (B) www.kobatirth.org asaMthare anitANaM kula-gaNa-saMghe ya hoi vavahAro / vaiyaM puNa khettaM hoi pamANeNa bodhavvaM ? // 3928 // asaMstare anyatrAsaMstaraNe punaranirgacchatAM kule gaNe saGgha ca bhavati vyavahAraH / kiyat punaH kSetraM bhavati pramANena boddhavyam // 3928 // tatrAha ettha sakosamakosaM mUlanibaddhaM gAmamamuyaMtANa / saccitte accitte, mIse ya vidinnakAlammi // 3929 // Acharya Shri Kailashsagarsuri Gyanmandir atra kSetramArgaNAyAM yat [ varSAprAyogyaM ] kSetraM mAsaprAyogyaM vA tat sakrozamakrozaM ca / tatra yat sakrozaM tat pUrvAdiSu dikSu pratyekaM sagavyUtam Uddharvam adhazcArddhakrozam, arddhayojane. ca samantato yasya grAmAH santi / akrozaM nAma- yasya mUlanibandhAt parataH SaNNAM dizAmanyatarasyAmekasyAM dvayostisRSu vA dikSu aTavI-jala- zvApada-stena parvata-nadIvyAghAtena For Private And Personal gAthA |3923-3929 kSetrAnujJApanA 1523 (B) Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1524 (A)|M gamanaM bhikSAcaryA ca na sambhavati tad mUlanibaddhamAtramakrozam, taM graammmunyctaam| kimuktaM bhavati ? tasmin sakroze akroze vA kSetre sthitAnAmRtubaddhe kAle niSkAraNamekaiko mAsaH kAlaH vitIrNaH anujJAtaH, kAraNena punarbhUyAnapi kAlaH, varSAsu niSkAraNaM catvAro mAsAH kAlo vitIrNaH, kAraNena punrtiprbhuuto'pi| evaM vitIrNe kAle sacitte acitte mizre cAvagraho bhavati, nA'vitIrNe kaale| teSAmasaMstaraNe anirgacchatAM tat sAdhAraNaM bhavati kssetrm| tatra cAyaM kSetravyavahAraH // 3929 // atthi bahu vasabhagAmA, kudesa-nagarovamA suhvihaaraa| bahugacchuvaggahakarA, sImaccheeNa vasiyavvaM // 3930 // vivakSitasya sthAnasya samantataH santi vRssbhgraamaaH| kiMviziSTAH ? ityAha- kudeza- 18|3930-3936 nagaropamA bahugacchopagrahakAriNa[sukhavihArAsteSu sImAcchedena vastavyam // 3930 // | tatra vRSabhakSetraM dvividham Rtubaddhe varSAkAle c| ekaikaM trividham, tadyathA- jaghanyaM 1 gAthA | kSetravyavahAraH 1. vasahaggAmA- laa.| vshuggaamaa-mu.|| For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1524 (B) madhyamam 2 utkRSTaM 3 c| tatra Rtubaddhe jaghanyamAha jahiyaM ca tinni gacchA, paNNarasubhayA jaNA privsNti| eyaM vasabhakkhettaM, tavvivarIyaM bhave iyaraM // 3931 // ubhau janau AcAryo gaNAvacchedakazca, tatrAcArya AtmadvitIyaH, gaNAvacchedI AtmatRtIyaH, sarvasaGkhyayA paJca, IdRzA yatra trayo gacchAH sAdhusaGkhyayA paJcadaza privsnti| etajjaghanyamRtubaddhe kAle vRssbhkssetrm| tadviparItaM yatra tAdRzAH paJcadaza janA na saMstaranti etad bhavati itarat na vRSabhakSetraM bhavatIti bhAvaH / utkRSTaM vRSabhakSetraM yatra dvAtriMzat sAdhusahasrANi saMstaranti, yathA RSabhasvAmikAle Rssbhsengnndhrsy| jaghanyotkRSTayormadhye mdhymm| varSAkAle yatrAcArya AtmatRtIyaH, gaNAvacchedI tvAtmacaturthaH, sarvasaGkhyayA sapta, evampramANA yatra trayo gacchAH saMstaranti etajaghanyaM varSAkAlaprAyogyaM vRssbhkssetrm| utkRSTaM madhyamaM ca yathA Rtubaddhe kAle, IdRzeSu bahugacchopagrahakareSu vRSabhagrAmeSu satsu yadi vA eteSveva sAdhAraNeSu kSetreSu parasparaM bhaNDanaM na karttavyaM sacittAdinimittam, kintu sImAcchedena vastavyam // 3931 // tameva sImAcchedamAha gAthA |3930-3936 kSetravyavahAraH 1524 (B) For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1525 (A) tubbhaMto mama bAhiM, tubbha sacittaM mametaraM vA vi| AgaMtuga vatthavvA, thI-purisakulesu va virego // 3932 // parasparaM vAgantiko vyavahAra evaM krttvyH| mUlagrAmasya anta: madhye yat sacittAdi . tad yuSmAkam, asmAkaM tu bahiH prtivRssbhaadissu| athavA yuSmAkamubhayatrApi sacittam, 1 asmAkam itarad acittm| yadi vA yuSmAkamAgantukAH, asmAkaM vaastvyaaH| athavA yuSmAkaM striyo'smAkaM puruSAH yadi vA eteSu kuleSu yo lAbhaH sa yuSmAkam, eteSu tu kuleSvasmAkamiti [virekaH vibhAgaH] // 3932 // evaM sImacchedaM, kareMti sAhAraNammi khettmmi| puvvaTTitesu je puNa, pacchA ejjAhi anne u // 3933 // 3930-3936 khettaM uvasaMpannA, te savve niyamaso u naatvvaa| AbhavvaM tattha tesiM, sacittAdINa kiM bhave ? // 3934 // |1525 (A) 1. u boddhvvaa-pu.pre.mu.|| gAthA kSetravyavahAraH For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1525 (B) evam uktena prakAreNa sAdhAraNe kSetre sImAcchedaM kurvnti| ye punaranye tatra pUrvasthiteSvanyeSAM kSetrANAmabhAve [pazcAd] samAgacchanti te sarve niyamaza: niyamena kSetrata upasampannA jnyaatvyaaH| atha tatra kSetre teSAM tathA sthitAnAM sacittAdInAM madhye kimAbhAvyaM bhavati ? kiMvA na ? iti // 3933 // 3934 // tatrAhanAla pura-pacchasaMthuya, mittA ya vayaMsayA ya sccitte| AhAra mattagatigaM, saMthAraga vasahimaccitte // 3935 // uggahammi pare eyaM, labhate u akhittito| vatthamAdI vidinnaM tu, kAraNammi va so laMbhe // 3936 // nAlabaddhAH pUrvasaMstutAH pazcAtsaMstutA mitrANi vayasyakAzca etat saccitte pare || gAthA parakIye'vagrahe akSetriko lbhte| acitte AhAram azanAdikaM mAtrakatrikam uccAramAtrakaM1 ||3930-3936 kSetravyavahAraH prazravaNamAtrakaM2 zleSmamAtrakaM3 ca, saMstArakaM parizATirUpamaparizATirUpaM vA vasatiM ca, vastrAdikaM punardattaM lbhte| kAraNe anistaraNAdilakSaNe punaradattamapi // 3935 // 3936 // 1525 (B) 1. vi so-laa.mu.|| For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI dazama tadevaM gataM kssetrdvaarm| adhunA zrutadvAramAhavyavahAra duvihA suovasaMpaya, abhidhArate1 tahA paDhaMte2 y| sUtram ekkekkA vi ya duvihA, aNaMtara1 paraMparAra ceva // 3937 // uddezakaH dvividhA shrutopsmpt| tadyathA- abhidhArayati1 paThatira ca, ekaikA'pi dvidhA1526 (A) II anantarA paramparA c| tatrAbhidhArayatyanantarA nAma- ekaH sAdhaH kaJcidAcAryamabhidhArayati yo'sAvabhidhAryamANaH sa na kinycidnymbhisndhaaryti| paramparA nAma-eko yatiH kaJcidAcAryamabhidhArayati, so'pyabhidhAryamANo'nyamabhidhArayati, so'pyanyam, so'pyanyam, evamaniyataM parimANam // 3937 // etadevAhaetthaM suyaM ahIhAmi, suyavaM so ya annhiN| vaccaMto so'bhidhAreMto, so vi annaM tameva vA // 3938 // 1. atra 3938 gAthAyaM tRtIyaM caraNe anuSTup cchndH|| gAthA 3937-3943 zrutadvAram |1526 (A) For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1526 (B) doNhaM aNaMtarA hoti, tigamAdI prNpraa| saTThANaM puNareMtassa, kevalaM tu niveyaNA // 3939 // atra 'asya pArzve zrutamadhyeSye' iti kazcidabhidhArayan vrjti| so'pi zrutavAn anyatrAbhidhArayan vrajati, so'pyanyam yadi vA tamevAbhidhArayati // 3938 // atra dvayoranantarA zrutopasampad bhavati trikAdInAM tu prmpraa| svasthAnaM punarAgacchataH kevalaM tasyAbhidhAritasya nivedanA karttavyA, yathA-'ahaM svasthAnaM gamiSyAmIti' // 3939 / / sAmpratamanantarAyAM paramparAyAM cAbhidhAraNAyAmAbhavantamAha achinnovasaMpayAe, gamaNaM saTThANa jattha vA chinnN| maggaNa kahaNa paraMpara, chammIsaM ceva vallidugaM // 3940 // gAthA achinnopasampad nAma abhidhAryamANo yadyanyaM nA bhidhArayati, tasya hi lAbho nAnyena ||3937-3943 chidyte| tasyAmachinnopasampadi yo'bhidhAra yatAM lAbhaH sa svasthAnaM gacchati, zrutadvAram yo'bhidhAritastasyAnyenAcchinnassana gcchtiityrthH| atha chinnA upasampat tata Adita Arabhya 1526 (B) yatra chinnA upasampat tatra sarveSAM lAbho gcchti| ihAbhidhArayan yo'bhidhAritastaM prati samprasthitaH, sa cApAntarAle yadyanyamabhidhArayati AtmIye vA gacche pratinivarttate tadA For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram XX dazama uddezakaH 1527 (A) yadabhidhArayatA pathi labdhaM sacittaM tadabhidhAritasya svayaM vA gatvA samarpayati, anyasya vA haste pressyti| atha nArpayati svayamanyapreSaNena vA tatrAha- mggnnetyaadi| tatra kahaNa paraMpara tti yaiH sa dRSTa Agacchan tairyaH pUrvamabhidhAritastasya paramparakeNAkhyAtam, yathA'yuSmAnabhidhArayatA tena samprasthitena sacittaM labdhaM tad yuSmAkaM tena na pressitm'| maggaNa tti sa caitat zrutvA taM mArgayati-'kva gato bhavenmama sacittahArI?' iti| mRgayamANaizca snAnAdisamavasaraNe dRSTaH, pRSTazca yathA-'amukakAle asmAnabhidhArayatA samAgacchatA sacittaM labdhaM tanmahyaM dehi', yadi na dadAti tadA balAd vyavahAreNa dApyate, mAyAniSpannazca tasya guruko mAsaH / prAyazcittaM sacitte catvAro gurukaaH| acitte updhinisspnnm| sa punarabhidhArayan yaiH sacittaiH so'bhidhAryate teSAM madhye kiM labhate ? ityAha- chammIsaM ceva vllidgmiti| SaT nAlabaddhAni nirmizrANi labhate mizraM ca, evaMrUpaM nirmizramizralakSaNaM vallidvikaM labhate / / 3940 // sAmpratamenAmeva gAthAM vivRNvannAha abhidhArate par3hate vA, chinnAe ThAti aNte| maMDalIe u saTThANaM, labhate no u majjhime // 3941 // 1. vyte-laa.mu.|| gAthA 3937-3943 zrutadvAram |1527 (A) For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1527 (B) www.kobatirth.org abhidhArayati paThati vA yo lAbhaH sa chinnAyAmupasampadi antake paryante tiSThati, sarveSAM lAbhaH tatra vizrAmyatItyarthaH / maNDalyAM tu yo lAbhaH sa svasthAnaM labhate, vyAkhyAturupatiSThata ityarthaH, na tu madhyame maNDalImadhyavarttini // 3941 // kasmAt ? ityAha jo u majhillae jAti, niyamA so u aMtimaM / pAvate ninnabhUmiM tu, pANiyaM va paloTTiyaM // 3942 // pUrvaM SaT yo maNDalImadhyavarttini lAbho yAti so'pi niyamAdantimaM vyAkhyAtRlakSaNaM prApnoti, nimnabhUmimiva pAnIyaM praloThitam // 3942 // . nirmizrANyuktAni tAni samprati darzayati Acharya Shri Kailashsagarsuri Gyanmandir mAyA1 piyAra ya bhAyA3, bhagiNI4 putto5 taheva dhUyA6 ya / esA aNaMtarA khalu, nimmIsA hoi vallI u // 3943 // For Private And Personal ////////// gAthA | 3937-3943 zrutadvAram 1527 (B) Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1528 (A) mAtA1 pitA2 bhrAtA3 bhaginI4 putro5 duhitA6 ca, eSA khalvanantarA nirmizrA bhavati vallI // 3943 // sesANa u vallINaM, paralAbho hoi doNNi cauro vaa| evaM paraMparAe, vibhAsa tato viya jA parato // 3944 // zeSANAM tu vallInAM yo lAbho bhavati dve putra-duhitarau yadi vA catvAri mAtR-pitR- | bhrAtR-bhaginIrUpANi sa samasto'pi paralAbhaH, abhidhAritasya lAbha ityarthaH / evaM paramparAyAmapi vibhASA krttvyaa| tato'pi yA parato vallI tasya yA parataH tAH sarvA api paralAbhaH / / 3944 // gAthA 3944-3950 samprati mizravallIpratipAdanArthamAha zrutopamAummAyA1 ya piyAra, bhAyA3 bhaginI4 ya eva piuNo 'vi| sampadAdiH putto1 dhUyAra ya tahA, bhAuyamAdI cauNhaM pi // 3945 // 41528 (A) 1. vi cattAri- iti pAThaH chandonusAraM sambhAvyate iti lA. ttippnne|| For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dazama advaiva pajjayAI, cauvIsaM bhAu-bhagiNI shiyaatiN| evaiyacciya mAulasuyAdayo parayarA vallI // 3946 // vyavahArasUtram mAtuH mAtA pitA2 bhrAtA3 bhaginI4 c| evaM piturapi catvAri vktvyaani| * tadyathA- mAtA 1 pitA 2 bhrAtA 3 bhaginI 4 c| bhrAtrAdInAM tu caturNAM pratyekaM dvau | uddezakaH || drssttvyau| tadyathA-patro dahitA c| bhrAtuH putro duhitA, bhaginyA api putro duhitA, putrasyApi | 1528 (B)/ putro duhitA, duhiturapi putro duhitA c| aSTau ca prAryakANi bhraatR-bhginiishitaani| tadyathA- mAtAmahyA api mAtA1 pitAra bhrAtA3 bhaginI4, pitAmahasyApi mAtA pitAra bhrAtA3 bhaginI4 / sarvasaGkhyayA mizravallI caturviMzatiH- aSTAvAryakANi 8, aSTau prAryakANi, aSTau ca bhrAtrAdicatuSTayasya pratyekaM dvikbhvnaat| tathA cAha- etAvatyeva mishrvllii| mAtulasutAdayaH paratarA vllii| te ca mAtulasutAdayo yadi tamabhidhArayanti tadA sa lbhte| athA''cAryamabhidhArayanti tadA aacaarysy| ye punaH paratare svajanA ye cAnye te sarve'bhidhArayato sampadAdiH vA AcAryasya vA bhavanti // 3945 // 3946 // 4|1528 (B) gAthA 43944-3950 zrutopa ////// 1. 'te sarve AcAryasyaivAbhavantI ti iti' gurutattvavi. 2-247 / / For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArasUtram duviho abhidhArato, diTThamadiTThora ya hoi naayvvo| zrI abhidhArijaMtagasaMtaehiM diTTho va annehiM // 3947 // abhidhArayan dvividho draSTavyaH, tadyathA-dRSTaH1 adRssttshcr| tatra dRSTo'bhidhAryamANasatkaiH | dazama || sAdhubhiranyairvA / adRSTo na kenApi dRSTaH // 3949 // uddezaka: sacitte aMtarA laddhe, jo u gacchati annhiN| 1529 (A)| jo taM pese sayaM vA vi, nei tattha adosavaM // 3948 // sacitte antarA pathi labdhe yo'bhidhArayan anyatra gacchati, svagacchaM vA pratinivarttate, tatra yat tat sacittaM labdhamabhidhAritasya preSayati, svayaM vA nayati, so'doSavAn // 3948 // jo u laddhaM vae aNNaM, sagaNaM pesavei vaa| diTTho va adiTTho vA, mAI hoti u doni vI // 3949 // yastu sacittaM labdhvA anyamAcAryaM vrajati, svagaNaM vA tat sacittaM preSayati, dRSTo gAthA 3944-3950 zrutopasampadAdiH |1529 (A) 1. va sNt'ditttthaa-laa.|| For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra adRSTo vA santau dRSTA'dRSTarUpau dvAvapi mAyinau bhavataH // 3949 // hANAdisu taM dissA, pucchA siTThe haraMti 1 guru gurugA ceva, sacitte acitte tivihaM puNa // 3950 // paramparayA kathamapi zrutam, yathA - amuko'smAnabhidhArya samAgacchan antarA pathi sacittaM labdhavAn paraM so'nyatra gataH, svagaNaM vA gatavAn / tatastaM mRgayamANaistaiH snAnAdiSu 1529 (B) snAnAdisamavasaraNeSu taM dRSTvA pRcchA kRtA / yathA- 'tvamamuke kAle'smAkamabhidhArya samAgacchannantarA sacittamutpAditavAn ?' / tena ca yathAvasthitaM ziSTam / tataH se tasya sakAzAt sacittaM haranti / atha sa na dadAti tarhi balAd vyavahAreNa dApyate, mAyApratyayazca tasya guruko mAsaH prAyazcittam / sacittApaharaNe catvAro gurukAH / acitte punastrividhamjaghanyopadhiniSpannaM madhyamopadhiniSpannam utkRSTopadhiniSpannaM ca / atraivAnyakartRkaM kiJcidvizeSasUcakaM gAthAdvayam - duviho abhidhAreMto, diTThazmadiTThora va hoti nAyavvo / abhidhArijjaMtagasaMtaehiM diTTho va annehiM // 1 // 1. saccitte accitte - lA. // sUtram * www.kobatirth.org dazama uddezakaH Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal gAthA | 3944-3950 zrutopasampadAdiH 1529 (B) Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1530 (A) www.kobatirth.org diTTho mAyI1 amAyIra, evamadiTTho vi hoi duviho u / amAyI u appiNatI, mAyI u na appiNe jo u // 2 // AdyagAthAvyAkhyAnaM prAgvat / dRSTo dvividha:- mAyI1 amAyI2 ca / evamadRSTo'pi dvividho bhavati- mAyI1 amAyI2 ca / tatra amAyI labdhaM sacittAdikamarpayati / yastu mAyI sa nArpayati, tataH sa balAd vyavahAreNa dApyate / zeSaM tathaiva // 3950 // evaM tA jIvaMte abhidhAreMto u ei jo sAhU | kAlagate eyammi u, iNamanno hoi vavahAro // 3951 // Acharya Shri Kailashsagarsuri Gyanmandir evaM tAvad jIvatyabhidhAryamANe yo'bhidhArayan sAdhurAgacchati tasya vyavahAraH / kAlagate punaH etasmin abhidhAryamANe ayamanyo bhavati vyavahAraH // 3951 // tamevAha appatte kAlagate, suddhamasuddhe adeMta deMte ya / puvviM pacchA niggaya, saMtamasaMte sute baliyA // 3952 // For Private And Personal //////// gAthA | 3951-3955 kAlagate abhidhAryamANe vyavahAraH 1530 (A) Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1530 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kaJcidAcAryamabhidhArayan samprasthitaH, tatra yaM gacchamabhisandhArya samprasthitastamaprApte eva sa AcAryaH kAlagataH, atra ca trayaH prakArAH - puvviM pacchA niggaya tti, yadaivAbhidhArayan nirgatastadaiva kAlagata: sa AcAryaH 1 / athavA pUrvamabhidhArayan nirgataH pazcAdAcAryaH kAlagataH 2 / yadi vA pUrvamAcAryaH kAlagataH pazcAdabhidhArayan nirgataH 3 / atra prathame prakAre yat nAbhidhArayatA pathi sacittAdi labdhaM tat kAlagatAcAryaziSyANAmAbhavati / dvitIye prakAre labdhe alabdhe vA sacittAdike yadyuparatAH sthavirAstadApi tat sacittAdi tacchiSyANAmAbhavatira / tRtIyeprakAre tenAbhidhArayatA dUrAdAgacchatA tAvanna jJAtaM yAvat taM gacchaM prAptaH, tato yannimittaM sa tatrAgatastacchrutaM yadi tasya ziSyasyAsti tadA sa tat zrutaM tasmai dAtumicchati tataH kAlagatAcAryasya labhante ziSyAH sacittAdikam, yadyapi so'bhidhArako vipariNato na gRhNAti (icchati ) ziSyasya sakAzAt zrutaM grahItuM tathApi kAlagatAcAryANAmeva tat sacittAdi bhavati / atha tat zrutaM nAsti na vA dadAti tadA na labhante kAlagatAcAryaziSyAH sacittAdikam / Aha-- 'kiM kAraNaM tRtIye'pi prakAre kAlagatAcAryaziSyANA mevA''bhavati ?' tata Aha- baliyatti balavatI zrutAjJA, tat zrutaM tadavasthameva yannimittaM tenAbhidhAritam / suddhamasuddhe adeMta deMte ya iti yat kAlagatAcAryasya ziSyANAmAbhavati tad yadyabhidhArako For Private And Personal gAthA | 3951-3955 kAlaga | abhidhAryamANe vyavahAraH 1530 (B) Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1531 (A) dadAti tadA zuddhaH, aprAyazcittItyarthaH / atha na dadAti tadA azuddhaH prAyazcittabhAg bhavatItyarthaH / tatra sacittasyA'dAne prAyazcittaM catvAro gurukAH, aadeshaantrennaanvsthaapym| acitte updhinisspnnm| yo'pi cAnAbhAvyamAdatte tasyApyevameva prAyazcittam // 3952 // samprati "puvviM pacchA niggate saMtamasaMte'' ityasya kiJcid vyAkhyAnamAhaladdhe uvarayA therA tassa sissANa so bhve| mae vi labhate sIso, jai se asthi dei vA // 3953 // tatra prathame prakAre yathA'bhihitaM prAk tathaiva1 / dvitIye prakAre labdhe, upalakSaNametat, gAthA alabdhe vA sacitte sthavirA uparatAstataH saH sacittAdiko lAbhastasya shissyaannaamaabhvtir| 3951-3955 tRtIye punaH prakAre mRte'pyabhidhArite labhate ziSyo yadi se tasya zrutamasti dadAti vaa| * kAlagate atha nAsti na dadAti vA tadA na labhate // 3953 // abhidhAryamANe vyavahAraH etAvatA "saMtamasaMte" ityapi vyaakhyaatm| upasaMhAramAhaevaM nANe taha daMsaNe ya sutta'ttha tadubhae cev| 41531 (A) vattaNa saMdhaNa gahaNe, nava nava bheyA ya ekkakke // 3954 // For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sUtram " evam uktaprakAreNa jJAnanimittamabhidhAryamANe yad Abhavati tad bhaNitam, tathA tenaiva zrI | prakAreNa darzane'pi darzanaprabhAvakazAstrANAmapyarthAyAbhidhAryamANe Abhavat prtipttvym| tatra vyavahAra jJAnArthaM darzanArthaM vA yo'bhidhAryate saH sutta'ttha tadubhae ceva tti sUtrArthatayA1 arthArthatayAra dazama tadubhayArthatayA3 c| tatra yat sUtrArthatayA abhidhAraNaM tad vartanArthatayA1 sandhanArthatayAra uddezakaH grahaNArthatayA3 c| tatra pUrvagRhItasya punarujjvAlanaM vartanA1 / vismRtyApAntarAle truTitasya punaH 1531 (B)|| sandhAnakaraNaM sandhanAra / apUrvasya grahaNaM grahaNamiti3 / evaM trayo bhedA arthArthatAyAmubhayArthatAyAM ca pratyekaM drssttvyaaH| sarvasaGkhyayA jJAne darzane ca pratyekaM nava nava bhedaaH| tathA cAha- nava | nava bheyA ya ekkkke|| 3954 // samprati caraNArthamabhidhArayantamadhikRtyAhapAsatthamagIyatthA, uvasaMpajaMti je u crnntttthaa| 3951-3955 kAlagate suttovasaMpayAe, jo lAbho so u tesiM tu // 3955 // abhidhAryamANe vyavahAraH ye pArzvasthAH pArzvasthAdayo'gItArthAzcaraNArthamupasampadyante teSAM caraNopasampannimittaM kamapyabhidhArayatAM samAgacchatAM zrutopasampadi cAntarA yo lAbho bhavati sa teSAmabhidhAryamANAnAM 41531 (B) || bhavati, nAla-baddha-vallIdvikaM tu teSAmabhidhArayatAmiti // 3955 // gAthA For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1532 (A) www.kobatirth.org gIyatthA sasahAyA asamattA jaM tu lahai suhadukkhI / suttatthe ataktA samattakappI una dalaMti // 3956 // ye punaH pArzvasthAdayo gItArthAH sasahAyAH 'sambhoganimittamAlocanAM dAsyAmaH ityabhidhArayantaH sUtrArthAn atarkayantaH anapekSamANA Agacchanto'ntarA yad labhante sacittamacittaM vA, ye'pi ca gItArthAH asamAptAH asamAptakalpA Agacchanto labhante, yacca ekAkI ekAkidoSapari-varjanArthamupasampattukAmo labhate yacca samAptakalpinaH [ yazca sukha-duHkhI sukha-duHkhArthamupasampattukAmaH ] tat teSAmevA''bhavati, na tu yeSAM samIpaM prasthitAsteSAm / evaM nirgranthInAmapi draSTavyam // 3956 // abhidhArijjaMta apatte, esa vutto gamo khalu / par3hate u vihiM vocchaM, so ya pADho imo bhave // 3957 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal , eSaH anantaroditaH khalu gamaH prakAro'bhidhAryamANe aprApte uktaH / ata UrdhvaM tu prApte sati paThati vidhiM vakSyAmi, sa ca pAThaH ayaM vakSyamANo bhavati // 3957 // gAthA | 3956-3963 zrutopat 1532 (A) Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1532 (B) tamevAhadhammakahA sutte yA kAliya taha diTThivAya atthe y| uvasaMpaya saMjoge dugamAi jahuttaraM baliyA // 3958 // dharmakathAyA sUtre kAlike tathA dRSTivAde arthe ca pAThArthamupasampada[yA] bhavati / tatra | | sUtrato'rthatazca sUtrArthayozca svasthAne dvikAdisaMyoge yathottaraM balikAH balavantaH / sUtracintAyAM paraM paraM sUtraM pAThayan, arthacintAyAM paraM paramarthaM vyAkhyAnayan / sUtrA'rthayoreva parasparacintAyAmarthapradAtA balIyAniti bhAvaH // 3958 // Avaliya maMDalikamo, puvvutto'chinn-chinnbhedennN| esA suovasaMpaya, etto suhadukkhayaM vocchaM // 3959 // gAthA 3956-3963 yA sA zrutopasampatparamparA sA AvalikA jnyaatvyaa| yA tvanantarA sA mnnddlii| sA ca | zrutopasampat acchinnA katham iti ced ? ucyate-yasmAdabhidhArakasya lAbho'nyenA'cchinnaH sannabhidhAryamANe | 1532 (B) gacchati, tato'cchinnalAbhayogAt sA upsmpdcchinnetyucyte| yA tvAvalikA sA chinnA, I. yata-stasyAM yo lAbha Adita Arabhya paramparayA chidyamAno'ntime'bhidhArye'nyamanabhidhArayati / For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1533 (A) vizrAmyati tataH sA chinnopsmpt| evaM chinnAcchinnabhedenA''valikA-maNDalikAkramaH paThatyapi pUrvokta eva drssttvyH| tadevamuktaiSA shrutopsmpt| ata UrdhvaM sukhaduHkhatAM sukhaduHkhopasampadaM vakSye // 3959 // tAmevAhaabhidhAre uvavanno, duviho suhadukkhito munneyvvo| tassa u kiM AbhavatI, saccittA'cittalAbhassa ? // 3960 // sukhaduHkhito dvividho jnyaatvyH| tadyathA- abhidhArayatIti abhidhAraH abhidhArayan, upapannaH sukhaduHkhopasampadaM praaptH| tasya dvividhasyApi sacittalAbhasya acittalAbhasya vA madhye kimAbhavati? iti vaktavyam // 3960 // atha kaH sukhaduHkhopasampadamupapadyate ? tata AhasahAyago tassa u natthi koI, suttaM ca takkei na so prtto| egANie dosagaNaM vidittA, so gacchamabbhei samattakappaM // 3961 // VANI gAthA 3956-3963 zrutopasampat |1533 (A) For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahAra sUtram dazama uddezakaH 1533 (B) tasya sahAyakaH ko'pi na vidyte| na ca parasmAt sUtramapekSate, svayaM suutraarthpripuurnntvaat| kevalamekAkini doSagaNaM viditvA sa gacchaM samAptakalpam abhyeti abhyupagacchati // 3961 // tatropasampannamadhikRtyA''bhavadvyavahAramAha khette suhadukkhI U, abhidhAritAI dunni vI lbhti| pura-pacchasaMthuyAiM, hiTThillANaM ca jo lAbho // 3962 // sukhaduHkhI sukhaduHkhopasampadamupasampannaH kSetre parakSetre'pi, etadarthameva kSetragrahaNam, : anyathaitannirarthakaM syAt, dvayAnyapi pUrvasaMstutAni pazcAtsaMstutAni vAbhidhArayanti labhate / ye ca tena dIkSitAsteSAmadhastanAnAM yo lAbhaH so'pi tasyA''bhavati // 3962 // samprati 'kSetre' ityasya vivaraNAhaparakhettammi vi labhatI, so do vI teNa gahaNa khettss| jassa vi upasampanno, so vi ya se na giNhae tAI // 3963 // gAthA 3956-3963 zrutopasampat |1533 (B) For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram www.kobatirth.org mAtA- pitRprabhRtIni zvazrUzvasuraprabhRtIni ca yadi taM sukhaduHkhopasampannamabhidhArayantyupatiSThante vratagrahaNAya parakSetre'pi tadA sa tAni dvayAnyapi parakSetre'pi labhate, tena " parakSetre'pi labhate iti pratipattiH syAdityevaMlakSaNena kAraNena kSetrasya grahaNaM kRtam, anyathA na kamapyarthaM puSNAti / yasyApi samIpe sa upasampannaH so'pi tAni na gRhNAti, sUtrAdezato'nAbhAvyatvAt // 3963 // dazama uddezakaH 1534 (A) parakhette vasamANo, atikkamaMto va na labhati asanniM / chaMdeNa puvvasannI, gAhiyasammAdi so labhati // 3964 // Acharya Shri Kailashsagarsuri Gyanmandir parakIye kSetre tiSThan vyatikrAman vA yastasya sukhaduHkhopasampannasya upatiSThate sa yadi asaMjJI aviditapUrvastadA tamasaMjJinaM na labhate, kevalaM sa kSetrikasyA''bhavati / yaH punaH pUrvasaMjJI pUrvaviditasvarUpastaM pUrvasaMjJinaM chandena labhate / yadi sa vallIsambaddho bhavati, taM ca sukhaduHkhitamabhidhArayati tadA labhate / atha taM nAbhidhArayati, abhidhArayannapi ca vallIsambaddho na bhavati, tato yasya samIpe sukhaduHkhopasampadaM jighRkSuH samprasthitastasyA''bhavati / gAhiyasammAdi so labhate iti, yadi sa sukhaduHkhitena samyaktvaM grAhitaH, Adizabdena madyamAMsaviratiM vA, tataH pazcAt pravrajyApariNAmapariNataH sa yadyapi vallIdvikasambaddho na For Private And Personal gAthA | 3964-3970 sukhaduHkhopasampat 1534 (A) Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1534 (B) bhavati tathApi yadi tasya sukhaduHkhitasya samIpe upatiSThate tadA sa taM labhate // 3964 // etadeva savizeSamabhidhitsurAhasukhadukkhieNa jai U parakhettuvasAmito tahiM koii| beti abhinikkhamAmI so U khettissa Abhavati // 3965 // tena sukhaduHkhitena yadi tatra parakSetre ko'pi upazamitaH samyaktvaM grAhito bhavati | tatkAlameva ca brUte- abhiniSkramAmi pravrajyAM pratipadye tadA saH kSetriNaH kSetrikasyA''bhavati, na tu sukhaduHkhitasya // 3965 // aha puNa gAhito daMsaNa,tAhe se hoti uvsmeNtss| kamhA? jamhA sAvae, tinni varisANi puSvadisA // 3966 // atha punaH darzanaM samyaktvaM tena sukhaduHkhitena pUrvaM grAhitastataH se tasya upazamayataH 4|1534 (B) saddezanayA pratibodhayataH sa aabhvti| kasmAt iti cet ? ata Aha- yasmAt zrAvake N/ trINi varSANi pUrvadig bhavati pUrvAyattatA bhavati // 3966 // gAthA 43964-3970 sukhaduHkhopasampat For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1535 (A) eeNa kAraNeNaM, sammaddiSTuiM tu na labhate khettii| eso uvasaMpanno, abhidhAreMto imo hoti // 3967 // etena kAraNena samyagdRSTiM pUrvagrAhitasamyagdarzanaM kSetrI kSetriko na lbhte| eSa | sukhadu:khopasampadamupasampanna uktaH / sAmpratamabhidhArayan vaktavyaH / saH ayaM vakSyamANo bhavati // 3967 // tamevAhamaggaNa kahaNa paraMpara, abhidhAreMteNa mNddlii'chinnaa| evaM khalu suhaduHkhe, sacittAdIu maggaNA kayA // 3968 // gAthA 3964-3970 sukhaduHkhanimittamanyaM gacchamupasampadyamAnasya mArgaNA bhavati- kutra sa gaccho vidyate? | sukhaduHkho[ityevaM] gaveSayan gcchti| tataH kenApi tasya kathanaM bhavati, yathA- amukasthAne sa 4 pasampat gccho'stiiti| tatastenAbhidhArayatA paramparA AvalI chinnA anantarA maNDalI acchinnA prAgiva : 41535 (A) pribhaavyaa| paribhAvya ca yad yasyA''bhavati tat tasmai daatvym| iyamatra bhAvanAAvalikAyAM maNDalyAM vA vallIdvikamabhidhArayata aabhvti| zeSaM tu yat sa labhate tat For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir X. zrI N X vyavahArasUtram dazama uddezakaH 1535 (B)|M WW. tenAbhidhAritasya bhavati, tadapi ca paramparayA vrajad antimasyAbhidhAryamANasya vishraamyti| maNDalyAmanyenAcchidyamAno laabho'nntrsyaabhidhaarymaannsyoptisstthti| evam uktena prakAreNa sukhaduHkhe sukhaduHkhopasampadamabhijighRkSorabhidhArayataH sacittAdau mArgaNA kRtA // 3968 // samprati prakArAnta reNa sukhadu:khopasampadamupasampanne'bhidhArayati sacittAdau mArgaNAM karotijai se asthi sahAyA, jai vA vi kareMti tassa taM kiccN| to labhate iharA puNa, tesi samaNuNNANa sAhAraM // 3969 // yadi se tasya sukhaduHkhopasampannasya sahAyAH santi, yadi vA 'ta eva' yeSAM samIpe upasampannaH tasya sukhaduHkhitasya tat kRtyaM vaiyAvRttyAdi kurvanti tadA yat tasyopatiSThati | tatte lbhnte| itarathA punasteSAM samanojJAnAM sAmbhogikAnAM sAdhAraNaM tad bhavati // 3969 // apuNNakappiyA je U, annonnmbhidhaare| annonnassa lAbho u, tesiM sAhAraNo bhave // 3970 // 1. taM-labhate pu.pre.|| gAthA 3964-3970 sukhaduHkhopasampat 1535 (B) For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1536 (A) apUrNakalpikA nAma gItArthA asahAyA ye apUrNakalpikAH anyonyamabhidhArayanti anyonyasya sukhaduHkhopasampadaM pratipadyante teSAM yo lAbhaH saH anyonyasya parasparasya sAdhAraNo bhavati // 3970 // jAva ekkakkago puNNo, tAva taM sAraveMti u| kulAditheragANaM vA, deMti jo va si sammato // 3971 // yAvat teSAmekaikasya pUrNo gaccho bhvti| kimuktaM bhavati- yAvadekaikasya pratyekaM gaccho nopajAyate tAvat tam abhyupapannagacchamekatare sArayanti yeSAmavagrahe te vrtnte| atha te sArayantaH paritAmyanti tadA kulasthavirANAm, AdizabdAd gaNasthavirANAM saGghasthavirANAM vA tAn dadati arpayanti yo vA ko'pi teSAM sammatastasya samarpayanti // 3971 // gatA sukhduHkhopsmpt| samprati mArgopasampad vktvyaa| tathA cAhasuhadukkha uvasaMpaya esA khalu vaNiyA smaasennN| aha etto uvasaMpaya maggoggahavajjie vocchaM // 3972 // gAthA 3971-3977 mArgopasampat 1536 (A) For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1536 (B) eSA anantataroditA khalu upasampad varNitA samAsena sukhduHkhe| atha anantaramata urdhvaM mArge avagrahavarjite vakSye, mArgopasampadaM vakSye ityarthaH // 3972 // atha ceyaM vyutpattiHmArgadarzanAyopasampat - maggovasaMpayAe, gIyattheNaM prigghiiyss| aggIyassa vi lAbho, kA puNa uvasaMpayA magge? // 3973 // mArgopasampadi pratipannAyAmagItArthasyApi sato gItArthena parigRhItasya lAbho bhavati, | anyathA 'agItArthasya na kiJcidAbhavati' iti vacanAnna ko'pi lAbhaH syaat| kA punarupasampad mArge iti cet : // 3973 // 'ata' Ahajaha koI maggannU, annaM desaM tu vaccatI saahuu| upasaMpajjai u tagaM, tattha'nno gaMtukAmo u // 3974 // yatheti mArgopasampada upprdrshne| yathA kazcit sAdhurmArgajJo'nyaM dezaM vrajati, tatra deze anyo gantukAmaH takaM sAdhumupasampadyate 'ahamapi yuSmAbhiH saha samAgamiSyAmi' // 3974 // gAthA 3971-3977 mArgopasampat |1536 (B) For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1537 (A) www.kobatirth.org atha kIdRzo mArgopadarzananimittamupasampadyate ? tata Ahaavvatto avihADo, adiTThadesI abhAsito vA vi / egamaNege uvasaMpayAe caubhaMgo jA paMtho // 3975 // Acharya Shri Kailashsagarsuri Gyanmandir avyakto vayasA1 avihADo apragalbhaH 2 adRSTadezI adRSTapUrvadezAntaraH 3 abhASikaH dezabhASAparijJAnavikalaH4 / sA copasampat ekasya anekasya ca / atra caturbhaGgI / tadyathAekaM eka upasampadyate1 ekamanekaH 2 anekamanekaH 3 anekameka: 4 / sA copasampattAvad yAvat panthAH / kimuktaM bhavati ? - yAvat panthAnaM vrajati tato vA pratyAgacchatIti // 3975 / / etadeva savizeSamabhidhitsurAha gayAgate gayaniyate, phiDiya gaviTThe taheva agaviTThe / ubbhAmaga sannAyaga, niyaTTa addiTTha abhAsI ya // 3976 // avyaktA avihADA adezikA abhASikA vA anyaM sAdhumupasampadyante- 'asmAn amukapradeze nayata' / athavA yatra teSAM gantavyaM tatra ye vivakSitasAdhoranye vyakta - vihADAdayo gantukAmAstAn bruvate -- 'vayaM yuSmAbhissaha samAgamiSyAmastatra yatra ( yUyam ) gantukAmA 'stato For Private And Personal gAthA |3971-3977 mArgopasampat 1537 (A) Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1537 (B) yadi pratyAgacchanti tadaitat gatAgatamityucyate, tasmin maargopsmpt| gayaniyatte iti anupasampannA evA''tmIyena vyakta-vihADAdinA samaM gatAH, tasya ca kAlagatatayA pratibhagnatvAdinA vA kAraNena pratyAgantavyaM nAbhavat, tataH pratyAgacchantastaM (nto'nya) sAdhumupasampadyante, eSA gatanivRtte maargopsmpt| tathA phiDita gaviDhe taheva agaviTe iti, sphiTito nAma-naSTaH, kathaM naSTaH? tata Aha- ubbhAmagetyAdi, udbhAmakabhikSAcaryayA adRSTapUrve viSaye gataH, tato na jAnAti kuto gantavyam ? iti sphiTitaH / athavA svajJAtayo gaveSamANAH | | samAgatAH. tatastasmAta sthAnAdadaSTaparve viSaye naSTastataH sphittitH| tathA abhASako'dRSTapUrve / viSaye pRSThato lagno yAti paraM milituM na zaknoti, sa ca dRSTvA'pi pratipracchanIyadezabhASAmajAnan na pratipRcchati tataH pathAtparibhraSTo nazyati, sa ca naSTo gvessnniiyH| tatra sphiTite gaveSite tathaiva cAgaveSite AbhavanamArgaNA karttavyA // 3976 // tatra tadeva gaveSayatAmagaveSayatAM cA''bhavanamanAbhavanamAhauvaNa? annapaMtheNa vA gayaM agavesaMta na lbhNti| agaviTTho tti pariNate, gavesamANA khalu labhaMti // 3977 // gAthA 3971-3977 | mArgopasampat 1537 (B) For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1538 (A) upetya svajJAtikAn dRSTvA naSTa upanaSTaH, anyena vA pathA sa vivakSite sthAne gato bhaviSyatItyevaM saGkalpya ye mArgopadarzanAyopasampannA(samapadyanta)ste yadi taM na gaveSayanti tadA te agaveSayantastasya satkaM na kinycillbhnte| yadi punaradyApi na gaveSita iti pariNate cetasi prayatnaM vidhAya gaveSayanti tadA tasyAdarzane'pi khalu tatsatkaM lAbhaM lbhnte|| 3977 // athopasampadyamAnAnAM kimAbhavati ? kiM vA na? ityata Aha ammA-piti saMbaddhA, mittA ya vayaMsagA ya je tss| diTThA''bhaTThA ya tahA, magguvasaMpannato lahati // 3978 // vrajantaH pratyAgacchanto vA yat te upasampadyamAnAH sacittAdikamutpAdayanti tat sarvaM | gAthA mArgopadarzakasya neturaabhvti| ye punaH mAtA-pitRsambaddhA, nAlabaddhavallIdvikamiti bhaavH| 3978-3982 mitrANi vayasyA dRSTA''bhASitAzca ye tamabhidhArayanti tAn mArgopasampannaH mArgopasampadaM | vinayopasampat pratipanno lbhte|| 3978 // 4|1538 (A) tadevaM gatA maargopsmpt| samprati vinayopasampadamAha For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1538 (B) viNayovasaMpayAo, pucchaNa sAhaNa apucchagahaNe y| nAyamanAe donni vi, namaMti pakkillasAlI vA // 3979 // ata UrdhvaM vinayopasampad vaktavyA iti shessH| sA caivam- kAraNato'kAraNato vA |* kecid viharantaH adRSTapUrvaM dezaM gatAH, tairvAstavyAnAM sAmbhogikAnAM samIpe pracchanaM karttavyam, yathA-kAni mAsaprAyogyANi kSetrANi? kAni varSAvAsaprAyogyANi ? evaM pRSTaistairapi sAdhanaM kathanaM karttavyam, anyathA vkssymaannpraayshcittprskteH| atha ta evA''gantukA na pRcchanti tadA teSAmapi praayshcittm| gahaNe ya tti sacittAdikasya grahaNe sati parasparaM nivedanaM karttavyam- yathaitat sacittamacittaM vA labdham, yUyaM gRhNIteti, anivedane asaamaacaarii| tathA nAyamanAe tti, te AgantukA vAstavyAzca parasparaM jAnanti, yathA yatante, na pramAdinaH, gAthA anAe tti, na jAnanti kiM yatante ? kiM vA prmaadinH?| tatra jJAtAnajJAtAn vA dravyAdibhiH | 43978-3982 parIkSyopasampadyeran, naanythaa| donni vi namaMti tti te ca parIkSApUrvakamupasampadyamAnA dvaye'pi vinayopasampat parasparaM nmnti| kimuktaM bhavati ? ratnAdhikasya prathamato'vamaratnAdhikenA''locanA dAtavyA, 1538 (B) pazcAd rtnaadhikenaavmrtnaadhiksy| atra pakvazAlayo dRSTAntaH- yathA pakvAH zAlayaH parasparaM namanti tathAtrApIti bhAvaH // 3979 / / For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1539 (A) sAmpratamenAmeva gAthAM vivarISuH prathamataH "pucchaNa sAhaNa apuccha" tti vyAkhyAnArthamAhakAraNamakAraNe vA, adiTThadesaM gayA vihrmaannaa| pucchA vihArakhette, apuccha lahuto ya, jaM vAvi // 3980 // kAraNe azivAdilakSaNe akAraNe vihArapratyayaM sukhavihAro bhaviSyatIti buddhyA viharanto yathAsukhamaklezena sUtrArthAn kurvanto'dRSTapUrvaM dezaM gtaaH| tatra ca teSAM sAmbhogikAH santi. |: tatastairAgantukaiste vAstavyAH sAmbhogikAH pucchA vihArakhette tti mAsakalpaprAyogyANi varSAvAsaprAyogyANi vA vihArakSetrANi praSTavyAH, tAni ca taiH kthyitvyaani| yadi na pRcchanti pRSTA vA te na kathayanti tadA dvayAnAmapi pratyekaM prAyazcittaM laghuko mAsaH / yacca pRcchAmantareNa kathanamantareNa vA stena-zvApadAdibhyo'narthaM sAdhavaH prApnuvanti tanniSpannamapi teSAM dvayAnAmapi prAyazcittam // 3980 // adhunA "gahaNe ya" ityasya vyAkhyAnamAha 43978-3982 saccittammi u laddhe, annonnassa aniveyaNe lhugo| vinayopasampat vavahAreNa u hAuM, puNaravi dAuM, navaraM mAso // 3981 // |1539 (A) 1. daanne-pu.pre.mu.|| gAthA For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1539 (B)| ___ yat te AgantukA vAstavyA vA sacittaM labhante, upalakSaNametat, acittaM vaa| tasmin | labdhe'nyonyasya nivedanA karttavyA yathA- 'etad mayA sacittamacittaM vA labdham yUyaM prtigRhnniit|' evaM nivedane kRte dvitIyo na gRhNAti, paraM sAmAcArI eSetyavazyaM nivedanaM krttvym| anivedane prAyazcittaM laghuko maasH| etadeva savizeSamAha- vavahAreNa u ityAdi, yadi na nivedayati tadA asAmAcArI, tatpratiSedhArthaM vyavahAreNa Agamaprasiddhena tad hRtvA tasya mAsalaghu prAyazcittaM dattvA tasyaiva punaH prtiycchnti|| 3981 // samprati "nAyamanAe" ityasya vyAkhyAnamAhanAe va anAe vA hoti paricchAvihI jahA hetttthaa| aparicchaNammi gurugA, jo ya paricchAe avisuddho // 3982 // 3978-3982 | vinayopasampat jJAte ajJAte vA bhavati dravyAdibhiH parIkSAvidhiryathA adhastAdbhaNitastathA krttvyH|| yadi punaraparIkSyopasampadyate, yo'pi ca gaccha: parIkSAyAm avizuddhaH pramAdIti kRtvA ||1539 (B) tamapi ye upasampadyante teSAM pratyekaM prAyazcittaM catvAro gurukAH // 3982 // gAthA For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1540 (A) samprati "donni vi namantI'tyatra matAntaramAhakeI bhaNaMti omo, niyameNa niveyai iccha iyrss| taM tu na jujjati jamhA, pakkillagasAlidiTuM to // 3983 // kecid bruvate- niyamena avamaH avamaratnAdhiko nivedayati, itarasya ratnAdhikasya | icchA yadi pratibhAsate tato nivedayati, no cenoti| tacca na yujyate, yasmAt pakvazAlidRSTAnta upanyastaH, sa cobhayanamanasUcaka iti // 3983 // samprati dvayoH namanamAhavaMdaNA''loyaNA ceva, taheva ya niveynnaa| 3983-3991 seheNa u pauttammi, iyaro paccha kuvvatI // 3984 // kSetrAdiSu vyavahAraH zaikSeNa avamaratnAdhikena vandane AlocanAyAM tathaiva ca nivedane sacittAdeH kRte || pazcAd itaraH ratnAdhikastasya purato vandanamAlocanAM nivedanaM ca karoti // 3984 // |4|1540 (A) samprati kSetra-zruta-sukhaduHkha-mArga-vinayopasampatsu yadAbhAvyaM tadupadarzayati gAthA For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI / vyavahArasUtram dazama uddezakaH 1540 (B) suya-suhadukkhe khette magge viNaovasaMpayAe y| bAvIsa puvvasaMthuya vayaMsa diTThA''bhaDhe ya savve ya // 3985 // zrutopasampadi upasampadyamAno dvAviMzatiM lbhte| tadyathA- SaD amizravallyAm- mAtA1 pitAra bhrAtA3 bhaginI4 putro5 duhitA6 ityevNruupaan| SoDaza mizravallyAm, tadyathA- mAturmAtA1 pitA2 bhrAtA3 bhginii4| evaM piturapi 4 / bhrAtrAdInAM tu caturNAM pratyekaM dvikam tadyathA8 putro duhitA c| sukhaduHkhopasampadi pUrvasaMstutAn mAtA-pitRsambaddhAn, upalakSaNametat mitra vayasyaprabhRtIni c| kSetropasampadi vayasyAn, idamapyupalakSaNam, pUrvasaMstutAn pazcAtsaMstutAn nAlabaddhavallIdvikaM ca lbhte| mArgopasampadi dRSTA''bhASitAn, cazabdAd vallIdvikaM mitrANi c| vinayopasampadi sarvAn labhate, navaraM nivedayati // 3985 // etadevAhakhette mittAdIyA, sutovasaMpannato u chllbhte| ammApiusaMbaddhe, suhadukkhI Iyaro diDhe // 3986 // gAthA 3983-3991 kSetrAdiSu vyavahAraH |1540 (B) For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1541 (A) kSetre upasampadyamAno mitrAdIn labhate, AdizabdAt pUrva-pazcAtsaMstutAn nAla-vallIdvikamAhAraM mAtrakatrikaM saMstAraM vasatiM ceti parigrahaH / zrutopasampanno labhate SaD mAtrAdikAn mizrAM ca valliM maatR-pitRsmbddhaam| sukhaduHkhI sukhaduHkhopasampanno mAtA-pitRsambaddhAn labhate vysyaadiiNshc| itara: mArgopasampanno dRSTAbhASitAn, upalakSaNametat, vallidvikaM mitrANi ca lbhte| vinayopasampannasyA''bhAvyaM supratItamiti na vyAkhyAtam // 3986 // icceyaM paMcavihaM, jiNANa ANAe kuNai stttthaanne| pAvai dhuvamArAhaM, tavvivarIe vivaccAsaM // 3987 // ityevaM paJcavidhaM kSetra-zrutAdibhedataH paJcaprakAramAbhavadvyavahAraM svasthAne AtmIye AtmIye || 3983-3991 sthAne, yathA kSetropasampadi yad upasampadyamAnasya A''bhavati tat tathaiva vyvhrti| evaM || kSetrAdiSu zeSeSvapi sthAneSu vktvym| jinAnAmAjJayA karoti paripAlayati sa dhruvamante ArAdhanAM vyavahAraH prApnoti, jinAjJAyAH paripAlitatvAt / tadviparItaH AbhavadvyavahAraviparyAsakArI viparyAsaM |1541 (A) prApnoti, nArAdhanAmantakAle prApnotIti bhAvaH // 3987 // gAthA X.I For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1541 (B) www.kobatirth.org icceso paMcaviho, vavahAro AbhavaMtito nAma / pacchitte vavahAraM, suNa vaccha ! samAsato vocchaM // 3988 // ityeSa Abhavantiko nAma vyavahAraH paJcavidha uktaH / ata UrdhvaM prAyazcitte vyavahAraM samAsato vakSye / taM ca vatsa ! vakSyamANaM zRNu // 3988 // so puNa cauvviho davva-khetta - kAle ya hoti bhAve ya / saccit accitte, duviho puNa hoi davvammi // 3989 // Acharya Shri Kailashsagarsuri Gyanmandir sa punaH prAyazcittavyavahArazcaturvidhaH / tadyathA - dravye kSetre kAle bhAve ca / tatra dravye punardvividho bhavati / tadyathA- sacitte acitte ca // 3989 // tatra prathamataH sacitte vivakSuridamAha- puDhavi - daga - agaNi- mAruya - vaNassai-tasesu hoti saccitte / acitte piMDa uvahI, dasa pannaraseva solasage // 3990 // saMghaTTaNa - pariyAvaNa - uddavaNA vajjaNAe sadvANaM / dANaM tu catthAdI, tattiyamettA va kallANA // 3991 // For Private And Personal gAthA | 3983-3991 kSetrAdiSu vyavahAraH 1541 (B) Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1542 (A) ahavA aTThArasagaM, purise itthIsu vajjiyA viisN| dasagaM ca napuMsesuM, ArovaNa vaNiyA tattha // 3992 // pRthivyAdInAM saGkaTTanAdau pratyekaM yadApattiprAyazcittaM tat svsthaanmityucyte| tacca "chakkAya | causu lahuyA" [gA.135] ityAdinA praagevaabhihitm| idaM tu daanpraayshcittmbhidhiiyte| kiM tad ? ityAha- cturthaadi| tadyathA- pRthivyAdikaM vanaspatiparyantamekendriyam apadrAvayati jIvitAd vyaparopayati tadA abhaktArthaH, dvIndriyamapadrAvayataH SaSTham, trIndriyamapadrAvayato'STamam, caturindriye dazamam, paJcendriye dvAdazakam / tattiyamettA va kallANA iti athavA yasya yAvanti indriyANi tasya tAvanti kalyANAni praayshcittm| tadyathA- ekakalyANakamekendriyANAM paritApane [pauruSItyarthaH] / dve kalyANake dvIndriyANAm, pUrvArddhamityarthaH / trINi kalyANakAni trIndriyANAm, ekAzanakamiti bhAvaH / cturindriyaannaamaacaamlm| paJcendriyANAmabhaktArthaH // 3990 // 3991 // athavedaM varjanAyAM sacitte prAyazcittam - varjanA nAma pravrAjanAyAM niSedhaH / tatra puruSe aSTAdazakaM vrjitm| strISu varjitA viMzatiH / dazakaM ca npuNskessu| tatrAha - athavA AropaNAprAyazcittaM prAk kalpAdhyayane saprapaJcamabhihitamiti tto'vdhaarym| acitte piMDa uvahI ityAdi, acitte gAthA 3992-3997 kSetrAdiSu prAyazcittam |1542 (A) For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prAyazcittaM piNDe piNDaviSayamupadhiviSayaM ca, kva ? ityAha- dazake SoDazake ca / iyamaMtra bhAvanA-piNDamupadhiM vA dazabhireSaNAdoSaiH paJcadazabhirudgamadoSaiH, ihAdhyavapUrakasya mizre'ntarbhAvavivakSaNAt paJcadazabhirityucyate, SoDazabhirutpAdanAdoSairavizuddhaM gRhNAnasya prAyazcittam / tadapi ca prAk kalpAdhyayane'bhihitamiti na bhUyo bhaNyate // 3992 // tadevaM sacitte acitte iti dvAradvayaM gatam / adhunA 'kSetradvAraM kAladvAraM' cAhajaNavaya addhANa rodhae, maggAdIe ya hoi khettammi / dubhikkhe ya subhikkhe, divA va rAto va kAlammi // 3993 // zrI vyavahAra sUtram dazama uddeza : 1542 (B) Acharya Shri Kailashsagarsuri Gyanmandir janapade adhvani rodhake mArgAtIte ca yat prAyazcittaM tat kSetre kSetraviSayaM bhavati / iyamatra bhAvanA - janapade'pi vasan saMstarannapi cAdhvAnaM pratipannAnAM yaH kalpastamAcarati, adhvAnaM pratipanno vA na yatanA karoti, darpeNa vA'dhvAnaM pratipadyate, tathA rodhake'pi senAsUtre yo vidhirabhihitastaM na karoti, mArgAtItaM kSetrAtikrAntamazanAdikamAhArayati, eteSu yat prAyazcittaM tat kSetraviSayamiti / samprati kAladvAram - durbhikSe subhikSe divA rAtrau ca kAle kAlaviSayam / kimuktaM bhavati ? subhikSe'pi kAle saMstarannapi durbhikSakalpamAcarati, yadi vA durbhikSe ayatanAM T For Private And Personal gAthA |3992-3997 kSetrAdiSu prAyazcittam 1542 (B) Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1543 (A) karoti, tathA divase yaH kalpastaM rajanyAmAcarati, rajanyAmapi yaH kalpastaM divA samAcarati, yadi vA divasakalpamUnamadhikaM vA karoti, evaM raatriklpmpi| eteSu yat prAyazcittaM tat kAlaviSayam // 3993 // sAmpratamenAmeva gAthAM vivRNotivasime vi avihikaraNaM, saMtharamANammi khettpcchittN| addhANe u ajayaNaM, pavajaNA ceva dappeNaM // 3994 // kAlammi u saMtharaNe, paDisevati ajayaNA va ommmi| diya-nisimerA'karaNaM, UNa'hiyaM vA vi kAleNaM // 3995 // vasime'pi saMstarato'pi yadavidhikaraNaM tanniSpannaM kssetrpraayshcittm| tathA adhvani prapanne ||3992-3997 kSetrAdiSu ayatanA adhvanaH prapadane vA darpaNa yat prAyazcittam // 3994 // tathA prAyazcittam kAle subhikSe saMstaraNe'pi durbhikSakalpaM samAcarati durbhikSe vA samApatite ayatanA, |1543 (A) divA-nizAmaryAdAyA akaraNam, divasakalpasya rAtrau rAtrikalpasya divase samAcaraNamiti gAthA For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ zrI H Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhAvaH / yadi vA divasakalpasya rAtrikalpasya UnamadhikaM vA karaNam tanniSpannaM kAlaviSayaM prAyazcittam // 3995 // vyavahAra bhAvaviSayamAhasUtram dazama uddezakaH 1543 (B) jogatie karaNatie, dappa pamAe ya purisbhaavmmi| eesiM tu vibhAgaM, vocchAmi ahANupuvvIe // 3996 // yogatrikaM mano-vAk-kAyalakSaNaM, karaNatrikaM karaNa-kAraNA-'numodanArUpaM, darSe | niSkAraNamakalpasya pratiSevaNaM, pramAdaH paJcavidhaH, puruSo gurvAdilakSaNo vakSyamANaH, eteSu yat prAyazcittaM tad bhAve bhaavvissym| sAmpratameteSAmeva padAnAM vibhAgamahaM samAsena vakSye // 3996 // tatra yogatrikakaraNatrikabhAvanAmAhajogatie karaNatie subhAsubhe tivihkaalbheenn| sattAvIsaM bhaMgA, duguNA vA bahutarA vA vi // 3997 // gAthA 3992-3997 kSetrAdiSu prAyazcittam |1543 (B) 1. pamAyapurise ya bhA0 laa.|| 2. samAseNa- laa.|| For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram . dazama uddezakaH 1544 (A) yogatrike karaNatrike pratyekaM zubhe azubhe ca trividhakAlabhedena saJcAryamANe saptaviMzatirbhaGgA bhavanti, dviguNA vA, bahutarA vaa| tadyathA- manasA karoti1 manasA kArayatira manasA kurvantamanujAnAti3 evaM vacasA 3 kAyena ca3 sarvasaGkhyayA nv| ete cAtItA'nAgatavartamAnarUpakAlatrikeNa cintyamAnAH sptviNshtirbhvnti| ete caa'shubhvyaapaarsmaacrnnvissye| etadeva zubhavyApArAsamAcaraNaviSaye'pi draSTavyam yathA- manasA na karoti kAlaprAptamapi zaktAvapi ca satyAM zubhaM vyApAram1 na ca kArayatira kurvantaM nAnujAnIte3 ityAdi tthaiv| ubhayamIlane catuSpaJcAzat / tata uktam- dviguNA vA ete ekaiksNyoge| dvika-trikasaMyoge ca bahutarA bhvnti| te cA''vazyakaTIkAyAM pratyAkhyAnacintAyAmiva bhAvanIyAH, tato'vAdi bahutarA vAvi // 3997 // atha manasA kathaM karaNaM kAraNamanumananaM vA ? tata AhavAve mahamaMbavaNaM, maNasA karaNaM tu hoavutte vi| aNujANasu jAvuppai, maNakAraNamo avaareNto|| 3998 // 1. kAravaNa- laa.|| gAthA 3998-4004 bhAvaviSayaM prAyazcittam 1544 (A) For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI ko'pi saMyataH kaJcit pradezaM dRSTvA cintayati-asminnavakAze ahamAmravaNaM vapAmi, yadyapi tena tathA cintayitvA noptamAnavaNaM tathApi tat tena manasA kRtamiti manasA krnnm| vyavahAra tathA kenacid gRhasthena saMyata uktaH, yathA- 'saMyata! yadi tvamanujAnAsi tata etasminnavakAze sUtram dazama AmravaNaM vapAmi, tasmAdanujAnIhi yenopyata' iti| evamukte yadi na nivArayati uddezaka: tadA'nukte'pi manasA kArApaNaM draSTavyam // 3998 // 1544 (B) tadeva bhAvayatimAgahA iMgieNaM tu, pehieNa ya koslaa| adbhutteNa ya paMcAlA, nANuttaM dakkhiNAvahA // 3999 // evaM tu aNutte vI maNasA kArAvaNaM tu boddhvvN| bhAvaviSayaM maNasA'NuNNA sAhU, cUyavaNaM vutta vuSpati vA // 4000 // prAyazcittam mAgadhAH magadhadezodbhavAH pratipannamapratipannaM vA iGgitena AkAravizeSeNa jaannti| * 1544 (B) || kauzalAH prekSitena avlokiten| pAJcAlA adbhekten| nAnuktaM dakSiNApathAH, kintu || nata gAthA 3998-4004 . For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1545 (A) sAkSAd vacasA vyaktIkRtaM te jAnate prAyo jaDaprajJatvAt tataH evaM sati vacasA'nukte'pi nivAraNAbhAvAd manasA kArApaNaM boddhvym| samprati manasA'nujJAtaM bhAvayati-cUtavanam uptam pUrvamAropitam' yadi vA upyate AropyamANaM tiSThatIti jJAtvA sAdhuzcintayati zobhanaM cUtavanamuptamupyate vA, eSA manasA'nujJA // 3999 // 4000 / / evaM vaya-kAyammI, tivihaM karaNaM vibhAsa buddhiie| hatthAdisanna choDiM, iya kAe kAraNamaNuNNA // 4001 // evam uktaprakAreNa vacasi kAye ca trividhaM karaNaM karaNa-kAraNA-'numananalakSaNaM buddhyA vibhaasset| tatra vacasi suprtiitm| kAye tu durvibhAvamiti tadbhAvanAmAha-hatthAdi ityaadi| X| atrApi kAyena svayaM krnnmtiprtiitm| tataH kAraNamAha- hastAdisaMjJA kAyena, gAthAyAM saptamI tRtIyArthe, kaarnnm| tathA choTiM nakhacchoTikAM dadataH kAyena anujJA // 4001 // evaM navabheeNaM, pANaivAyAdige u aiyaare| niravekkhANa maNeNa vi, pacchittiyaresi ubhaeNaM // 4002 // gAthA 3998-4004 bhAvaviSayaM prAyazcittam 1545 (A) For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1545 (B) evam uktena prakAreNa navabhedena samAhAro'yam, navabhirbhedaiH prANAtipAtAdike atIcAre 4 yat prAyazcittaM tad bhAvaviSayamiti bhaavH| tatra nirapekSANAM pratimApratipannAdInAM manasA'pyatIcArasevane praayshcittm| itareSAM gacchasthitAnAm ubhayena vAcA kAyena cAtIcArasevane prAyazcittamiti // 4002 // vAyAma-vaggaNAdI, dhAvaNa DevaNaya hoti dppenn| paMcavihapamAyammI, jaM jahi AvajaI taM tu // 4003 // yaniSkAraNaM vyAyAma-valganAdi karoti, yadi vA dhAvanaM DepanaM vA-loSTAdeH prakSepaNaM | tadviSayaM prAyazcittaM bhavati jJAtavyaM drpnn| tathA paJcavidhe paJcaprakAre pramAde yaM pramAdamApadyate yatra, [ tatra ] tad bhavati pramAdaviSayaM prAyazcittam // 4003 // samprati puruSAnAhagurumAIyA purisA, tulla'varAhe vi tesi naannttN| pariNAmagAiyA vA, iDDimanikkhaMta asahU vA // 4004 // gAthA 3998-4004 bhAvaviSayaM prAyazcittam |1545 (B) For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1546 (A) pumaM bAlA thirA ceva, kayajogA ya seyraa| ahavA sabhAvato purisA, hoMti dAruNa bhaddagA // 4005 // gurvAdayaH puruSAsteSAM tulye'pyaparAdhe prAyazcittamadhikRtya bhavati naanaatvm| athavA |* trividhAH puruSAH pariNAmakAdayaH pariNAmakA apariNAmakA atiprinnaamkaashc| teSAmapi tulye'pyaparAdhe prAyazcittamanyathA'nyathA bhvti| athavA anekavidhAH puruSAH, tadyathARddhimaniSkrAntA anRddhimaniSkrAntAzca, asahAH sahAzca, puruSAH strI napuMsakAni ca, bAlAstaruNAzca, sthirA asthirAzca, kRtayogA akRtyogaashc| setarA nAma sapratipakSAH / eteSAmapi tulye'pyaparAdhe puruSabhedena praayshcittbhedH| athavA svabhAvataH puruSA dvividhA bhavanti, tadyathA- dAruNA bhdrkaashc| tatra tulye'pyaparAdhe dAruNAnAmanyat prAyazcittamanyad 4005-4014 bhadrakANAmiti // 4004 // 4005 // paJcavidhA sAmpratamupasaMhAramAha vyavahArAH pAyacchittA''bhavaMte ya vavahAreso samAsato bhnnito| |1546 (A) jeNaM tu vavaharijjai, iyANi taM tU pavakkhAmi // 4006 // gAthA For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1546 (B) eSaH anantaroditaH prAyazcitte Abhavati ca pratyekaM paJcavidho vyavahAraH samAsato bhaNitaH / idAnIM tu yena vyavahriyate taM vyavahAraM pravakSyAmi // 4006 // pratijJAtameva karotipaMcaviho vavahAro, duggatibhayacUragehi pnntto| Agama1 suyara ANA3 dhAraNA4 ya jIe5 ya paMcamae // 4007 // yena vyavahiyate sa vyavahAraH durgatibhayacUrakaiH durgatibhayavidhvaMsakaiH paJcavidhaH prajJaptaH, tadyathA- AgamaH1 zrutam AjJA3 dhAraNA4 jItaM ca paJcamaH // 4007 // Agamato vavahAro, suNaha jahA dhiirpurispnntto| paccakkho ya parokkho, so vi ya duviho muNeyavvo // 4008 // tatrA''gamato vyavahAro yathA dhIrapuruSaiH prajJaptastathA shRnnut| sa Agamato vyavahAro dvividho jJAtavyaH, tadyathA-pratyakSaH1 prokssshc2|| 4008 // paccakkho vi ya duviho iMdiyajo ceva no-y-iNdiyjo| iMdiyapaccakkho vi ya paMcasu visaesu nAyavvo // 4009 // gAthA 4005-4014 paJcavidhA vyavahArAH |1546 (B) For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArasUtram dazama H uddezakaH 1547 (A)| pratyakSo'pi dvividhaH, tadyathA- indriyajo1 noindriyjshcr| tatra indriyajaH pratyakSaH paJcasu rUpAdiSu viSayeSu jJAtavyaH // 4009 // noiMdiyapaccakkho, vavahAro so samAsato tiviho| ohi maNapajjave yA, kevalanANe ya paccakkho // 4010 // yastu noindriyajaH pratyakSo vyavahAraH sa samAsatastrividhaH, tadyathA- avadhipratyakSaM1 manaHparyavapratyakSa kevalajJAnapratyakSam3 // 4010 // tatrAvadhipratyakSamAhaohiguNapaccaie, je vaTuMte sutaMgavI dhiiraa| ohivisayaNANatthe, jANasu vavahArasodhikare // 4011 // avadhirdvidhA- bhavapratyayo1 guNapratyayazcara / tatra saMyatAnAM guNapratyaya eva, na bhavapratyayaH, tata Aha- avadhau guNapratyaye ye vartante zrutAGgavido dhIrAstAn avadhiviSayajJAnasthAn jAnIta vyavahArazodhikarAn zuddhavyavahArakAriNaH // 4011 // gAthA 4005-4014 paJcavidhA vyavahArAH |1547 (A) For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram www.kobatirth.org ujjumatI vipulamatI, je vaTTaMtI suyaMgavI dhIrA / maNapajjavanANatthe, jANasu vavahArasohikare // 4012 // ye Rjumatau vipulamatau vA manaH paryavajJAne zrutAGgavido dhIrA varttante, tAn udazama manaH paryavajJAnasthAn jAnIta vyavahArazodhikarAn zuddhavyavahArakAriNaH // 4012 // uddezakaH 1547 (B) AdigarA dhammANaM, caritta - varanANa- daMsaNasamaggA / savvattaganANeNaM, vavahAraM vavaharaMti jiNA // 4013 // Acharya Shri Kailashsagarsuri Gyanmandir ye dharmayoH zrutadharmasya cAritradharmasya ca AdikarAH tatprathamatayA pravarttanazIlAzcAritravarajJAna- darzanasamagrAste jinA: sarvatraga-jJAnena vyavahAraM vyavaharanti / uktaH pratyakSaH // 4012 // samprati parokSamAha paccakkhAgamasariso, hoti parokkho vi Agamo jassa / caMdamuhI viva so vi hu, AgamavavahAravaM hoti // 4014 // [jItaka.bhA.110] 1. caMdamuhIva tu so-jItakalpabhASye // For Private And Personal gAthA 4005-4014 paJcavidhA * vyavahArAH 1547 (B) Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .X. zrI vyavahArasUtram dazama yadyapi pUrvAdikaM zrutaM tathApi yasya AgamaH caturdazapUrvAdikaH parokSo'pi pratyakSAgamasadRzaH pratyakSAvadhyAditulyarUpo bhavati so'pyAgamavyavahAravAn vaktavyo bhvti| yathA candrasadRzamukhI kanyA cndrmukhiiti| etaduktaM bhavati-yadyapi pUrvANi zrutam, nAgamaH / tathApi caturdazAdIni pUrvANi avadhyAdyAgamatulyAnIti tairvyavaharan AgamavyavahAravAnucyata uddezakaH iti // 4014 // sampratyAgamasya vyAkhyAnamAha1548 (A)| nAyaM AgamiyaM ti ya, egaTuM jassa so praaytto| so pArokkho vuccai, tassa paesA ime hoti // 4015 // [jItaka.bhA.111] | jJAtam AgamitamityekArtham, evaM ca jJAnamAgama ityekaarthmaaptitm| tatra yasya Agamo'parAdhInaH sa pratyakSa ucyate, sa caavdhyaadiruupH| yasya tu parAyattaH sa parokSa ucyate, sa ca caturdazapUrvAdisamutthaH, tasya parokSasyA''gamasya pradezAH pravibhAgA bhedA | * ityarthaH, ime vakSyamANA bhavanti // 4014 // tAnevAha gAthA 4015-4021 AgamavyAkhyAnam 1548 (A) For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1548 (B) pArokkhaM vavahAraM, Agamato suyadharA vvhrNti| coddasa-dasapuvvadharA, navapuvvi ya gaMdhahatthI ya // 4016 // [jItaka.bhA.112] ye zrutadharAH caturdazapUrvadharA dazapUrvadharA navapUrviNo vA gandhahastinaH gandhahastisamAnAste AgamataH parokSaM vyavahAraM vyavaharanti // 4016 // atrA''kSepa-parihArAvabhidhitsurAhakiha AgamavavahArI?, jamhA jIvAdayo payatthA u| uvaladdhA tehiM tU, savvehiM nayavigappehiM // 4017 // [jItaka.bhA.113] kathaM kena prakAreNa sAkSAt zrutena vyavaharanta AgamavyavahAriNaH procyante? / sUrirAhayasmAd jIvAdayaH padArthAstaizcaturdazapUrvadharAdibhiH sarvaiyavikalpaiH naigamAdinayabhedairupalabdhAH // 4017 // etadeva savizeSamAhajaha kevalI viyANai, davvaM khettaM ca kAlabhAvaM c| taha caulakkhaNameyaM, suyanANI vI vijANAti // 4018||[jiitk.bhaa.114] | gAthA 4015-4021 AgamavyAkhyAnam 1548 (B) For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . zrI vyavahArasUtram dazama uddezakaH 1549 (A) yathA kevalI kevalajJAnena sarvaM dravyaM sarvaM kSetraM sarvaM kAlaM sarvaM bhAvaM ca sarvAtmanA svaparaparyAyabhedabhinnaM jAnAti, evaM zrutajJAnyapi caturlakSaNaM dravya-kSetra-kAla-bhAvarUpaM zrutabalena [vijAnAti, tata ete'pyAgamavyavahAriNa ucynte|| 4018 // etadeva prastutaM prAyazcittazuddhyadhikAramadhikRtya yojayatipaNagaM mAsavivaDDI, mAsigahANI ya paNagahANI y| egAhe paMcAhaM, paMcAhe ceva egAhaM // 4019 // rAga-ddosavivaDi, hANiM vA NAu deMti pcckkhii| coddasapuvvAdI vi hu, taha nAuM deMti hINa'hiyaM ||4020||[jiitk.bhaa.1156] yathA pratyakSiNaH pratyakSAgamajJAninaH 'tulye'pyaparAdhe' paJcakayogye ekasya paJcakaM dadati, || aparasya rAgadveSavivRddhimupalabhya mAsena mAsAbhyAM mAsairvA vRddhiM prycchnti| upalakSaNametat, vyAkhyAnam mUlamanavasthApyaM pArAJcitaM vA ycchnti| tathA tulye'pi pArAJcitayogye'parAdhe ekasya pArAJcitam, 1549 (A) aparasyA'navasthApyaM, mUlaM, chedaM vA mAsena mAsAbhyAM mAsairvA hAnyA tapo vA cazabdAt gAthA 44015-4021 Agama For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1549 (B) paJcakam, yAvadante namaskArasahitam, 'hA duSThu kRtam, hA duSThu kAritam hA duSThu anumoditam' ityevaM vairAgyabhAvanAto rAga-dveSahAniM bhUyasImatibhUyasImatibhUyastarAmupalabhya prycchnti| tathA kasyacinmAsikapratisevanAyAmalpAM rAga-dveSahAnimupalabhya paJcakahAnyA mAsikaM dadati, paJcaviMzatidinAni dadatItyarthaH / tathA ekAhaM nAma abhktaarthm| kasyacidabhaktArthe pratisevite paJcAhaM dadati, paJcAhe vA pratisevite ekAham, upalakSaNatvAdasyA''cAmlamekAzanakaM pUrvArddha nirvikRtaM pauruSIM namaskArasahitaM vA prayacchanti / evaM caturdazapUrvyAdayo'pi nizcitaM rAgadveSahAni-vRddhI upalabhya hInamadhikaM vA prAyazcittaM dadati // 4019 // 4020 // atra parasya praznamudIrayaticoyagapucchA paccakkhanANiNo theve kahaM bahuM diti| diTuMto vANiyae, jiNa-coddasapuvvie dhamae // 4021 // codakasya atra pRcchA- pratyakSajJAnina: jinAdayaH stoke'parAdhe kathaM bahu prayacchanti prAyazcittam? upalakSaNametat bhUyasi vA'parAdhe stokam ? / atra sUrirAha- dRSTAnto'tra vaNijA draSTavyaH / tathA bhUyaH parasya pRcchA- jinAdayaH kevalajJAnAdibalena parasya bhAvaM jAnate, gAthA 4015-4021 AgamavyAkhyAnam |1549 (B) For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1550 (A) caturdazapUrviNastu katham ? yena stoke'pi bahu, bahAvapi stokaM ddti| sUrirAha- atra dhamako dRSTAntaH // 4021 // / tatra prathamato vaNigdRSTAntaM bhAvayatijaM jahamollaM rayaNaM, taM jANai rayaNavANito niunno| thovaM tu mahallassa vi, kAsai appassa vi bahuM tu // 4022 // [jIta ka.bhA.118] yathA nipuNo ratnavaNig yad ratnaM yathAmUlyaM tat tathA samyag jaanaati| jJAtvA ca kasyacinmahato'pi ratnasya stokaM mUlyaM dadAti, kasyacidalpasyApyadbhutaguNopetasya bahu // 4022 // ____ imAmeva dRSTAntabhAvanAM prakArAntareNAha aharvA kAyamaNissa u sumahallassa vi u kAgiNI mollN| vairassa u appassa vi, mollaM hotI sayasahassaM // 4023 // [jItaka.bhA.119] gAthA 4022-4028 zrutajJAni svarUpAdiH 1550 (A) 1. 'vA vi kAyamaNiNo sujItakalpa bhaassye|| For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1550 (B) athaveti prkaaraantre| ratnaparIkSako vaNik kAcamaNeH sumahato'pi mUlyaM kAkinI karoti / vajrasya tu ratnasyA'lpasyA'pi mUlyaM tena kriyamANaM zatasahasraM bhavati // 4023 // atropanayamAhaiya mAsANa bahUNa vi, rAga-dosa'ppayAe thovaM tu| rAga-ddosovacayA, paNage vi u to bahuM deti // 4024 // [jItaka.bhA.120] iti amunA dRSTAntaprakAreNa bahUnAmapi mAsAnAM prAyogye aparAdhe vairAgyabhAvanocchalato rAga-dveSAlpatayA stokaM prAyazcittaM dadati, siNhvyaapaadksyev| rAgadveSopacayAt paJcake'pyaparAdhe bahu prAyazcittaM dadati // 4024 // adhunA "jiNa coddassapuvvie dhamae" ityasya vyAkhyAnamAhapaccakkhI paccakkhaM, pAsati paDisevagassa to bhaavN| kiha jANati pArokkhI?, nAyamiNaM tattha dhamaeNaM // 4025 // [jItaka.bhA.121] gAthA 4022-4028 zrutajJAnisvarUpAdiH 1550 (B) For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1551 (A) //////////////////////////////// pratyakSI jinAdiH pratyakSaM pratisevakasya bhAvaM jAnAti, parokSI caturdazapUrvAdiH kathaM | jAnAti? yena so'pi tathaiva vyavaharati / sUrirAha-tatra tasmin viSaye jJAtam udAharaNam idaM vakSyamANaM dhamakena zaGkhadhmAtrA // 4025 // tadeva darzayatinAlIdhamaeNa jiNA, uvasaMhAraM kareMti paarokkhe| jaha so kAlaM jANati, sueNa sohiM tahA souM // 4026 // [jIta ka.bhA.122] "jinAH' tIrthakRtaH parokSe Agame upasaMhAraM nAlIdhamakena kurvnti| iyamatra bhAvanAnADikAyAM galantyAmudakagalanaparimANato jAnAti- etAvatyudake galite yAmo divasasya 44022-4028 rAtrervA gata iti, tato'nyasya parijJAnAya zaGkha dhmti| tatra yathA sa anyo janaH zaGkhasya zrutajJAni svarUpAdiH zabdena zrutena kAlaM yAmalakSaNaM jAnAti tathA parokSAgamajJAnino'pi zodhim AlocanAM zrutvA tasya yathAvasthitaM bhAvaM jAnanti, jJAtvA ca tadanusAreNa prAyazcittaM dadati // 4026 // 1551 (A) atha kIdRzAste zrutajJAnino ye pratyakSajJAnina iva zodhiM jAnanti? tata Aha gAthA For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza: 1551 (B) www.kobatirth.org jesiM jIvA'jIvA, uvaladdhA savvabhAvapariNAmA / savvAhi nayavihIhiM, keNa kayaM ? AgameNa kayaM // 4027 // Acharya Shri Kailashsagarsuri Gyanmandir yeSAM zrutabalena sarve jIvA ajIvAzca upalabdhA dravyataH, sarveSAmapi ca bhAvAnAM padArthAnAmupalabdhAH zrutajJAnaviSayAH pariNAmAH paryAyAH / kaiH ? ityAha- sarvairnaigamAdibhiH nayavidhibhiH nayavikalpaiste pratyakSajJAnina iva parasya zodhiM jAnanti / atra parapraznaH kena kRtaM tat zrutajJAnaM ? yasyedRzaM mAhAtmyam ? ata Aha-- Agamena kevalajJAnena kRtam // 4027 // etAvevA''kSepa - parihArau bhAvayati taM puNakeNa kayaM tU, suyanANaM jeNa jIvamAdIyA / najjaMti savvabhAvA ?, kevalanANINa taM tu kayaM // 4028 // [jIta ka. bhA. 124] tat punaH zrutajJAnaM kena kRtaM ? yena jIvAdayaH sarve bhAvA jJAyante / sUrirAha - kevalajJAnibhiH kRtam, gAthAyAM SaSThI tRtIyArthe prAkRtatvAt // 4028 // For Private And Personal *** gAthA 4022-4028 zrutajJAni svarUpAdiH 1551 (B) Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahArasUtram dazama uddezakaH 1552 (A) www.kobatirth.org tadevaM yathA zrutajJAnino'pi jAnanti tathA pratipAditam / adhunA zodhividhimAhaAgamato vavahAraM, para soccA saMkiyammi u caritte / Aloiyammi ArAhaNA aNAloie bhayaNA // 4029 // Acharya Shri Kailashsagarsuri Gyanmandir AgamataH pratyakSajJAnI parokSajJAnI vA pare parasmin vyavahAraM karoti parasyA''locanAM zrutvA, nAnyathA / tatra yadi kaluSitacAritratayA na samyagAlocayati, kintvAlocanAmaryAdAmatikramya varttate tadA zaGkitamiti vA bhinnamiti vA kaluSitamiti vA ekArtham / [ etAdRze ] cAritre sati na samyaganenA''locitamiti jJAtvA taM brUte- 'anyatra gatvA zodhiM kuru' / yadi punaH samyagAlocayati tadA dadAti prAyazcittam / atha yadi pratyakSAgamajJAninaH parokSAgamajJAnino vA sarvabhAvaviSayaparijJAnaM tataH kasmAt tasya purata Alocyate ? kintu tasya samIpamupagamya vaktavyam--'aparAdhAn me bhavanto jAnate tasya zodhiM prayacchata' / tata Aha- AloiyammI tyaadi| Alocite bahuguNasambhavataH samyagArAdhanA bhavati, anAlocite ArAdhanAyA bhajanA vikalpanA-kadAcid bhavati kadAcinneti / etaccAgre bhAvayiSyate // 4029 // tatra " Agamato vavahAraM para socce" ti vyAkhyAnayati 44 For Private And Personal //// gAthA 4029-4034 prAyazcittavidhiH 1552 (A) Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1552 (B) www.kobatirth.org AgamavavahArI chavviho vi AloyaNaM nisAmettA / deti tato pacchittaM, paDivajjati sArio jai ya // 4030 // Acharya Shri Kailashsagarsuri Gyanmandir AgamavyavahArI SaDvidho'pi parasyA''locanAM nizamya tataH prAyazcittaM dadAti / yadi ca kamapyarAdhaM vismRtaM smAritassan samyak pratipadyate tadA smArayati ca / anyathA tasyA''locanAmeva na dadAti // 4030 // sAmpratamuttarArddhaM vyAkhyAnayati Aloiya-paDikkaMtassa hoi ArAhaNA tu niyameNa / aNAloimmi bhayaNA, kiha puNa bhayaNA havati tassa ? // 4031 // [tulA jI. bhA. 127] pUrvamaparAdhajAtamAlocitam, tatastasmAt pratikrAntasya apunaHkaraNatayA pratinivRttasya niyamena paryante samyagArAdhanA bhavati / anAlocite punarbhajanA / Aha- kathaM punaranAlocite tasyArAdhanAviSaye bhajanA bhavati // 4031 // For Private And Personal gAthA 4029-4034 prAyazcittavidhi: 1552 (B) Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1553 (A) tatrAhakAlaM kuvveja sayaM, amuho vA hoja ahava aayrito| appatte patte vA, ArAhaNa taha vi bhayaNevaM // 4032 // ko'pi AlocanAM grahISyAmi ityAlocanApariNAmapariNata AlocanAgrahaNAya samprasthita aalocnaarhsmiipm| sa ca tamaprApta evApAntarAle svayaM kAlaM kuryAt, yadi vA prApto'pi rogavazAdamukho jAtaH, athavA tasyA'prAptavata eva sa AlocanArha AcAryaH kAlagataH, yadi vA prAptavato'pyamukho jAtaH, tataH sa evamAlocanApariNAmapariNata AlocanAyA asambhave'pi kAlaM kurvanArAdhakaH / yadi punarna samyagAlocanApariNAmapariNatastadA so'nArAdhakaH / sa ca tathAkAlagato dIrghasaMsArI bhavati / evamArAdhanA AlocanArhe prApte'prApte vA bhajanayA bhavati // 4032 // sampratyAgamavyavahAriNAmapi purata AlocanAyAM guNAnupadarzayatiavarAhaM viyANaMti, tassa sohiM ca jai vi| tahA'vA''loyaNA vuttA, AloeMte bahU guNA // 4033 // [jI.bhA.130] ||1553 (A) 1. tadhevAlo0- laa.| tahAvi Alo0 mu.|| gAthA 4029-4034 prAyazcittavidhi: For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH yadyapyAgamavyavahAriNaH tasya AlocakasyAparAdhaM vijAnanti zodhiM ca, tathApi teSAmapi purata AlocanA dAtavyA uktA tIrthakara-gaNadharaiH / yata Alocayati bahavo gunnaaH| tathAhi AlocanAcAryeNa sa AlocakaH protsAhyate, yathA-'vatsa ! tvaM dhanyaH, tvaM sabhAgyaH yadevaM mAnaM nihatyA''tmahitArthatayA svarahasyAni prakaTayasi, mhaadusskrmett'| evaM sa protsAhitaH san pravarddhamAnapariNAmaH samyag niHzalyo bhUtvA yathAvasthitamAlocayati, zodhiM ca samyak pratipadyate, tataH paryante ArAdhanA, stokakAlena ca mokSagamanamiti // 4033 // 1553 (B) gAthA atha kathamAgamino vyavahAraM prayuJjate ? tata Ahadavvehi pajavehi ya kamakhette kaalbhaavprisuddh| 4029-4034 AloyaNaM suNettA, to vavahAraM pauMjaMti // 4034 // [jI.bhA.131] vidhiH dravyaiH sacittAdibhiH paryAyaiH teSAmeva sacittAdidravyANAmavasthAvizeSaiH pariNAmavizeSaiH / tathA kramataH kSetrataH kAlato bhAvatazca parizuddhAmAlocanAM zrutvA tataH, tadanantaraM vyavahAraM | | |1553 (B) prAyazcitta For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI zodhivyavahAraM prayuJjate, naanythaa| tatra yadi sacittaM sevitvA sacittamevA''locayati tadA dravyazuddhA sA AlocanA, yadA tu sacittaM pratisevyAcittamAlocayati tadA drvyaa'shuddhaa| tathA vyavahAra yAmavasthAmupagataM sacittaM pratisevya tAmavasthA[mupa]gataM tadAlocayati tadA sA AlocanA sUtram dazama paryAyazuddhA, yadA tvanyAmavasthAmupagataM pratisevyAnyAvasthamAlocayati tadA pryaayaa'shuddhaa| tathA uddezakaH yadi pratisevanAnulomamAlocayati tadA sA kramazuddhA, utkrameNA''locayataH krmaa'shuddhaa| 1554 (A)INNI tathA yad yatra janapade'dhvani vA pratisevitaM tat tathaivA''locayataH kSetrazuddhA AlocanA, janapade pratisevitamadhvani kathayataH kssetraa'shuddhaa| tathA yadyadA subhikSe durbhikSe vA divA rAtrau vA pratisevitaM tat tadAlocayataH kAlazuddhA, subhikSe pratisevya durbhikSe kathayato rAtrau vA | pratisevya divase kathayataH kaalaa'shuddhaa| tathA yena bhAvena anAbhogAdinA sevitaM taM bhAvaM kathayato bhAvazuddhA, upetya pratisevyAnAbhogAdinA kathayato bhAvAzuddhA // 4034 // samprati bhAvamevopadarzayati - sahasA aNNANeNa va, bhIeNa va pellieNa va prenn| vasaNeNa pamAdeNa va, mUDheNa va rAgadosehiM // 4035 // [jI.bhA.134] gAthA 4035-4041 pratisevana nivedanam |1554 (A) For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahAra sUtram 1 dazama uddezakaH 1554 (B)| tena pratisevakena sahasA ajJAnena vA bhItena vA pareNa vA preritena vA vyasanena vA dyUtAdinA pramAdena vA mUDhena vA rAga-dveSAbhyAM vA pratisevya yadi tathaivA''locyate tadA prAyazcittamamI dadati, nAnyatheti vAkyazeSaH // 4035 // samprati "sahasA" ityasya vyAkhyAnamAhapuvvaM apAsiUNaM chUDhe pAyammi jaM puNo paase| na ya tarati niyatteuM pAyaM sahasAkaraNameyaM // 4036 // [jI.bhA.131] |* [jI.bhA.135] pUrvam agretane pradeze kuliGginamadRSTvA kSipte utpATite pAde yat punaH pazyati kuliGginaM gAthA samApatitam, na ca pAdaM nivarttayituM zaknoti, tata evaM yat tasya vyApAdanametat 44035-4041 sahasAkaraNam // 4036 // | pratisevana nivedanam sAmpratamajJAnamAhaannayarapamAeNaM asNputtss'nnovuttss| 1554 (B) iriyAisu bhUyatthe avaTTato eyamaNNANaM // 4037 // [jI.bhA.136] For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1555 (A) paJcAnAM pramAdAnAmanyatareNApi pramAdena asamprayuktasya akroDIkRtasya, kintvevamevAnupayuktasya, ata eva IryAdiSu samitiSu bhUtArthena tattvato'varttamAnasya yadbhavanametadajJAnam // 4037 // adhunA 'bhIeNa v| pellieNa va pareNa' ityasya vyAkhyAnamAhabhIto palAyamANo, abhiyogabhaeNa vA vi jaM kujjaa| paDito vA'paDito vA, pellijjA u pellito paanne|| 4038 // ___ [jItakalpa bhA.137] | abhiyogabhayena bhItaH palAyamAno yat kuryAt prANavyaparopaNAdi tad bhIteneti drssttvym| tathA pareNa preritassan patito'patito vA prANAn dvIndriyAdIn ekendriyAn vA preryet|| 4038 // samprati vyasanAdipadAni vyAcaSTejUyAdi hoi vasaNaM, paMcaviho khalu bhave pamAdo u| micchatta bhAvaNA u, moho taha rAga-dosA y|| 4039 // [jItakalpa bhA.138] gAthA 4035-4041 pratisevananivedanam 1555 (A) For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1555 (B) dyUtAdi bhavati vysnm| pramAdaH khalu madyAdibhedAd bhavati paJcavidhaH / mithyAtvaM bhAvanA moho rAgadveSAH supratItAH // eesiM ThANANaM, annayare kAraNe smuppnne| to AgamavImaMsaM, kareMti attA tadubhaeNaM // 4040 // [jItakalpa bhA.139] | eteSAm anantaroditAnAM sahasAprabhRtInAM sthAnAnAmanyatarasmin kAraNe samutpanne sati AlocanAyAM pradattAyAmAgamavimarzamAptA: ubhayena sUtrA'rthalakSaNena kurvnti| yathA-ayaM sahaH ayamasahaH, ayametAvatA zotsyati ayaM neti, athavA kimanena samyagAlocitaM? kiM vA na? iti // 4040 // gAthA 4035-4041 sAmpratamAgamavimarzameva vyAkhyAnayati pratisevana nivedanam jai Agamo ya AloyaNA ya do vi samayaM tu nivyNti| 1555 (B) __ esA khalu vImaMsA, jo va sahU jeNa vA sujjhe // 4041 // [jI.bhA.140] || XN For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1556 (A) yadyAgamazca AlocanA ca ete dve api samakaM parasparamavisaMvAditayA nipatataH, yathaiva tasyA''gamastathaivetarasyA''locanA, yathaiva tasyA''locanA tathaivA''gamina AgamaH, eSa khalu Agamavimarza ucyte| asmin sati zodhiM dadati, naanythaa| yadi vA yaH saho'saho | vA yena vA yaH zudhyati etatparibhAvanamAgamavimarzaH // 4041 // sampratyAptazabdavyAkhyAnamAhanANamAdINi attANi, jeNa atto u so bhve| rAga-ddosapahINo vA, je va iTThA visodhIe // 4042 // [jI.bhA.141] jJAnAdIni jJAna-darzana-cAritrANi yenA''ptAni sa bhavatyAptaH, jJAnAdibhirApyate sma | Apta iti vyutptteH| yo vA rAga-dveSaprahINa: sa aaptH| yadi vA ye iSTAH vizodhau | vizodhiviSaye te AptAH // 4042 // sampratyubhayazabdavyAkhyAnArthamAhasuttaM attho ubhayaM, AloyaNa Agamo va iti ubhyN| jaM tadubhayaM ti vuttaM, tattha imA hoti paribhAsA // 4043 // [jI.bhA.142] | gAthA 4042-4050 AgamavimarzasvarUpAdiH 1556 (A) For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sUtramartha ityubhayam, tenA''gamavimarza kurvanti-kimayaM sahaH? ityaadi| athavA zrI || AlocanamAgama ityubhayam tenA''gamavimarza vidadhati-kiM yathAvasthitA'syA''locanA / vyavahAra | kiM vA na? iti| tatra yat tadubhayamityuktaM tatra iyaM vakSyamANA paribhASA bhavati // sUtram 4043 // dazama uddezakaH tAmevAha1556 (B) paDisevaNAiyAre, jai nA''uTTati jahakkama svve| na hu deMtI pacchittaM, AgamavavahAriNo tassa // 4044 // [jI.bhA.143] peDisevaNAiyAre jai AuTTati jahakkamaM svve|| deMti tato pacchittaM, AgamavavahAriNo tassa // 4045 // [jI.bhA.144] yadi pratisevanAticArAn yathAkramaM sarvAn yadi nA''kuTTayati nAlocayati tadA tasyA''gamavyavahAriNaH prAyazcittaM na dadati // 4044 // 1. eSA 4045 gAthA mu. madhye naasti|| gAthA 4042-4050 AgamavimarzasvarUpAdiH 1556 (B) For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1557 (A) * yadi punaH pratisevanAticArAn yathAkramaM sarvAn AkuTTayati Alocayati tadA | 4 / tasyA''gamavyavahAriNaH prAyazcittaM dadati // 4045 // ___ 'kahehi savvaM' jo vutto, jANamANo vi gRhti| __ na deMti tassa pacchittaM, beMti annattha sohaya // 4046 // [jItakalpa bhA. | 145] sarvamanAlocayan 'kathaya sarvaM mA nigUhayeti' ya uktassan jAnAno'pi gRhayati tasya prAyazcittamAgamavyavahAriNo na dadati, kintu bruvate [anyatra ] anyasya samIpe gatvA zodhaya zodhiM gRhANa // 4046 // gAthA na saMbharati jo dose, sabbhAvA na u maayyaa| 4042-4050 paccakkhI sAhae te u, mAiNo u na sAhae // 4047 // [jItakalpa bhA.146] . Agamavimarzayo doSAn sadbhAvato na smarati, na mAyayA tasya pratyakSI pratyakSAgamajJAnI kathayati, |1557 (A) na tu mAyinaH kathayati // 4047 // svarUpAdiH For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1557 (B) jai Agamo ya AloyaNA ya dovi visamaM niviyaaii| na hu deMtI pacchittaM, AgamavavahAriNo tassa // 4048 // yadyAgama AlocanA ca ete dve api viSamaM nipatite yathA tenA''locitaM tathA''gamajJAnI tasyAtIcAraM na prekSate, kintvanyAdRzam, UnamadhikaM vA ityrthH| tadA tasyA''gamavyavahAriNaH prAyazcittaM na dadati // 4048 // jai Agamo ya AloyaNA ya donni vi samaM niviyaaiN| deMti tato pacchittaM, AgamavavahAriNo tassa // 4049 // [jI.bhA.148] yadyAgama AlocanA ca ete dve api samaM nipatite, yathAparAdhamAlocanAmAgamajJAnI pazyatItyarthaH, tatastasyA''gamavyavahAriNaH prAyazcittaM dadati // 4049 // |4042-4050 Agamavimarzaatha kIdRza AlocanAhaH? kIdRzo na? ityAha svarUpAdiH aTThArasahiM ThANehiM, jo hoi aprinihito| 1557 (B) na'lamattho tAriso hoi, vavahAraM vavaharittae // 4050 // [jI.bhA.150] |. gAthA For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1558 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir aSTAdazasu vakSyamANeSu sthAneSu, gAthAyAM tRtIyA saptamyarthe, yo bhavati apariniSThitaH samyagaparijJAtA, sa tAdRzo vyavahAraM vyavahartuM nAlamarthaH paryApto na bhavati // 4050 // aTThArasahiM ThANehiM, jo hoi pariniTThito / alamattho tAraso hoti, vavahAraM vavaharittae // 4051 // [ jI. bhA. 151] aSTAdazasu vakSyamANeSu sthAneSu yo bhavati pariniSThitaH samyagjJAtA sa tAdRzo vyavahAraM vyavahartum alamarthaH paryApto bhavati // 4051 // aTThArasahiM ThANehiM, jo hoti apatidvito / namattho tAraso hoi, vavahAraM vavaharittae / 5052 // [ jI. bhA. 152] aTThArasahiM ThANehiM, jo hoti supatiTThito / alamattho tArisa hoi, vavahAraM vavaharittae // 4053 // [ jI. bhA. 153] zlokadvayamapi puurvvt| navaram apratiSThitaH teSu samyagavarttamAnaH / pratiSThitaH samyak sthitaH // 4052 // 4053 // For Private And Personal gAthA 4051-4061 AltecanAhasvarUpam 1558 (A) Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1558 (B) www.kobatirth.org samprati tAnyevASTAdaza sthAnAnyAha - vayachakkaM6 kAyachakkaM6, akappo1 gihibhAyaNaM2 ya paliyaMko3 / goranisijja hANe5, bhUsA6 aTThArasa dvANe // 4054 // [ jI. bhA. 154] Acharya Shri Kailashsagarsuri Gyanmandir vrataSaTkaM prANAtipAta-mRSAvAdA 'dattAdAna-maithuna-parigraha-rAtribhojana [ virati ] lakSaNam 6 / kAyaSaTkaM pRthivyap-tejo-vAyu-vanaspati-trasalakSaNam6 / akalpaH piNDa-zayyA-vastra-pAtrarUpaM catuSTayamakalpanIyam1 / gRhibhAjanaM kAMsyapAtrAdi2 / palyaGkaH zayyAvizeSo gRhasthocitaH 3 / gocaraniSadyA gocaragatasya niSadanam 4 / snAnaM dezataH sarvato vA zarIrasya prakSAlanam5 / vibhUSA maNDanam aSTAdazaM sthAnam // 4054 // adhunA pariniSThita pratiSThitazabdayorarthamAha pariniTThito parinnAyA, patiTThito jo Thito u tesu bhave / aviU sohi na yANai, aThito puNa annahA kujjA // 4055 // For Private And Personal [jI. bhA. 155] gAthA | 4051-4061 AltecanAha svarUpam 1558 (B) Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1559 (A) pariniSThito nAma-yathAyogyaM vidheyatayA pratiSedhyatayA vA samyak prijnyaataa| pratiSThitaH yaH teSu aSTAdazasu sthAneSvAgamAnusArato vidhAyakatayA ca sthitH| atrApariniSThite apratiSThite vA ko doSaH ? yena tasyA''locanArhatvapratiSedhaH, tata Aha-avidvAn apariniSThitaH zodhiM |: na jaanaati| apratiSThita: niHzUkatayA 'mA mamApi gurutaraM prAyazcittamApated' iti bhayato | vA'nyathA vyavahAraM kuryaat| tenobhayorapyAlocanArhatvapratiSedhaH // 4055 // battIsAe ThANesuM jo, hoI aprinihito| na'lamattho tAriso hoi, vavahAraM vavaharittae // 4056 // battIsAe ThANesuM jo, hoi prinitttthito| alamattho tAriso hoi, vavahAraM vavaharittae // 4057 44051-4061 battIsAe ThANesuM jo, hoi aptitttthito| AltecanAhana'lamattho tAriso hoti, vavahAraM vavaharittae // 4058 // svarUpam battIsAe ThANesuM jo, hoti suptitttthito| 1559 (A) alamattho tAriso hoti, vavahAraM vavaharittae // 4059 // [jI.bhA.156-9] gAthA For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1559 (B) www.kobatirth.org zlokacatuSTayamapi pUrvavat // 4056-4059 // samprati tAnyeva dvAtriMzatsthAnAnyAha Acharya Shri Kailashsagarsuri Gyanmandir aTThavihA gaNisaMpaya, ekvekkA cauvihA muNeyavvA / esA khalu battIsA, te puNa ThANA ime hoMti // 4060 // [ jI. bhA. 160] gaNinaH AcAryasya sampad aSTavidhA aSTaprakArA / ekaikA ca bhavati caturvidhA jJAtavyA / eSA ca dvAtriMzat sthAnAnAM bhavati / tatra yAni sampado'STau sthAnAni tAnImAni bhavanti // 4060 // tAnyevAha AyAra1 suyara sarIre3, vayaNe4 vAyaNa5 matI6 payogamatI 7 / etesu saMpayA khalu, aTThamiyA saMgahapariNNA8 // 4061 // [ jI. bhA. 161] AcAre1 zrutera zarIre3 vacane4 vAcanAyAM5 matau6 prayogamatau7 eteSu sthAneSu sampado bhavanti / tAzca sarvasaGkhyayA sapta / aSTamikA sampat saGgrahaparijJA8 // 4061 // For Private And Personal gAthA 4051-4061 AltecanAha svarUpam 1559 (B) Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1560 (A) esA aTThavihA khalu, ekkekkIe cauvviho bhedo| iNamo u samAseNaM, vocchAmi ahANupuvvIe // 4062 // [jI.bhA.162] eSA anantaroditA aSTavidhA khalu smpt| ekaikasyAzca sampadazcaturvidhaH ayaM vakSyamANo bhedH| taM samAsena yathAnupUrvyA paripATyA vakSyAmi // 4062 // pratijJAmeva nirvAhayatiAyArasaMpayAe, saMjamadhuvajogajuttayA pddhmaa1| biiya asaMpaggahiyAra, aNiyayavittI bhave tiyaa3||4063|| [jI.bhA.163] tatto ya vuDDasIle4, AcAre saMpayA cuddhesaa| caraNaM tu saMjamo U, tahiyaM niccaM tu uvutto1|| 4064 // [jI.bhA.164] ___ AcArasampadi avAntarabhedatazcatasraH sampadaH / tadyathA- prathamA saMyamadhruvayogayuktatA1, dvitIyA asampragrahitA sampragraharahitatAra, tRtIyA bhavatyaniyatavRttiH3, tatazcaturthI sampad gAthA 4062-4070 aSTaprakArA gaNisampat 1560 (A) For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1560 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vRddhazIlo varttate4 / eSA AcAre sampaccaturddhA / tatra saMyamadhuvayogayuktatA nAma saMyamaHcaraNaM tasmin dhruvaM nityaM yogayuktatA - upayuktatA saMyamadhruvayogayuktatA 1 asampragrahitA nAma jAtyAdibhirmadairanutsiktatA // 4063 // 4064 // tathA cAha Ayarito'haM bahussuto, tavassi jaccAdigehi va maehi / jo hoti aNussitto, asaMpagahito bhave so u2 // 4065 // [ tulA - jI. bhA. 165 ] AcAryo'ham 'bahuzruto'ham ' tapasvyaham, iti madairjAtyAdibhirvA madairyo bhavatyanutsiktaH sabhavati asampragrahitaH, madasampragraharahitatvAt // 4065 // 'aniyatavRttitA' aniyatacAritA, tathA cAha aNiyayacArI aNiyayavittI agihito va hoti aNiketo 3 | nihuyasabhAva acaMcala, nAyavvo vuDDhasIlotti4 // 4066 // [jI.bhA.166] For Private And Personal gAthA 4062-4070 aSTaprakArA * gaNisampat 1560 (B) Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI / vyavahAra sUtram dazama uddezakaH 1561 (A) aniyatavRttirnAma-aniyatacArI, athavA agRhiko'vidyamAnaniketa: aniytvRttiH3| tathA nibhRtsvbhaavH| etadeva vyAcaSTe-acaJcalo vRddhazIlo jnyaatvy:4|| 4066 // uktA AcArasampaccaturddhA, samprati zrutasampadazcAturvidhyamAhabahusuya1 pariciyasuttera, vicittasutte3 ya hoi bodhvve| ghosavisuddhikare yA4, cauhA suyasaMpayA hoi // 4067 // [jI.bhA.161] zrutasampat caturdA catuSprakArA bhvti| tadyathA-bahuzrutaH1 paricitasUtraH2 vicitrasUtraH3 ghossvishuddhikrH4| sampat-sampadvatorabhedenAbhidhAnam, zruta-zrutavato: kthnycidbhedaat| evamuttaratra pUrvaM ca paribhAvanIyam // 4067 // tatra bahuzrutamAhabahussuya jugappahANo, abbhiMtara bAhiraM suyaM bhuhaa| hoi casaddaggahaNA, cArittaM pI subahuyaM tu1|| 4068 // [jI.bhA.168] yasya bahudhA bahuprakAram abhyantaram aGgapraviSTaM bAhyam aGgabAhyaM zrutaM bhavati vidyate, cazabdagrahaNAt subahukaM cAritramapi yasya sa yugapradhAno bahuzrutaH1 // 4068 // 1 gAthA 4062-4070 aSTaprakArA gaNisampat 1561 (A) For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sUtram dazama uddezakaH saganAmaM va pariciyaM, ukkama-kamato bahUhi vi gamehiM2 / zrI sasamaya-parasamaehi ya, ussagga'vavAyato cittN3|| 4069 // [jI.bhA.169] vyavahAra yasya zrutam utkramataH krameNa ca, tathA krameNa utkrameNa c| ekaikapadamocanena dvidvipadamocanena ityAdibhirapi bahubhirgamaiH, svanAmeva svAbhidhAnamiva paricitaM sa * pricitsuutrH2| tathA yasya svasamaya-parasamayAbhyAM svasamaya-parasamayavaktavyatAbhyAm 1561 (B) utsargApavAdena ca utsargAnuviddhamapavAdAnuviddhaM ca citra vicitraM sUtraM sa vicitrsuutrH3|| 4069 // ghoSavizuddhikaramAhaghosA udAttamAdI, tehi visuddhaM tu ghosprisuddh| aSTaprakArA esA sutovasaMpaya, sarIrasaMpayamato vocchaM // 4070 // [jI.bhA.170] gaNisampat ghoSA udAttAdayastaiH parizuddhaM ghoSavizuddham, tatkaraNazIlo ghoSavizuddhikaraH 4 / eSA |4|1561 (B) || caturddhA shrutopsmpt| ata UrdhvaM zarIropasampadaM vakSye // 4070 // / gAthA 4062-4070 For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezaka: 1562 (A) www.kobatirth.org tAmevAha-- ArohaparINAhora, taha ya aNuttappayA sarIrammira / DipuNamiMdihi ya3, thirasaMghayaNo4 ya bodhavvo // 4071 // Acharya Shri Kailashsagarsuri Gyanmandir [jI. bhA. 171] zarIre zarIrasya ArohasamaH pariNAha ArohapariNAhaH 1 tathA anuttrapyatA alajjanIyatAra / tathA pratipUrNamindriyaiH 3 / sthirasaMhananazcaturtho boddhavyaH 4 // 4071 // tatrA''rohapariNAhamAha Aroho digghattaM, vikkhaMbho vi jai tettito ceva / ArohaparINAhe, uvasaMpaya esa nAyavvA // 4072 // [ jI.bhA. 172] For Private And Personal Aroho dIrghatvam, pariNAho viSkambhaH vizAlatA / tatra yAvAnArohastAvAn yadi viSkambho bhavati tadA eSA upasampad ArohapariNAhe jJAtavyA // 4072 // anuttrapyatAmAha gAthA 14071-4077 gaNisampat 1562 (A) Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1562 (B) tavu lajAe dhAU, alajaNIyo ahiinnsvvNgo| hoi aNuttappeso, avigalaiMdI u paDipuNNo // 4073 // [jI.bhA.173] trapudhAturlajjAyAM vartate, "trapauSi lajAyAm" iti vacanAt / tata utprAbalyena trapyatelajyate yena tad uttrapyam, na utrapyamanuttrapyam aljjniiym| tathA ca zarIra-zarIravatorabhedamadhikRtyAha- alajanIyaH, kimuktaM bhavati? ahInasarvAGga eSa bhavatyanuttrapyaH / tathA avikalAni-spaSTaM sampUrNAni indriyANi yasya so'vikalendriyaH paripUrNaH paripUrNendriya ucyate // 4073 // sthirasaMhananamAhapaDhamagasaMghayaNo thiro, baliyasarIro va hoti naayvvo| esA sarIrasaMpaya, etto vayaNammi vocchAmi // 4074 // [jI.bhA.174] gAthA 4071-4077 gaNisampat |1562 (B) 1. trapu- pu.pre.| tpu-jii.bhaa.|| For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1563 (A) prathamasaMhanana: sthiraH sthirasaMhananaH / athavA balikazarIraH sthirasaMhanano [bhavati] jJAtavyaH / eSA catuSprakArA shriirsmpduktaa| ata UrdhvamidAnI vacane sampadaM vkssyaami|| 4074 // tAmevAhaAdeja1 mahuravayaNe2, aNissiyavayaNe3 tahA asaMdiddhe / Adeja gajjhavakko, attha'vagADhaM bhave mhurN|| 4075 / / [jI.bhA.175] athavA apharusavayaNo, khIrAsavamAdiladdhijutto vaar| nissiya kohAIhi, ahavA vI rAga-dosehiM3 // 4076 // Adeja tti padaikadeze padasamudAyopacArAd Adeyavacana iti draSTavyam1, evmnytraapi| 44071-4077 gaNisampat 1. jItakalpa bhASye 4076 gAthA sthAne ime dve gAthe sta :- ahavA apharusavayaNI khIrAsavaladdhimAdijutto |4|1563 (A) vaa| ahavA sUsara-sUhagagaMbhIrajuo mhurvkko||176 // Nissio kohAdIhiM rAgahosehiM vA vi jaM vyi| hoti aNissiyavayaNo jo vayaNA eyavairittaM // 177 // gAthA For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1563 (B) tathA madhuravacanaH2 anizritavacana:3 asandigdhaH asndigdhvcn:4| tatra AdeyaH Adeyavacano nAma grAhyavAkyaH1 / arthAvagADhaM bhavati madhuraM madhuraM vacanaM yasyAsau madhuravacanaH / athavA aparuSavacano yadi vA kSIrAsravAdilabdhiyukto mdhurvcn:2| tathA nizritaM krodhAdInAm athavA rAga-dveSANAM nizrAmupagatam, gAthAyAM tRtIyA karaNavivakSAtaH nizritaM vacanaM yasya sa tthaa3|| 4075 // 4076 // asandigdhavacanamAhaavvattaM aphuDatthaM, atthabahuttA va hoti sNdiddhN| vivarIyamasaMdiddhaM, vayaNesA saMpayA cauhA // 4077 // [jI.bhA.178] avyaktaM vacovyaktatAyA abhAvAt asphuTArtham akSarANAM sannivezavizeSato vivakSitArthasampAdakatvAbhAvAt / arthabahutvAd vA bhavati sandigdham, tadviparItamasandigdham, | tadvacanaM yasya so'sandigdhavacanaH / eSA vacane sampat caturddhA ctussprkaaraa|| 4077 // samprati vAcanAsampadaM catuSprakArAmAha gAthA 4071-4077 gaNisampat 1563 (B) For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1564 (A) vAyaNabheyA cauro, viji(ci? )yoddesaNa1 samuddisaNayA u2| parinivvaviyA vAe3, nijavaNA ceva atthassa4 // 4078 // [jI.bhA.179] vAcanAyA bhedaashctvaarH| tadyathA- 'vicintya samyag yogyatAM parinizcityoddezanA1 / / vicintyaiva samuddezanatAra tathA parinirvApya vAcayati3 arthasya niryApanA ca4 // 4078 / / tatra vicintyoddezanamAha teNeva guNeNaM tu, vAeyavvA parikkhiuM siisaa| uddisati viyANe, jaM jassa u jogga taM tassa // 4079 // [jI.bhA.180] ayamasya sUtrasya vAcanAyogyo'yamayogya iti tenaiva vAcanAviSayeNa guNena ziSyAH | parIkSya vAcayitavyAH, nAnyathA, yad yasya yogyaM tat tasya vijJAya uddizati // 4079 // gAthA atraiva prakArAntaramAha 4078-4086 appariNAmagamAdI, viyANiu abhAyaNe na vaaeti| gaNisampat jaha Ama maTTiyaghaDe, aMbe va na chubbhatI khIraM // 4080 // [jI.bhA.181] |1564 (A) 1. vicitya pu.pre. evmgre'pi|| For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahArasUtram www.kobatirth.org apariNAmakAdIn, AdizabdAdatipariNAmakaparigrahaH, chedasUtrANAmabhAjanAni vijJAya na vAcayati, noddizatItyarthaH / yathA Ame apakke mRttikAghaTe yathA vA amle na kSIraM kSipyate // 4080 // dazama uddezakaH 1564 (B) Acharya Shri Kailashsagarsuri Gyanmandir jai chubbhatI viNassai, nassai vA evamapariNAmAdI / noddisse cheyasutaM, samuddise yA vi taM ceva // 4081 // [jI.bhA.182] yadyamle kSIraM kSipyate tadA vinazyati, yadi vA Ame mRttikAghaTe ghaTasya bhaGgato nazyati / evamapariNAmAdau chedasUtraM vinazyati, nazyati vA sa, tato noddizati, eSA vicintyoddezanatA1 / samuddizedapi tameva yogyam, nAnyam / eSA vicintyasamuddezanatA2 // 4081 // parinivvaviyA vAe, jattiyamettaM tu tarai oghettuM / jAhagadiTTaMteNaM, paricite tAvannamuddisati // 4082 // [ jI.bhA. 183] parinirvApya vAcayati / kimuktaM bhavati ? jAhakadRSTAntena yAvanmAtramavagrahItuM zaknoti 1. " jAhakastiryagvizeSaH tad dRSTAntaM yathA- pAtuM thovaM thovaM, khIraM pAsANi jAhago lihar3a / emeva jitaM kAuM pucchati matimaM na khedeti / / " iti AvazyakahAribhadrI TIkA patra 103 // For Private And Personal gAthA 4078-4086 gaNisampat 1564 (B) Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza: 1565 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tAvanmAtramagretane paricite uddizati / eSA parinirvApya vAcanA3 // 4082 // arthasya niryApanAmAha nijjavago atthassA, jo u viyANei attha suttassa / attheNa va NivvahatI, atthaM pi kaheti jaM bhaNiyaM // 4083 // [ jI. bhA. 184] arthasya niryApaka iti yad bhaNitaM tasyAyamarthaH - yo nAma sUtrasyArthaM kathyamAnaM vijAnAti, yadi vA arthena nirvahati, arthAvadhAraNabalena sUtrapATho nirvAhamupayAti tasyArthamapi kathayati AstAM sUtraM dadAtItyapizabdArthaH // 4083 // sAmprataM matisampadaM caturbhedAmAha maisaMpaya caubheyA, uggaha1 IhAra avAya3 dhAraNA4 ya / uggahamati chabbheyA tattha imA hoti nAyavvA // 4084 // [ jI. bhA. 185] matisampaccaturbhedA / tadyathA - avagrahaH 1 IhAra avAya: 3 dhAraNA4 ca / tatrA'vagrahaNamavagrahaH, anirdezya sAmAnyamAtragrahaNam 1 | IhanamIhA, avagRhItasyArthasyAsadbhUtavizeSaparityAgena sadbhUtavizeSAdAnAbhimukho bodhavizeSa: 2 / 'avAyaH ' nizcayaH 3 / For Private And Personal gAthA |4078-4086 gaNisampat 1565 (A) Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1565 (B) 'dhAraNA' smRti: 4 / tatrAvagrahamati: iyaM vakSyamANA SaDbhedA bhavati jJAtavyA // 4084 // tAmevAhakhippa1bahura bahuvihaM3 dhuva4, anissiyaM5 taha ya hoti asaMdiddhaM6 / ogiNhai1 evIhAra, avAyamavi3 dhAraNA4 ceva // 4085 // [jI.bhA.186] kSipraM1 bahu2 bahuvidhaM3 dhruvamanizritam4-5 asandigdhamda avagRhNAti, evamavagrahasya ssddbhedaaH| evaM SaDbhedA IhA avAyo dhAraNA'pi ca pratyekaM jJAtavyA // 4085 // tatra kSipramavagrahaM vyAkhyAnayatisIseNa kutitthINa va, uccAriyamettameva oginnhe| taM khippaM1 bahugaM puNa, paMca va cha va satta gaMthasayA 2 // 4086 // [jI.bhA.187] gAthA 4078-4086 gaNisampat 1565 (B) 1. paravAiNA sisseNa va- jii.bhaa.|| For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1566 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ziSyeNa kutIrthanA vA yad uccAritamAtramevAvagRhNAti tat kSipramavagrahaNamucyate / bahukaM punaravagrahaNamidam-yat paJca SaT sapta vA / granthazatAnyekavAramavagRhNAti // 4086 // bahuviha NegapayAraM, jaha lihati'vadhArae gaNei vi ya / akkhANagaM kaheI, saddasamUhaM va NegavihaM3 // 4087 // [ jI.bhA. 188 ] bahuvidhamavagrahaNaM nAma anekaprakAram, yathA svayaM likhati, anyena bhaNyamAnamavadhArayati, anyacca saGkhyeyaM vastu gaNayati, AkhyAnakaM ca kathayati, athavA nAnApuruSAzritaM nAnA''todyAzritaM vA zabdasamUham anekavidhaM anekaprakAraM pratyekamavagRhNAti etad bahuvidhamavagrahaNam 3 || 4087 // na vivissara dhuvaM taM 4, aNissiyaM jaM na potthae lihiyaM / aNabhAsiyamavagiNhati5, nissaMkiya hoya'saMdiddhaM 6 // 4088 // [ jI. bhA. 189] yad naiva vismarati tad dhruvam 4 / anizritaM nAma yanna pustake likhitamapekSate, For Private And Personal gAthA 4087-4094 gaNisampat 1566 (A) Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1566 (B) abhASitaM ca aparai[ ranudIritaM] -jenodIritaM vA yadavagRhNAti tadanizritam 5 / niHzaGkitaM bhavatyasandigdham 6 / evamavagrahasya SaD bhedAH // 4088 // sAmpratamIhAdInAM SaD bhedAn pratyekaM yojayannAhauggahiyassa u IhA, Ihite pacchA annNtrmvaato| avagate pacchA dhAraNa, tIe viseso imo navaraM // 4089 // [jI.bhA.190] avagRhItasyArthasya viSaye IhA pravarttate, tata IhAyA api uktaprakAreNa SaD bhedA bhaavniiyaaH| Ihite sati pazcAd anantaramavAya upajAyate, tatastasyApyuktaprakAreNa SaD bhedaaH| * avagate sati pazcAd dhAraNA tatastasyA api SaD bhedAH / navaraM tasyAM dhAraNAyAm ayaM / vakSyamANo vizeSaH // 4089 // tamevAhabahuzbahuvihara porANaM3 duddhara4 maNissiya5 taheva asaMdiddhaM6 / porANa purA vAyita, duddhara naya-bhaMgaguvilattA // 4090 / / [jI.bhA.191] gAthA 4087-4094 gaNisampat 1566 (B) For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1567 (A) bahu1 bahuvidhaM2 paurANaM3 durddharam4 anizritaM5 tathaivAsaMdigdhaM6 dharaNamiti dhAraNAyAH SaD bhedAH / tatra bahu-bahuvidhA'nizritA'sandigdhAni tthaiv| paurANaM nAma yat purA cirakAle vaacitm| durddharaM nAma nayairbhaGgairvA gupilatvAd mahatA kaSTena dhAryam // 4090 // samprati prayogamatisampadaM caturbhedAmAhaetto u payogamatI, cauvvihA hoi aannupuviie| Aya1purisaM2 ca khettaM3,vatthu4 vidiya pauMjae vAyaM // 4091 // [jI.bhA.192] ata UrdhvaM prayogamatizcaturdA [bhavati, sA ca] AnupUrvyA paripATyA vkssyte| tAmevAha-AtmAnaM1 puruSaM2 kSetraM3 vastu4 viditvA jJAtvA vAdaM prayuGkte, upalakSaNametat, dharmakathAdikaM vA // 4091 // tatrA''tmadvAramAhajANati payogabhisajo, vAhI jeNA''turassa chijjai u| 1567 (A) iya vAto ya kahA vA, niyasattiM nAu kAyavvA1 // 4092 // [jI.bhA.193] || gAthA |4087-4094 gaNisampat For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org zrI vyavahAra-II sUtram dazama uddezakaH 1567 (B) yathA prayogabhiSag yena auSadhenA''turasya vyAdhiH chidyate tad jAnAti, jJAtvA ca | / tat prayuGkte iti| evam amunA prakAreNa nijazaktiM jJAtvA vAdo dharmakathA vA karttavyA, nAnyathA // 4092 // gatamAtmadvAram 1 / adhunA puruSadvAramAhapurisaM uvAsagAdI, ahavA vI jANagAiyaM prisN| puvvaM tu gameUNaM, tAhe vAto payottavvo2 // 4093 // [jI.bhA.194] puruSamupAsakAdikam, athavA jJakAdikam, jJakAmajJakAM durvidagdhAM vA parSadaM pUrvaM / gamayitvA pazcAd vAdaH prayoktavyaH, nAnyathA // 4093 // gataM puruSadvAram / adhunA kSetradvAramAhakhettaM mAlavamAdI, ahavA vI sAhubhAviyaM jaM tu| |1567 (B) nAUNa tahA vihiNA, vAto u tahiM payottavvo // 4094 // [jI.bhA.195] gAthA 4087-4094 gaNisampat For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1568 (A) kSetraM mAlavAdikam, athavA yat sAdhubhAvitaM tat tathArUpeNa jJAtvA vidhinA jinabhaNitena vAdaH prayoktavyaH, naanythaa|| 4094 // gataM kSetradvAram 3 / vastudvAramAhavatthu paravAdI U, bahuAgamito na vAvi nnaauunnN| rAyA vA rAyamacco, dAruNabhaddassabhAvo tti // 4095 // [jI.bhA.196] vastu paravAdI bahvAgamiko na vaa| yadi vA rAjA rAjAmAtyo vA, dAruNasvabhAvo bhadrasvabhAvo veti jJAtvA vAdaH prayoktavyaH // 4095 // tadevamuktA pryogmtismpcctussprkaaraa| samprati saGgrahaparijJAM catuSprakArAmAhabahujaNajoggaM khittaM, pehe1 taha phlg-piiddhmaadinnnne| vAsAsu eya donni vi2, kAle ya samANae kaalN3|| 4096 // [jI.bhA.198] gAthA 4095-4102 saMgrahaparijJA sampat 1568 (A) 1. vatthu puNa pae0 jii.bhaa.|| For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1568 (B) www.kobatirth.org pUe ahAguruM pi 4, cauhA esA u saMgahapariNNA / eesiM tu vibhAgaM vocchAmi ahANupuvvIe // 4097 // [tulA.jI.bhA. 199] Acharya Shri Kailashsagarsuri Gyanmandir varSAsu bahujanayogyaM kSetraM prekSayati / tathA phalaka-pIThaM samAhAro dvandvaH, pIThakaphalakAnItyarthaH / yato varSAsu ete dve api pITha - phalake AcIrNe 2 / tathA kAle svAdhyAyAdisambandhini prAptAvasare taM kAlaM svAdhyAyAdinA samAnayati3 // 4096 // tathA yathAguru ratnAdhikataraM pUjayati 4 / eSA caturddhA saGgrahaparijJA / sAmpratam eteSAM padAnAM vibhAgaM yathAnupUrvyA krameNa vakSye // 4097 // tamevAha vAse bahujaNajoggaM vitthinnaM jaM tu gacchapAyoggaM / ahavA vi bAla-dubbala - gilANa - AdesamAdINaM // 4098 // [ jI.bhA.200] bahujanayogyaM kSetraM prekSayati / bahujanayogyaM nAma vistIrNaM yat samastasyApi gacchasya prAyogyam / athavA bAla- durbala-glAnA''dezAdInAM prAyogyaM bahujanayogyam // 4098 // For Private And Personal gAthA | 4095-4102 saMgrahaparijJAsampat 1568 (B) Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir X zrI vyavahAra sUtram dazama uddezakaH 1569 (A) evambhUtakSetrApratyupekSaNe doSAnAha khetta'sati asaMgahiyA tAhe vaccaMti te u anntth| na u maileMti nisejjA, pIDha-phalagANa gahaNammi // 4099 // [jI.bhA.201] bahujanayogyasya kSetrasya asati abhAve te sAdhavo'saGgrahItA bhavanti, tataste anyatra gacchAntare vrajanti, tasmAdavazyaM bahujanayogyaM kSetraM varSAsu prtyupekssym| tathA pITha-phalakAdInAM grahaNe na tu naiva malinayanti malinIbhavanti niSadyAH saMstArakAdirUpAH // 4099 // viyare na tu vAsAsuM, annaM kAle u gmmte'nntth| pANA sIyala kuMthAdiyA ya to gahaNa vAsAsu // 4100 // [talA.jI.bhA.202] | na ca anyat saMstArakAdi varSAsu sAdhUnAM vitarati zrAvakajanastathAsAmAcAryabhAvAt / atha anyatra kSetrAntare gamyate yatra na pAnIyasyandastata Aha-anyatra gamyate kAle Rtubaddha na gAthA 4095-4102 saMgrahaparijJA sampat |1569 (A) For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1569 (B) * ca varSAsu, api ca maNikuTTime varSAsu bhUmeH zItalatayA 'prANA:' kunthvAdayaH sammUrcchanti / tato grahaNaM varSAsu piitth-phlkaanaam| etena 'AcIrNe dve api varSAsu' ityetad vyAkhyAtam // 4100 // samprati "kAle ya samANae kAlaM" [gA. 4096] ityasya vyAkhyAnamAhajaM jammi hoi kAle, kAyavvaM taM samANae tmmi| sajjhAya peha uvahIuppAyaNa bhikkhamAdI y|| 4101 // [jI.bhA.203] yat svAdhyAya upakaraNasya pratyupekSA upadherutpAdanaM bhikSAdikaM ca yasmin kAle karttavyaM tat tasmin kAle samAnayati samAptiM nyti| eSa tRtIyaH saGgrahaparijJAbhedaH // gAthA 4101 // 4095-4102 | saMgrahaparijJAcaturthamAha sampat ahAguru jeNa pavvAvito u, jassa u ahIta paasmmi| 1569 (B) ahavA ahAguru khalu, havaMti rAyANiyatarA u // 4102 // [jI.bhA.204] For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1570 (A) www.kobatirth.org yena pravrAjito yasya vA pArzve adhItaH sa yathAguruH / athavA yathAguravo nAma ye tasya ratnAdhikatarAH // 4102 // Acharya Shri Kailashsagarsuri Gyanmandir teSAM pUjanAmAha siM abbhuTThANaM, daMDaggaha taha ya hoi AhAre / " vahIvahaNaM vissAmaNaM ca saMpUyaNA esA // 4103 // [ jI. bhA. 205] teSAM yathAgurUNAmeSA sampUjanA- AgacchatAmabhyutthAnam daNDasya grahaNam, tathA bhavati AhAre AhArasya kAle prAyogyasya sampAdanam, upadhervahanaM vizrAmaNaM ca // 4103 // upasaMhAramAha 9. ti patiTThato etthaM - jItakalpabhASye gA. esA khalu battIsA, eyaM jANArti jo Thito vettha / vavahAre alamattho, ahavA vi bhave imehiM tu // 4104 // [ jI. bhA. 206] eSA anantaroditA khalu sthAnAnAM dvAtriMzat / etAM yo jAnAti yo vA'tra sthitaH sa 206 // For Private And Personal **** gAthA | 4103-4113 SaTtriM zatsthAnAni 1570 (A) Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1570 (B) vyavahAre alamarthaH paryAptaH / athavA eSu SaTtriMzatsaGghayeSu vakSyamANeSu sthAneSu jJAtA sthito vA vyavahAre samartho bhavati // 4104 // etadevAnvaya-vyatirekata AhachattIsAe ThANe, jo hoi aprinitttthito| na'lamattho tAriso hoi, vavahAraM vavaharittae // 4105 // chattIsAe ThANehiM jo hoti prinihito| alamattho tAriso hoti, vavahAraM vavaharittae // 4106 // chattIsAe ThANehiM jo hoti aptittttito| na'lamattho tAriso hoti, vavahAraM vavaharittae // 4107 // chattIsAe ThANehiM jo hoti suptitttthito| alamattho tAriso hoti, vavahAraM vavaharittae // 4108 // [jI.bhA.207-210] | gAthA 4103-4113 SaTtriMzatsthAnAni |1570 (B) For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1571 (A) | .. zlokacatuSTayamapi prAgvat // 4105-4108 // samprati tAmeva SaTtriMzatamAhajA bhaNiyA battIsA, tammi ya choDhUNa vinnypddivttiN| caubheyaM tA hohI, chattIsA esa ThANANaM // 4109 // [jI.bhA.211] yA pUrvaM sthAnAnAM dvAtriMzaduktA tasyAM caturbhedAM vinayapratipattiM prakSipyate, tata eSA sthAnAnAM SaTtriMzad bhavati jJAtavyA // battIsa vaNNiciya, vocchaM caubheya vinnypddivttiN| AyariyaMte vAsiM, jaha viNaittA bhave niriNo // 4110 // [jI.bhA.212] gAthA 44103-4113 dvAtriMzat prAg vrnnitaiv| tataH samprati vakSyAmi caturbhedAM vinayapratipattim || yathA''cAryo'ntevAsinaM vinayitvA vinayaM grAhayitvA niriNo [anRNaH] bhavati // * zatsthAnAni 4110 // |1571 (A) tAmeva caturbhedAM vinayapratipattimAha . TtriM For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1571 (B) AyAre1 suyaviNae2, vikkhivaNe3 ceva hoi bodhvve| dosassa ya nigghAe4, viNae cauhesa paDivattI // 4111 // [jI.bhA.213] AcAre vinayaH AcAravinayaH1 zrutavinayaH2 vikSepaNe caiva vinayo bhavati boddhavya iti vikSepaNAvinayaH3 doSe nirghAtavinayazca4 / eSA caturddhA vinaye pratipattiH // 4111 // tatrA''cAravinayamAhaAyAre viNayo khalu, cauvviho hoi aannupuvviie| saMjamasAmAyArI1, tavera ya gaNaviharaNA3 ceva // 4112 // egallavihAre yA4, sAmAyArI u esa cubheyaa| eyAsiM tu vibhAgaM, vocchAmi ahANupuvvIe // 4113 // [jI.bhA.214-215] AcAre AcAraviSayaH khalu vinayazcaturvidho bhavati AnupUrvyA pripaattyaa| tadyathA gAthA 4103-4113 SaTtriMzatsthAnAni |1571 (B) For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1572 (A) | saMyamasAmAcArI1 tapaHsAmAcArI2 gaNaviharaNasAmAcArI3 ekakavihArasAmAcArI4 c| evameSA caturbhedA saamaacaarii| etAsAM sAmAcArINAM vibhAgaM yathAnupUrvyA vkssyaami|| 4112 // 4113 // tatra saMyamasAmAcArImAhasaMjamamAyarati sayaM, paraM ca gAheti saMyama niymaa| sIyaMte thirIkaraNaM, ujjayacaraNaM ca uvavUhe1 // 4114 // [jI.bhA.216] svayaM saMyamamAcarati1 paraM ca niyamAt saMyama grAhayatira tathA saMyamaviSaye sIdati |* sthirIkaraNaM vidhatte3 udyatacaraNaM tu upbRNhyti4| eSA saMyamasAmAcArI // 4114 // samprati saMyamameva kathayati 4114-4122 | zrutavinayAdiH so sattaraso puDhavAdiyANa ghaTTa paritAva uddvnnN| 1572 (A) parihariyavvaM niyamA, saMjamago esa bodhvvo1|| 4115 // [jI.bhA.217] sa saMyamaH saptadazaH saptadazaprakAro vistrtH| sajhepataH punaH pRthivyAdInAM SaNNAM || gAthA For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1572 (B) www.kobatirth.org * kAyAnAM ghaTTanaM paritApanamapadrAvaNaM ca niyamAt pariharttavyamiti / eSa saMyamo boddhavyaH / saMyamaka iti prAkRtatvAt svArthe kapratyayaH // 4115 // ukta saMyamasAmAcArI1 / tapaH sAmAcArImAha Acharya Shri Kailashsagarsuri Gyanmandir pakkhiya-posahiesuM, kArayati tavaM sayaM karoti ya / bhikkhAyariyAe tahA, nijuMjati paraM sayaM cAvI // 4116 // [ jI.bhA. 218] pAkSike arddhamAsaparvaNi pauSadhikeSu ca aSTamyAdiSu parvaSu paraM tapaH kArayitumudyato bhavati, svayamapi ca karoti / tathA bhikSAcaryAyAM paraM niyuGge, prayojanamapekSya svayamapi bhikSAcaryAM gacchati // 4116 // savvammi bArasavihe, niuMjai paraM sayaM ca ujjutto 2 / gaNasAmAyArIe, gaNaM visIyaMta codeti // 4117 // [jI.bhA.219] 1. kArayati svayamapi mu. // For Private And Personal ////// gAthA 4114-4122 zrutavinayAdiH 1572 (B) Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI sarvasmin dvAdazavidhe tapasi yathAyogaM paraM niyukte svayaM ca sarvatra yathAzakti udyuktaH / eSA tapa:sAmAcArI 2 / gaNasAmAcAryAM gaNaM viSIdantaM codayati // 4117 // vyavahArasUtram katham? ityAhadazama paDilehaNa-papphoDaNa-bAla-gilANAi veyaavccesu| uddezakaH sIyaMtaM gAheI, sayaM ca ujjutto eesu 3 // 4118 // [jI.bhA.220] 1573 (A)| pratyupekSaNaM cakSuSA nirIkSaNam, prasphoTanam AkhoTAdikam, etayoH bAlaglAnAdivaiyAvRttye ca sIdantaM pratyupekSaNAdi grAhayati kArayati, svayaM ca eteSu sthAneSu satatamudyuktaH / uktA gaNasAmAcArI 3 // 4118 // sAmpratamekakavihArasAmAcArImAhaegallavihArAdI paDimA paDivajatI sayaNNaM c| paDivajAve evaM, appANa paraM ca viNaetI // 4119 // [jI.bhA.221] 1 ekakavihAra AdiryAsAM tA ekakavihArAdayaH, AdizabdAt pratimAgatAzeSAnuSThAnaparigrahaH / 3 evambhUtAH pratimAH svayaM pratipadyate, anyaM ca prtipaadyti| evamAcAravinayenA''tmAnaM paraM gAthA 4114-4122 zrutavinayAdiH 1573 (A) For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1573 (B) ca vinyti| gata AcAravinayaH // 4119 // samprati zrutavinayamAhasuttaM atthaM ca tahA, hiya nissesaM tahA pvaaeti| eso cauvviho khalu, suyaviNao hoi nAyavvo // 4120 // [jI.bhA.223] | sUtraM pravAcayati, tathA arthm| tamapi hitaM yad yasyocitaM tat taM pravAcayati, netrt| tathA niHzeSaM pripuurnnm| eSa caturvidhaH khalu zrutavinayo bhavati jJAtavyaH // 4120 // etameva vyAcaSTesuttaM gAhei ujjutto, atthaM ca suNAvae pyttennN| .4114-4122 jaM jassa hoi joggaM, pariNAmagamAiNaM tu hiyaM // 4121 // | zrutavinayAdiH nissesamaparisesaM, jAva samattaM tu tAva vaaei| 1/1573 (B) eso suyaviNato khalu, vocchaM vikkhevaNA vinnyN|| 4122 // [jI.bhA.224-5] gAthA For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1574 (A) udyuktassan ziSyaM sUtraM grAhayati, eSa suutrgraahnnaavinyH| tathA prayatnena ziSyamarthaM zrAvayati, esso'rthshraavnnvinyH| pariNAmakAdInAM yad yasya bhavati yogyaM tat tu tasya hitaM sUtrato'rthatazca ddaati| eSa hitapradAnavinayaH / tathA niHzeSam [ aparizeSam ] kimuktaM bhavati ? yAvat samAptaM bhavati tAvad vAcayati eSa niHzeSavAcanAvinayaH / upasaMhAramAhaeSa catuSprakAraH khalu zrutavinayaH / ata UrvaM vikSepaNAvinayaM vakSye // 4121 // 4122 // pratijJAtameva karotiaddiDheM diTuM khalu1, diTuM sAhammiyattaviNaeNaM 2 / cuyadhamma dhamme ThAvai 3, tasseva hiyaTThamabbhuTe4 // 4123 // [jI.bhA.226] adRSTaM adRSTadharmANaM dRSTamiva dRSTapUrvamiva dharma grAhayati 1 / dRSTaM dRSTapUrvaM zrAvakaM sAdharmikatvavinayena vinayati, pravrAjayatItyarthaH 2 / tathA cyutadharma dharmAt paribhraSTaM punaH dharme | sthApayati 3 / tathA tasyaiva cAritradharmasya vRddhaye hitamabhyuttiSThati // 4123 // tatra prathamabhedavyAkhyAnArthamAha gAthA 44123-4129 vikSepaNAvinayAdiH |1574 (A) For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1574 (B) vinnANAbhAvammI, khiva peraNe vikkhivittu prsmyaa| sasamayaMteNamabhichubhe adiTThadhammaM tu dilR vA // 4124 // [jI.bhA.227] vizabdo nAnAbhAve, kSipa preraNe, parasamayAd vikSipya nAnAprakAraM prerya adRSTadharmANaM * dRSTaM vA iti vAzabda upamAyAm dRSTadharmANamiva svasamayAntena svasamayAbhimukhamabhikSipati // 4124 // enameva caramapAdaM vyAcaSTedhammasabhAvo samma-iMsaNa taM jeNa puvvi Na u lkheN| so hoya'diTThapuvvo, taM gAhai puvvadiTThamiva // 4125 // [jI.bhA.228] dharma svabhAvaH smygdrshnmityekaarthm| tat samyagdarzanaM yena pUrvaM na labdhaM sa bhavati adRSTapUrvaH adRssttpuurvdhrmH| taM pUrvadRSTamiva atIva citte vizrAntatayA pUrvopalabdhamiva dharma grAhayati // 4125 // ____ adRSTaM dRSTamityasyAnyathA vyAkhyAnamAha gAthA 4123-4129 vikSepaNAvinayAdiH 1574 (B) For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1575 (A) | jaha bhAyaraM va piyaraM, va micchadiSTuiM pi gAhi smmttN| diTThapuvvaM sAvaga, sAhammi kareti pavvAve // 4126 // [jI.bhA.229] adRSTaM adRSTapUrvaM dRSTamiva dRSTapUrvamiva dharmaM graahyti| kimuktaM bhavati ? yathA bhrAtaraM |* pitaraM vA samyaktvaM grAhayati evamadRSTapUrvaM mithyAdRSTimapi samyaktvaM graahyti| 'diTuM sAhammiyattaviNaeNaM' [gA.4123] ityasya vyAkhyAnamAha-dRSTo nAma-dRSTapUrvaH, sa ca zrAvakaH, taM sAdharmikatvavinayena zikSayati, sAdharmikaM karoti, pravrAjayatItyarthaH // 4126 // "cutadhamma dhamme ThAvai" [gA. 4123] ityasya vyAkhyAnArthamAhacuyadhammo bhaTThadhammo, carittadhammAto daMsaNAto vaa| gAthA taM ThAvei tahiM ciya, puNo vi dhamme jahoddiDhe // 4127 // [jI.bhA.230] 4123-4129 vikSepaNAcyutadharmo nAma bhrssttdhrmH| dharmAt cyutazcyutadharmaH, dharmAt bhraSTo bhraSTa dharmaH, - vinayAdiH rAjadantAdidarzanAd dharmazabdasya paranipAtaH / kasmAt cyutaH? ityAha- cAritradharmAd darzanAdvA taM cyutadharmaM tatraiva [dharme] cAritradharme samyagdarzane vA yathoddiSTe punaH sthApayati // 4127 // | |1575 (A) ____ eSa tRtIyabhedaH 3 / caturthabhedamAha For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1575 (B tassattI tasseva u, carittadhammassa vuDDihetuM tu| vAreya'NesaNAdI, na ya giNhe sayaM hiyaTThAe // 4128 // [jI.bhA.231] 'tasseva hi yaTTha mabbhuDhe ' [gA. 4123] iti tasyeti tasyaiva cAritradharmasya 4) vRddhihetoraneSaNAdi vArayati hitArthamabhyuttiSThatIti, hitArthAya na ca svayamaneSaNAdi gRhnnaati|| hitArthAyetyupalakSaNam, tena hitAya sukhAya kSamAya niHzreyasAya AnugAmikAyAbhyuttiSThatIti draSTavyam // 4128 // tato hitAdipadAnAM vyAkhyAnamAha jaM iha-paraloge vA hiyaM suhaM taM khamaM munneyvvN| nisseyasa-mokkhAya u, aNugAma'Nugacchate jaM tu // 4129 // [jI.bhA.232] yad yasmAt kAraNAt tadabhyutthAnamihaloke paraloke vA hitaM tena hitmityucyte| sukham, paraloke sukhkrnnaat| kSamam aihika-pAratrikaprayojanakSamatvAt / niHzreyasaM klyaannkaaritvaat| anugAmi yad mokSAya anugacchati // 4129 // gAthA 4123-4129 | vikSepaNAvinayAdiH |1575 (B) For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH / 1576 (A)| samprati doSanirghAtavinayamabhidhitsuH prathamato doSanirghAtazabdArthamAhadosA kasAyamAdI, baMdho ahavA vi aTTha pyddiio| niyayaM va nicchiyaM vA, ghAto viNAso ya egaTThA // 4130 // [jI.bhA.234] * doSAH krodhAdayaH, athavA bandho'STaprakAraH, yadi vA pUrvabaddhA aSTau karmaprakRtayo doSAH, teSAM niyataM nizcitaM vA ghAto vinAza ityekArthaM doSanirghAtaH // 4130 // sAmpratamasya bhedAnAha kuMddhassa kohaviNayaNa1 duTThassa ya dosaviNayaNaM jaM tur| kaMkhiya kaMkhA chedo 3 AyappaNihANa4 cauheso // 4131 // [jI.bhA.235] kuddhasya krodhavinayanam1, duSTasya yad doSavinayanam2, kAGkSite kAjhAchedaH | 3, tathA AtmapraNidhAnam 4 iti| eSa doSanirghAtazcaturdA // 4131 // tatra prathamabhedamAha gAthA 4130-4138 AgamavyavahArisvarUpam 1576 (A) 1. ruTThassa - jI. bhaa.|| For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sIyagharaM piva dAhaM, vaMjularukkho vva jaha ya urgvisN| zrI kuddhassa tahA kohaM paviNetI uvasameti tti // 4132 // [jI.bhA.236] vyavahArasUtram zItagRhamiva jalayantragRhamiva dAham, yathA vA vajhulavRkSa uragaviSaM pravinayati, tathA dazama |kruddhasya krodhaM pravinayati, kimuktaM bhavati ? upazamayati // 4132 // uddezakaH duTTho kasAya-visaehi mANa-mAyA sabhAvaduTTho vaa|| 1576 (B) | tassa paviNei dosaM, nAsayate dhaMsae va tti // 4133 // [jI.bhA.237] |* kaSAyairviSayairyadi vA mAna-mAyAbhyAmathavA svabhAvena duSTastasya doSaM prvinyti| asyaivArthamAha-nAzayati dhvaMsate iti // 4133 // tRtIyabhedavyAkhyAnArthamAhakaMkhA u bhatta-pANe, parasamae ahava sNkhddiimaadii| tassa paviNei kaMkhaM, saMkhaDimannAvaeseNaM // 4134 // [jI.bhA.238] gAthA 4130-4138 AgamavyavahArisvarUpam |1576 (B) 1. ito'gre jItakalpabhASye adhikA gAthA 239 itthaM - caragAimAiesu tu ahiMsamakkhovva asthi jA kNkhaa| taM heu-kAraNehiM viNayau jaha hoi NikaMkhe // 239 // For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1577 (A) yasya bhakta pAne kAGkSA, parasamaye vA, athavA saGkhaDyAdau, tasya kAGkSA 'pravinayati' sphettyti| saGghaDyAM saGkhaDIkAGkSAmanyApadezenApanayati // 4134 // caturthamAtmapraNidhAnarUpaM bhedamAhajo eesu na vaTTai, kohe dose taheva kNkhaae| so hoti suppaNihito, sohaNapaNihANajutto vA // 4135 // [jI.bhA.240] ya eteSu krodhe doSe tathA kAkSAyAM na vartate sa bhavati supraNihita: AtmapraNidhAnavAn | zobhanapraNidhAnavAn vA // 4135 // upasaMhAramAha 4130-4138 AgamachattIseyANi ThANANi bhnniyaann'nnupuvvso| vyavahArijo kusalo eehiM, vavahArI so samakkhAto // 4136 // [jI.bhA.241] | svarUpam etAni anantaroditAni sthAnAni SaTatriMzad AnupUrvyA krameNa bhnnitaani| ya eteSu 41577 (A) kuzalaH saH vyavahArI AgamavyavahArI samAkhyAtaH // 4136 // gAthA For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1577 (B)/ punarapi yAdRzA AgamavyavahAriNastAdRzAnAhaaTThahiM aTThArasahiM, dasahi ya ThANehi je apaarokkhaa| AloyaNadosehiM, chahi ya apArokkhavinnANA // 4137 // [jI.bhA.242] AloyaNAguNehiM, chahi ya ThANehi je apaarokkhaa| paMcahi ya niyaMThehi, paMcahi ya carittamaMtehiM // 4138 // [jI.bhA.243] aSTasu AcAravattvaprabhRtiSu sthAneSu aSTAdazasu vrataSaTkapramukheSu dazasu ca prAyazcittasthAneSu ye aparokSAH pratyakSajJAninaH, tathA dazasu AlocanAdoSeSu SaTsu ca vrateSu kAyeSu vA ye aparokSavijJAnAH pratyakSajJAninaH, tathA dazasvAlocanAguNeSu SaTsu ca sthAneSu' anantabhAgavRddhAdiSu ye 'aparokSAH' sAkSAd jJAninastathA paJcasu nirgrantheSu pulAkAdiSu paJcasu cAritravatsu sAmAyikAdisaMyamavatsu ye pratyakSajJAninaste AgamavyavahAriNaH // 4137 // 4138 // 41577 (B) etadeva gAthAdvayaM vyAcikhyAsurAha gAthA 4130-4138 AgamavyavahArisvarUpam For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH www.kobatirth.org aTThA''yAravamAdI, vayachakkAdI havaMti aTThArasa / dasavihapAyacchitte, AloyaNadosa dasahiM ca // 4139 / / [ jI. bhA. 244] 1578 (A) AloyaNArihe / taM jahA aSTau sthAnAni AcAravattvAdIni tAni ca prAgabhihitAni / etAni cA''locanArhatva 'aTThahiM ThANehiM jati saMpanne bhavati to nibandhanAni / tathA coktaM sthAnAGge 'AyArava" mityAdi / aSTAdaza sthAnAni vrataSaTkAdIni bhavanti / punaraSTAdaza-grahaNameteSu ye aparAdhAsteSu prAyazcittavidhiparijJAnapratipattyartham / daza sthAnAni dazavidham " AloyaNa paDikkamaNe" [gA. 4160 ] ityAdirUpaM prAyazcittam / AlocanAdoSeSu dazasu " AkaMpayittA" [gA. ] ityAdirUpeSu // 4139 // tathA chahi kAhi vahi va, guNehi AloyaNAe dasahiM ca / [ jI. bhA. 245] chaTThANAvaDiehiM, chahiM ceva u je apArokkhA // 4140 / / [ jI. bhA. 256] 44 - Acharya Shri Kailashsagarsuri Gyanmandir 44 For Private And Personal gAthA 4139-4145 AgamavyavahArisvarUpam 1578 (A) Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1578 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir SaT sviti kAyeSu vrateSu vA, tathA AlocanAyAH sambandhiSu guNeSu dazasu jAtisampannaprabhRtiSu / uktaM ca sthAnAGge - "dasahiM ThANehiM sampanne arihati annadosamAloittae / taM jahA - jAtisaMpanne kulasaMpanne" ityAdi / tathA 'SaTsu sthAneSviti' SaTsthAnapatiteSu sthAneSu ye aparokSA sAkSAdveditAraH // 4140 // kiyanti SaTsthAnapatitAni sthAnAni ? iti ata Aha-- saMkhAdIyA ThANA, chahi ThANehi paDiyANi ThANANi / je saMjayA sarAgA, sesA ekkammi ThANammi // 4141 / / [ tulA. jI. bhA. 253] 'SaTsu sthAneSu' anantabhAgavRddhA'saGkhyAtabhAgavRddha-saGkhyAtabhAgavRddha-saGkhyAtaguNavRddhA' saGkhyAtaguNavRddhA 'nantaguNavRddheSu yAni patitAni sthAnAni teSAM sambandhino ye sarAgAH saMyatAste veditavyAH, SaTsthAnapatiteSu sthAneSu sarAgasaMyatA varttante iti bhAvaH / teSAM ca tAni SaTsthAnapatitAni sthAnAni saMyamasthAnAni saGkhyAtItAni asaGkhyeyalokAkAzapradezapramANAni / ata eva sarAgasaMyatAnAM keSAJcid varddhate, keSAJcid hIyate, keSAJcid varddhate hIyate ca / ye tu zeSA vItarAgasaMyatAste ekasmin sthAne / tathAhi - na teSAM cAritraM varddhate nApi For Private And Personal gAthA 4139-4145 Agama vyavahArisvarUpam 1578 (B) Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hAnimupagacchati, kaSAyANAmabhAvAta, kintvavasthitamekameva paramaprakarSaprAptaM saMyamasthAnamiti / eteSAM vastUnAM ye sAkSAd veditAraste AgamavyavahAriNaH // 4141 // zrI vyavahAra sUtram dazama uddezakaH tathA cAha 1579 (A) eyA''gamavavahArI paNNattA rAga-dosanIhUyA / ANAe jiNiMdANaM, je vavahAraM vavaharaMti // 4142 / / [jI.bhA.254] ['ete'] anantaroditAH 'rAga-doSanibhR[5]tAH' rAga-dveSavyApArarahitA AgamavyavahAriNaH prajJaptAH, ye jinendrANAmAjJayA vyavahAraM vyavaharanti // 4142 / / evaM bhaNite bhaNatI, te vocchinnA u saMpayaM ihaI / tesu ya vocchinnesuM, natthi visuddhI carittassa // 4143 / / [jI.bhA.255] || deMtA vi na dIsaMtI, na vi ya kareMtA u saMpayaM keI / 1579 (A) titthaM ca nANadaMsaNa, nijavagA ceva vocchinnA // 4144 / / gAthA 4139-4145 AgamavyavahArisvarUpam For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ___www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1579 (B) 'evaM' prAguktena prakAreNa bhaNite codako bhaNati-vyavacchinnAH khalu 'iha' bharatakSetre sAmpratamAgama-vyavahAriNaH / teSu ca vyavacchinneSu cAritrasya vizuddhirnAsti, samyakparijJAnAbhAvato yathAvasthita-zuddhidAyakAbhAvAt / anyacca mAsikaM pAkSikamityAdi prAyazcittaM dadato'pi na kecid dRzyante, nApi kecit tathArUpaM prAyazcittaM kurvantaH, tato dadatAM kurvatAM cA'bhAve samprati tIrthaM 'jJAna-darzanaM' jJAna-darzanAtmakamanuvartate, na tu cAritrAtmakam, yatazcAritrasya paryantasamaye 'niryApakA eva' yathAvasthitazodhipradAnata uttarottaracAritranirvAhakA eva vyavacchinnAH // 4143 / / 4144 // sampratyetadeva vibhAvayiSuH prathamatazcAritrasya zuddhirnAstIti bhAvayaticoddasapuvvadharANaM, vocchedo kevalINa vocchede / kesiMcI Adeso,pAyacchittaM pi vocchinnaM // 4145 / / [jI.bhA.256] kevalinAM vyavacchede sati tadanantaraM stokena kAlena caturdazapUrvadharANAmapi vyavacchedo bhvti| tataH zodhidAyakAbhAvAnnAsti shuddhishcaaritrsy| anyacca keSAJcidayamAdezaH, yathA- | prAyazcittamapi vyavacchinnam // 4145 // etadeva bhAvayati gAthA 4139-4145 AgamavyavahArisvarUpam |1579 (B) For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1580 (A) jaM jattieNa sujjhai pAvaM tassa taha deMti pacchittaM / jiNa coddasapuvvadharA, tavvivarIyA jahicchAe // 4146 / / [jI.bhA.257] 'jinAH' kevaliprabhRtayazcaturdazapUrvadharAzca / yat pApaM yasya yAvatA prAyazcittena zudhyati tasya tathA tAvanmAtraM prAyazcittaM ddti| ye tu tadviparItA: kalpa-vyavahAra-nizIthadharAste AgamavyavahArAbhAvato yadRcchayA prAyazcittaM dadyuH, kadAcinnyUna kadAcidadhikaM vA |tt: paramArthataH samprati prAyazcittaM vyvcchinnm| tadvyavacchedAnniryApakA api cAritrasya vyavacchinnAH // 4146 // etadeva bhAvayati gAthA 4146-4153 pAragamapAragaM bA, jANate, jassa jaM ca karaNijjaM / Agama vyavahArIdei tahA paccakkhI , ghuNakkharasamo upArokkhI // 4147 / / [jI.bhA.258] NAmabhAve'pi eSa saMvaritukAmaH pAragAmI bhaviSyati, eSa neti, pAragamapAragaM vA [ pratyakSI] | prAyazcittam pratyakSAgamavyavahAriNaH samyag jaante| yacca yasya karaNIyaM, kartuM zakyaM tasya tad jJAtvA tadeva ||1580 (A) tathA ddti| tathA te pAragA'pAragAdijJAnasamanvitAstatastAdRzamupAyamupadizanti yena sa pAragAmI For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1580 (B) //////// www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir bhavati, yathA cArAdhaka upajAyate / yastu 'parokSI' parokSajJAnI sa ghuNAkSarasamaH / kimuktaM bhavati ? - * ghuNAkSaravad yadRcchayA, tataH kadAcit pApazuddhiH, nAvazyamiti // 4147 // anyacca tasya parokSajJAninaH prAyazcittaM dadato mahat pApam, tathA cAha jAya UNAhie dANe, vuttA maggavirAhaNA / na sujhe tIi deMto u, asuddho kiha sohae ? // 4148 / / [jI.bhA.259] sa hi parokSajJAnI yadRcchayA vyavaharan kadAcidUnamadhikaM vA prAyazcittaM dadyAt / tato yA UnA'dhikeprAyazcittadAne mArgavirAdhanA' mokSapatha- samyagdarzana - jJAna- cAritravirAdhanAjinairuktA tayA sa dAtA na zudhyati, svayamazuddhazca kathamanyaM zodhayet ? iti bhAvaH // 4148 // athaso'pisUtrabalenaprAyazcittaMdadAtitataH kathaMnazodhayati ? tadapyasamyak, arvAk zrutadharANAM samyaksUtrArthasyAparijJAnAt / tathA cAha atthaM paDucca suttaM, aNAgayaM taM tu kiMci Amusati / atha va koi suttaM, aNAgayaM ceva Amusati // 4149 // [ jI. bhA. 264] For Private And Personal gAthA | 4146 - 4153 AgamavyavahArINAmabhAve'pi prAyazcittam 1580 (B) Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1581 (A) arthaM pratItya kiJcit sUtramanAgatameva bhavati, kiJcit punaH sUtraM svasthAnagatamarthamAmRzati, "vicitrA sUtrasya pravRttiH" iti vacanAt / artho'pi kazcit sUtramanAgatamevA''mRzati, etacca samyag jAnanti caturdazapUrvadharAH, nAnye, tataH samprati sUtrArthasyApyaparijJAnAnna prAyazcittadAnazuddhiH, tadabhAvAcca niryApakANAmapyasiddhiH // 4149 // samprati "deMtA vi na dIsaMtI" ityAdivyAkhyAnArthamAhadeMtA vi na dIsaMtI, mAsa caumAsiyAto sohIto / kuNamANA ya visohiM, na pAsimo saMpayaM keI // 4150 // [jI.bhA.260] | mAsikI cAturmAsikIm , upalakSaNametat, paJcamAsikyAdikAmapi vA zodhiM samprati kecid dadato'pi na dRzyante, nApi kAMzcit mAsikI cAturmAsikI vA [ vizodhiM ] kurvANAn samprati pazyAmaH // 4150 // sohIe ya abhAve, deMtANa kareMtagANa ya abhAve / vaTTai saMpai kAle, titthaM sammatta-nANehiM // 4151 // [jI.bhA.261] gAthA 4146-4153 AgamavyavahArINAmabhAve'pi prAyazcittam 1581 (A) For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI uktaprakAreNa zodherabhAve, zodhiM dadatAM kurvatAM cA'bhAve samprati kAle tIrthaM vartate samyaktva-jJAnAbhyAm // 4151 // vyavahArasUtram evaM tu coiyammI, Ayario bhaNati na hu tume nAyaM / dazama uddezakaH pacchittaM kahiyaM tU?, kiM dharatI? kiM va vocchinnaM? // 4152 // 1581 (B) [jI.bhA.263] 'evaM tu' uktena prakAreNa 'codite' prazne kRte sati AcAryo brUte-'na hu' naiva tvayA jJAtam, yathA-prAyazcittaM prathamataH kvoktam ? kiM vA samprati prAyazcittasya 'dharate' || vidyate ? kiM vA vyavacchinnam ? // 4152 // tatra prathamato yatra prAyazcittamabhihitaM tadabhidhitsurAhasavvaM pi ya pacchittaM, paccakkhANassa tatiyavatthummi / tatto cciya nijjUDhaM, pakappa kappo ya vavahAro // 4153 // [jI.bhA.265] //////////////////////////////// gAthA 4146-4153 AgamavyavahArINAmabhAve'pi prAyazcittam |1581 (B) For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sarvamapi prAyazcittaM navamasya pratyAkhyAnAbhidhasya pUrvasya tRtIye vastuni, tata eva zrI || ca niyUDhaM dRbdhaM prakalpa: nizIthAdhyayanaM, kalpo vyavahArazca // 4153 // vyavahAra samprati "kiM dharatI? kiM va vocchinna''mityasya vyAkhyAnArthaM dvAragAthAmAhasUtram dazama sapayaparUvaNa aNusajaNA ya dasa coddasa aTTha duppasahe / uddezakaH atthi na dIsai dhaNieNa viNA titthaM ca nijavae // 4154 // 1582 (A) [jI.bhA.267] gAthA svapadaM nAma-nijaM sthAnam , tacca prajJApakasya praayshcittm| tathAhi- cAritrasya pravartakaH prajJApaka ucyate, prajJApanaM cAtIvAprAyazcittadAnata iti svapadaM prajJApakasya prAyazcittam, tasya prarUpaNA karttavyA 1 / tathA yAvat caturdazapUrvANi tAvad dazAnAmapi praayshcittaanaamnussnyjnaa| ||4154-4559 aSTAnAmantima-vikalpAnAM yAvad duSprasabha aacaarystaavdnussnyjnaa| yadapyucyate-dadataH kurvANA || prAyazcitta ni!haNam vA zodhiM na dRzyante kecaneti tadapyayuktam, yata Aha- asthi tti santi te'pi kecana, dRzyante ca upAyena, vhnaat| atra ca viNe ti dRSTAnto dhanikena vaktavyaH / tathA tIrthaM 1582 (A) ca caaritrshitmnuvrtte| yadapyuktaM niryApako nAstIti tadapyayuktam, yata Aha- nijavage For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1582 (B) tti niryaapko'sti| eSa dvAragAthAsakSepArthaH // 4154 // sAmpratamenAmeva vivarISuH 'sapayaparUvaNe' tyasya vyAkhyAnamAhapaNNavagassa u sapayaM, pacchittaM coyagassa tamaNiTuM / taM saMpayaM pi vijjai, jahA tahA me nisAmehi // 4155 / / [jI.bhA.271] prajJApakasya svapadaM prAyazcittam, etat prAgeva bhAvitam / tat codakasyA'niSTaM nAstIti ArUDhaM taccAyuktam, yataH sAmpratamapi tad vidyate yathA ca tad vidyate kathyamAnaM [tat tathA] nizAmaya / / 4155 // pAsAyassa u nemmaM lihAviyaM cittakAragehiM jahA / lIlavihUNaM navaraM, AgAro hoi so ceva // 4156 // [jI.bhA.271] cakravarttino varddhakiratnena prAsAdo nirmApitaH, tamanye rAjAno dRSTvA AtmIyAn AtmIyAn | pradhAnavarddhakInAdizanti- 'yathA cakravartinaH prAsAda: IdRzAnasmAkaM prAsAdAn kurut'| te | bruvate-'deva! sa tAdRzaH prAsAdo'smAbhirna dRSTastataH kvApyAlekhya darzayantu yena taM dRSTvA | gAthA 4154-4559 prAyazcittanirvRhaNam |1582 (B) For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1583 (A) tadanurUpAn prAsAdAn nirmaapyaamH'| tatastai rAjabhizcakravarttinagare preSitaiH svakIyazcitrakaraiH prAsAdasya nirmApaNaM phalakeSu lekhApitam, lekhApya ca nijanijapradhAnavarddhakInAM smrpitm| tairapi tadanurUpAH prAsAdA nirmApitAH, paraM yAdRzI lIlA cakravartiprAsAdasya na tAdRzI tessaam| tathA cAha- teSAM prAkRtavarddhakiniSpAditAnAM prAsAdAnAM nirmApaNaM navaraM lIlAvihInaM jAtam, AkAraH punarbhavati sa eva yAdRzazcakravartiprAsAdasya // 4156 // etadeva kiJcid bhAvayatibhuMjai cakkI bhoe, pAsAe sippirayaNaNimmavie / kiM va na kArei tahA, pAsAe pAgayajaNo vi? // 4157 // [jI.bhA.269] | cakrI cakravartI zilpiratnanirmApite varddhakiratnaniSpAdite prAsAde sthitassan bhogAn | * bhungkte| taM ca tathA dRSTvA kiM prAkRtajano'pi prAkRtarAjaloko'pi tathA prAsAdAn na kArayati ? kArayatyeveti bhaavH| paraM na tAdRzasteSAM rUpavizeSaH // 4157 // tataH kim? ityAha gAthA 4154-4559 prAyazcittanirvRhaNam 1583 (A) For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1583 (B) jaha rUvAdivisesA, parihINA hoti pAgayajaNassa / na ya te na hoMti gehA, emeva imaM pi pAsAmo // 4158 // [jI.bhA.272] yathA prAkRtajanasya prAkRtavarddhakilokasya tathArUpasamyakparijJAnAbhAvato rUpAdivizeSAH kartavyatayA parihInA: prAsAdAnAM bhavanti, na ca te na bhavanti gehAH praasaadaaH| evam | idamapi prAyazcittaM pazyAmaH // 4158 // etadeva bhAvayatiemeva ya pArokkhI , tayANurUvaM tu so vi vavaharai / kiM puNa vavahariyavvaM ?, pAyacchittaM imaM dasahA // 4159 // [jI.bhA.273] gAthA 4154-4559 emeva varddhakidRSTAntagatena prakAreNa tadanurUpaM pratyakSAgamavyavahArAnurUpaM parokSI prAyazcitta'parokSajJAnI vyvhrti| kiM punaH vyavaharttavyam ? ucyate- 'idaM vakSyamANaM dazadhA nirvRhaNam dazaprakAraM prAyazcittam // 4159 // 41583 (B) tadevAha For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1584 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir AloyaNa 1 paDikamaNera, mIsa3 vivege4 tahA viussagge 5 / tava6 cheya7 mUla8 aNavaTThayA9ya pAraMcie 10 ceva // 4160 // [ jI.bhA.274] AlocanA prAyazcittam1 / pratikramaNaM mithyAduSkRtapradAnalakSaNam 2 | mizram AlocanApratikramaNAtmakam 3 / vivekaH pariSThApanam 4 / vyutsargaH kAyotsarga: 5 / tapaH caturthAdiSaNmAsaparyantam6 / chedaH pravrajyAparyAyasya dinairmAsairvA parihAniH 7 / mUlaM punarvratAropaNam 8 / anavasthApyaM9 pArAJcitaM 10 ca / amISAM ca dazAnAM prAyazcittAnAM svarUpaM prapaJcataH pIThikAyAmuktaM kalpAdhyayane vA tatastasmAdavadhAryam // 4160 // tadevaM '"sapayaparUvaNe" ti gatam 1 / adhunA " aNusajjaNA ya dasa coddasa, aTTha duppasahe" ityasya vyAkhyAnamAha dasa tA aNusajjaMtI, cohasapuvvI ya paDhamasaMghayaNaM / teNa pareNa vihaM jA titthaM tAva boddhavvaM // 4161 // [ jI.bhA. 276] yAvat prathamaM saMhananaM caturdazapUrvI ca tAvad daza prAyazcittAni anuSajanti sma / etau For Private And Personal **** gAthA | 4160-4168 aSTavidhaM prAyazcittam 1584 (A) Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezaH 1584 (B) www.kobatirth.org ca prathamasaMhanana-caturdazapUrviNau samakaM vyavacchinnau / tayozca vyavacchinnayoranavasthApyaM pArAJcitaM ca vyavacchinnam / tataH pareNa anavasthApya pArAJcitavyavacchedAdarvAg aSTavidhaM prAyazcittaM tAvadanuSajad- anuvarttamAnaM boddhavyaM yAvat tIrtham / tIrthavyavacchedakAle ca duSprasabho nAma sUrirbhaviSyati, tasmin kAlagate tIrthaM cAritraM ca vyavacchetsyati // 4161 // yadapyuktam " deMtA vi na dIsaMti" ityAdi tatrAha Acharya Shri Kailashsagarsuri Gyanmandir dosu ya vocchinne, aTThavihaM deMtayA kareMtA ya / na vikeI dIsaMtI, vayamANe bhAriyA cauro // 4162 // [ jI.bhA. 279] dvayoH anavasthApya pArAJcitayorathavA prathamasaMhanana-caturdazapUrviNorvyavacchinnayoraSTavidhaM prAyazcittaM dadataH kurvato vA kecinna dRzyante iti vadati parasmin prAyazcittaM catvAro bhAritAH gurukA mAsAH // 4162 // do vi vocchinne, aTThavihaM deMtayA kareMtA ya / paccakkhaM dIsaMte jahA tahA me nisAmehi // 4163 // [ jI.bhA. 280] For Private And Personal **** gAthA |4160-4168 aSTavidhaM prAyazcittam 1584 (B) Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1585 (A) ////////////////////////////////// dvayoH antimayoH prAyazcittayoH prathamasaMhanana-caturdazapUrviNorvA vyavacchinnayoraSTavidhaM prAyazcittaM dadataH kurvantazca pratyakSaM dRzyante yathA tathA mama kathayato nizamaya // 4163 // | paMcava niyaMThA khalu, pulAga1 bakusAra kusIla3 niggaMthA4 / taha ya siNAyA5 tesiM, pacchitta jahakkamaM vocchaM // 4164 // [jI.bhA.281] | paJcaiva khalu nirgranthAH bhavanti / tadyathA- pulAko1 bakuzaH2 kuzIlaH3 nirgranthaH4 snAtakazca5 / eteSAM ca svarUpaM vyAkhyAprajJapteravaseyam / eteSAM prAyazcittaM yathAkrama vakSye // 4164 // pratijJAM purayati AloyaNa paDikkamaNe2 mIsa3 vivege4 tave5 viussagge6 / ee cha ppacchittA, pulaganiyaMThassa bodhavvA // 4165 // [tulA.jI.bhA.282] AlocanA1 pratikramaNaM2 mizraM3 vivekaH4 tapaH5 vyutsarga:6, etAni SaT prAyazcittAni pulAkanirgranthasya boddhavyAni // 4165 // gAthA 4160-4168 aSTavidha prAyazcittam 1585 (A) For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1585 (B)| bausa-paDisevagANaM, pAyacchittA havaMti savve vi| therANa bhave kappe, jiNakappe aTTahA hoti|| 4166 // [jI.bhA.283] bakuza-pratisevakayoH bakuzasya pratisevanAkuzIlasya ca sarvANyapi dazApi prAyazcittAni bhvnti| tau ca bakuza-pratisevanAkuzIlau sthavirANAM kalpe bhavataH jinakalpe, upalakSaNametata, yathAlandakalpe c| navaraM jinakalpe yathAlandakalpe ca tayoH prAyazcittamaSTadhA bhavati, anavasthApyapArAJcitayorabhAvAt // 4166 // AloyaNA1 vivegora ya, niyaMThassa duve bhave / vivego ya siNAyassa, emeyA paDivattIto // 4167 // [jI.bhA.284] . AlocanAprAyazcittaM 1 vivekaprAyazcittara mityete dve prAyazcitte nirgranthasya bhvtH| snAtakasya kevala eko vivekaH / evametAH pulAkAdiSu pratipattayaH // 4167 // paMcava saMjayA khalu, nAyasueNa kahiyA jiNavareNaM / / tesiM pAyacchittaM, jahakkama kittayissAmi // 4168 // [jI.bhA.285] M gAthA 4160-4168 aSTavidhaM prAyazcittam 41585 (B) For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir jJAtasutena jinavareNa varddhamAnasvAminA paJcaiva khalu saMyatA: kathitAH / teSAmahaM zrI yathAkramaM prAyazcittaM kIrtayiSyAmi // 4168 // vyavahArasUtram tadeva kIrtayatidazama sAmAisaMjayANaM, pacchittA cheda-mUlarahiya'TTha / uddezakaH therANa jiNANaM puNa, tavamaMtaM chavvihaM hoti // 4169 // [jI.bhA.286] 1586 (A) sAmAyikasaMyatAnAM sthavirANAM sthavirakalpikAnAM cheda-mUlarahitAni zeSANyaSTau | prAyazcittAni bhvnti| jinAnAM jinakalpikAnAM punaH sAmAyikasaMyatAnAM tapaHparyantaM SaDvidhaM prAyazcittaM bhavati // 4169 // / chedovaTThAvaNie, pAyacchittA havaMti savve vi / therANa jiNANaM puNa, mUlaMtaM aTThahA hoi // 4170 // [jI.bhA.287] chedopasthApanIye saMyame vartamAnAnAM sthavirANAM sarvANyapi prAyazcittAni bhavanti / || jinakalpikAnAM punarmUlaparyantamaSTadhA bhavati // gAthA 4169-4176 prAyazcittasaMkhyA 4|1586 (A) For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1586 (B) parihAravisuddhIe, mUlaMtA aTTa hoMti pacchittA / therANa jiNANaM puNa, chavviha cheyAdivajaM ca // 4171 // [jI.bhA.288] parihAravizuddhike saMyame vartamAnAnAM sthavirANAM mUlAntAnyaSTau prAyazcittAni bhvnti| jinAnAM punazchedAdivarjaM SaDvidham // 4171 // AloyaNAvivegora ya, taiyaM tu na vijjii| suhume ya saMparAe, ahakkhAe taheva ya // 4172 // [jI.bhA.289] sUkSmasamparAye yathAkhyAte ca saMyame vartamAnAnAmAlocanA viveka ityevaMrUpe dve prAyazcitte bhavataH, tRtIyaM tu na vidyate // 4172 // tataH prastute kimAyAtam ? iti cet, ata Ahabausa-paDisevayA khalu, ittari-chayA ya saMjayA donni / jA tittha'NusajjaMtI, asthi hu teNaM tu pacchittaM // 4173 // [jI.bhA.290] gAthA 44169-4176 prAyazcittasaMkhyA 1586 (B) For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1587 (A) nirgranthacintAyAM bakuzaH pratisevakaH pratisevanAkuzIla ityetau dvau nirgranthau, saMyatacintAyAm itvarI itvarasAmAyikavAn chedaH chedopasthApyazceti dvau saMyatau yAvat tIrthaM tAvad anuSajataH anuvartete, tena jJAyate-asti sampratyapi prAyazcittam // 4173 // gatamastIti dvAramadhunA "na dIsai dhaNieNa viNe"ti vyAkhyAnArthamAhajar3a asthi na dIsaMtI keti kareMta'ttha dhaNiyadiTuMto / saMtamasaMte vihiNA, moyaMtA do vi muccaMti // 4174 // [tulA-jI.bhA.291] codakaH prAha-yadyasti prAyazcittaM tataH kasmAt kecit kurvanto na dRzyante ? / sUrirAhaupAyena kurvanti tato na dRzyante / tathA cAtra dhanikena dRSTAntaH- dhArake satyasati ca gAthA vibhave tau ca dhArakau dvAvapi sadvibhavA'sadvibhavau vidhinA mocyamAnau RNAnmucyete // 4174 // 44169-4176 prAyazcittaetadeva bhAvayati saMkhyA 1587 (A) 1. ito'gne jItakalpabhASye 292 gAthA ittham- 'jaha dhaNiyo sAvekkho Nikhekkho ceva hoi [daviho / gharaNagasaMtavibhavo asaMtavibhavo ya so duviho|' For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saMtavibhavo u jAheva maggito deti tAhe taM savvaM / jo puNa asaMtavivo, tattha viseso imo hoi // 4175 // [ jI. bhA. 293] dhanikasya dvau dhArakau sambhavataH / tadyathA - asadvibhavaH 1 sadvibhavazca 2 / tatra yaH sadvibhavaH sa yadaiva yAcyate tadaiva tat sarvaM dAtavyaM dadAti / yaH punarasadvibhavastatra ayaM vakSyamA vizeSo bhavati // 4175 / / zrI vyavahAra sUtram dazama uddeza : 1587 (B) tamevAha niravekkho tiNi cayatI, appANa1dhaNAgamaM 2 ca dhAraNagaM3 / sAkkho puNa rakkhar3a, appANa1dhaNaM2 ca dhAraNagaM3 // 4176 // Acharya Shri Kailashsagarsuri Gyanmandir [jI.bhA. 294] dhaniko dvidhA - sApekSaH 1 nirapekSazcara / tatra sApekSo nAma - yo dhArakAdasadvibhavAd dhanamupAyena gRhNAti1 | nirapekSa: dhanasya grahaNe karkazaH grahItA2 [ ityartha ] / tatra nirapekSaH trINi tyajati / tadyathA- AtmAnaM 1 dhanAgamaM2 dhAraNakaM3 ca / sApekSaH punaH trINyapi rakSati - AtmAnaM 1 dhanaM2 dhAraNakaM3 ca // 4176 // 1. kSaH karkazaH grahaNe dhanasya grahItA For Private And Personal *** gAthA 4169-4176 prAyazcittasaMkhyA 1587 (B) Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1588 (A) ////////////////////////////////// katham? ityAhajo u asaMte vibhave, pAe ghettUNa paDai pADeNa / so appANa1 dhaNaM2 pi ya, dhAraNagaM3 ceva nAseti // 4177 // [jI.bhA.295] yo dhaniko nirapekSo'sadvibhave'sadvibhavasya pAdau gRhItvA AtmIyapAdena saha baddhvA pAtena patati sa AtmAnaM 1 dhanaM 2 dhAraNakaM 3 ca naashyti| yataH sa tathA klizyamAno dhanikaM jIvitAd vyaparopya nazyet, yadi vA''tmAnaM vinAzayet, yadvA ubhayamapi, tatastrayasyApi vinAzaH // 4177 // jo puNa sahatI kAlaM so, atthaM labhati rakkhaI taM ca / na kilissai ya sayaM pI, eva uvAto u savvattha // 4178 // [jI.bhA.296] yaH punardhaniko dhAraNakamasadvibhavaM jJAtvA upAyena asmAd dhanamupAdeyam iti vicintya gAthA 4177-4184 sApekSaprAyazcittaguNAH | |1588 (A) For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1588 (B)| kAlaM sahate vakSyamANaprakAreNa kAlaM vilambayati so'rthaM labhate, taM ca dhAraNakaM rakSati, na ca svayamapi klizyati / evamupAyaH puruSeNa sarvatra karttavyaH // 4178 // atha kathaM kAlaM sahate? ityAhajo u dhAreja vaTuMtaM, asaMtavibhavo sayaM / kuNamANo u kammaM tu, nivvise karisAvaNaM // 4179 // aNamappeNa kAleNaM, so tagaM tu vimoyae / diluteso bhaNito, atthovaNato imo tassa // 4180 // [jI.bhA.297-8] yaH dhAraNako rUpakazataM dAtavyaM dhanikAnumatyA pratidivasaM pratimAsaM vA kAkinIvRddhyA varddhamAnaM dhArayati, svayaM cA'sadvibhavo dhanikasya gRhe karma kurvan kArSApaNaM nivezayati dhanikasya pravezayati, so'lpena kAlena tad RNaM mocayati // 4179 // 4180 // eSa dRSTAntaH / ayamarthopanayastasya gAthA 4177-4184 * sApekSaprAya zcittaguNAH |1588 (B) 1. atra 4179 gAthAyAM pUvArdhe anuSTap uttarArdhe AryA chndH|| For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahAra sUtram dazama uddezakaH 1589 (A) saMtavibhavehi tullA dhiti-saMghayaNehi je u sNpnnaa| te AvaNNA savvaM vahati niraNuggahaM dhIrA // 4181 // [jI.bhA.299] ye dhRti-saMhananAbhyAM sampannAH yuktAH sadvibhavaistulyAH / te dhIrAH sarvamApannaprAyazcittaM niranugraham anugraharahitaM vahanti // 4181 / / saMghayaNa-dhitIhINA asaMtavibhavehi hoti tullA u / niravekkho jai tesiM deti tato te viNassaMti // 4182 // [jI.bhA.300] ye punaH dhRti-saMhananAbhyAM hInAste asdvibhvaistulyaaH| teSAM yadi nirapekSassan niravazeSaM prAyazcittaM dadAti tataste vinshynti| tathAhi-te tat prAyazcittaM niravazeSaM voDhumazaknuvantaH tapasA kRzIkRtA jIvitAdapagaccheyuH // 4182 // te teNaM paricattA, liMgavivegaM tu kAu vaccaMti / titthucchedo attA, egANiyateNa catto yaM // 4183 // [jI.bhA.301] 1. ito'ne jItakalpa bhASye 302 gAthA-"te udvettu palANA, pacchA ekANiyo tayo hoti| tAhe kiMtu karetU? evaM appA pricctto||" gAthA 4177-4184 sApekSaprAyazcittaguNAH |1589 (A) For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1589 (B)IN yadi vA te prAyazcittabhagnA liGgavivekaM kRtvA vrajanti tatastena niravazeSaprAyazcittadAtrA | parityaktAH / yathaivameke, evamanye'pi, evamapare'pi, tataH sarvasAdhuvyapagamatastIrthasyocchedaH / tathA tenA''cAryeNa niravazeSaM prAyazcittaM sAdhUnAM dadatA prAyazcittabhaGgabhayAt sAdhUnAmapagamata AtmA ekAkIkRtaH, ekAkitayA ca tyktH| cazabdAd gaccho'pi tyktH| tathAhisAdhUnAmapagame bAla-vRddha-glAnAdInAmupagrahe na ko'pi varttate tataste'pi tena tattvataH parityaktAH / tathA avadhAvitAH santo ye dIrghakAlaM saMsAramAhiNDiSyante so'pi tannimitta iti tasya mahat pApam // 4183 // tadevaM nirapekSasya doSa uktaH / samprati sApekSasya guNamAhasAvekkho pavayaNammI, aNavatthapasaMgavAraNAkusalo / cArittarakkhaNaTThA avvocchittIya u visujjhe // 4184 // [jI.bhA.303] yaH punarAcAryaH pravacane sApekSo'navasthAprasaGgavAraNAkuzalaH sa cAritrarakSaNArthaM gAthA 4177-4184 sApekSaprAyazcittaguNAH 1589 (B) For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1590 (A) //////////////////////////////// tIrthasyA'vyavacchittyA ca vizodhayati, yathA cAritrasya rakSA bhavati tIrthasya cAvyavacchedastathopAyena zodhayati ityarthaH // 4184 // upAyamevAhakallANagamAvanne, ataraMte jahakkameNa kAuM je / dasa kAreMti cautthe, tabbiguNAya''yaMbilatave vA // 4185 // ekkAsaNa purimaDDA, nivvigatI ceva biguNabiguNA u / patteyA'sahu dANaM, kAreMti va sannigAsaM tu // 4186 // [jI.bhA.304-5] | gAthA paJca abhaktArthAH, paJca AyAmAmlAni, paJcaikAsanakAni, paJca pUrvArdhAni, paJca 44185-4190 nirvikRtikAni, etat paJcakalyANakaM tad jyeSThApanA yathAkrameNa ca kartumazaknuvantastAn nirapekSayodaza caturthAn kArayanti tathA'pyazaknuvatastadviguNAcAmlatapaH kArayanti, viMzatimAcAmlAni dRSTAntAH kaaryntiityrthH|| *1590 (A) __evamekAzana-pUrvArddha-nirvikRtIrdviguNadviguNAH kaarynti| kimuktaM bhavati? sApekSa For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . zrI vyavahAra sUtram dazama uddezakaH 1590 (B) viMzatyAcAmlakaraNAzaktau catvAriMzatamekAzanakAni kArayanti, tatrApyazaktau azItiM pUrvArddhAni kArayanti, tatrApyazaktau SaSTyadhikaM zataM nirvikRtikAnAM kaarynti| etat paJcasu kalyANeSvekaikaM kalyANaM pratyekamavyavacchittyA kartum asahasya asamarthasya daanmuktm| athavA'yamanyo vikalpa:-kAreMti va sannigAsaM tu sannikAzaM sannibhaM vA kArayanti / iyamatra bhAvanAyat tat paJcakalyANakamApannaM tanmadhyAdAdyaM dvitIyaM tRtIyaM vA kalyANakamekataraM yathAkrameNa vahati, zeSamAyAmAmlAdibhiH pravezayati // 4185 // 4186 // punaranyathA'nugrahaprakAramAhacau-tiga-dugakallANaM, egaM kallANaM ca kAreMtI / jaM jo u tarati taM tassa, deMti asahussa jhosaMti // 4187 // [jI.bhA.306] yadi vA paJcakalyANakamuktasvarUpaM yathAkrameNAvyavacchittyA kartumazaknuvantaM taM catuSkalyANakaM kArayanti / tadapyazaknuvantaM vikalyANakam, tathApyasamarthatayA dvikalyANakam, tadapyazaknuvanta-mekakalyANakaM kArayati / kiM bahunA ? yad yaH kartuM zaknoti tasya tad dadati, nAdhikam, aabaadhaasmbhvaat| athaikamapi kalyANakaM kartuM na zaknoti tadA tasyA'sahasya gAthA 4185-4190 sApekSanirapekSayodRSTAntAH |1590 (B) For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1591 (A) sarvaM jhoSayitvA ekamabhaktArthaM dIyate, athavA ekamAyAmlam, yadi vA ekamekAzanakam, athavaikaM pUrvArddham, athavA nirvikRtikam / atha na kiJcid dadati tadA'navasthAprasaGgaH // 4187 / / etadeva spaSTayatievaM sadayaM dijjati, jeNaM so saMjame thiro hoti / na ya savvahA na dijati, aNavatthapasaMgadosAo // 4188 // evam amunA prakAreNa sadayaM sAnukampaM dIyate prAyazcittam, yena sa saMyame sthiro bhavati, na ca sarvathA na dIyate, anvsthaaprsnggdossaat| atra dRSTAnto bAlakatilastenakadvayena ego kappaTThito aMgohaliM kAUNa ramaMto tilarAsimmi nimmajjito / bAla tti kAUNa na keNai vArito, tilA sarIrammi lggaa| tato so satilo gharamAgato jaNaNIe tilA diTThA, papphoDiyA gahiyA y| tato tilalobheNa puNo puNo aMgohaleUNa dAragaM pesei| tato kAleNa tile vi teNAvei / tato so pasaMgadoseNa teNo jAto, rAyapurisehiM gahito mArito y| 'mAudoseNa bAlo vi esa teNo jAto' tti mAU thaNaccheyAimavarAhaM paaviyaa| gAthA 4185-4190 sApekSanirapekSayo dRSTAntAH |1591 (A) For Private And Personal Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1591 (B) bitito kappaTThago taheva aMgohaliM kAUNa ramaMto tilarAsimmi nimajjito satilo ghrmaagto| mAUe vArito- mA puNo evaM kujjA, tilA ya papphoDeUNa tilarAsimmi pkkhittaa| so kAlaMtareNa jIviyabhogANa AbhAgI jaato| neva ya jaNaNI thaNacheyAdiyamavarAhaM pattA // 4188 // etadevAhadiTThato teNaeNaM, pasaMgadoseNa jaha vahaM patto / pAveMti aNaMtAI, maraNAiM avAriyapasaMgA // 4189 // anavasthAprasaGgadoSe dRssttaantH| 'stenakena' bAlakena tilApahAriNA / yathA sa | prasaGgadoSato vadhaM prAptastathA sAdhavo'pyanivAritaprasaGgA anantAni maraNAni prApnuvanti // 4189 // nibbhacchaNAe bitiyAe vArito jIviyANa AbhAgI / neva ya thaNacheyAdI, pattA jaNaNI ya avarAhaM // 4190 // 1. tilahAragadidruto pasaMga- iti jItakalpa bhASye 308 // 2. annegaaii-pu.pre.mu.|| gAthA 4185-4190 sApekSanirapekSayodRSTAntAH |1591 (B) For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1592 (A) iya aNivAriyadosA saMsAraM dukkhasAgaramuveMtI / viNiyattapasaMgA khalu, kareMti saMsAravoccheyaM // 4191 // [jI.bhA.309-10] dvitIyayA bAlakastilAn zarIralagnAnAdAya samAgato nirbhartsanayA vAritaH, tataH saH jIvitAnAM jIvitasukhAnAmAbhAgI jAtaH, naiva ca jananI stanacchedAdikamaparAdhaM praaptaa| iti evamamunA dRSTAntadvayagatena prakAreNa anivAritadoSAH saMsAraM duHkhsaagrmupynti| vinivRttaprasaGgAH khalu punaH kurvanti saMsAravyavacchedam // 4190 // 4191 // gAthA evaM dharatI sohI, deMta kareMtA vi eva dIsaMti / 4191-4198 jJAnajaM pi ya daMsaNanANehiM jAti titthaM ti taM suNasu // 4192 // [jI.bhA.311] darzanaevam amunA prakAreNa dharate vidyate zodhiH, tadA dadata: kurvantazca zodhim evam cAritraitIrtham uktaprakAreNa dRzyante / yadapi coktam darzana-jJAnAbhyAM tIrthaM yAtIti tadapyayuktaM yathA ||1592 (A) 1. bhAti-jItakalpa bhaassye|| For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArasUtram dazama uddezakaH 1592 (B) bhavati tathA zRNuta // 4192 // ayuktatAmeva kathayatievaM tu bhaNaMteNaM, seNiyamAdI vi thAviyA samaNA / samaNassa ya juttassa ya, natthI niraesu uvavAto // 4193 // [jI.bhA.312] | yadi nAma jJAna-darzanAbhyAM tIrthaM tarhi pravacanaM tacca zramaNeSvavasthitaM tata evaM bhaNatA tvayA zreNikAdayo'pi zramaNA vyavasthApitAH, teSAmapi jnyaan-drshnbhaavaat| na caitadupapannam, yat zramaNasya zramaNaguNairyuktasya nAsti narakeSUpapAtaH, atha ca zreNikAdInAM so'bhavat / / 4193 // jaM pi ya hu ekkavIsaM, vAsasahassANi hohitI titthaM / taM micchA siddhI vi ya, savvagatIsuM tu hojAhi // 4194 // [jI.bhA.313] yadapi ca sUtre bhaNitam- ekaviMzativarSasahasrANi tIrthamanuvartamAnaM bhaviSyati iti tadapi tvanmatena mithyA prApnoti, SaTsvapi samAsu jJAna-darzana bhAvatazcirakAlamapi 1. u suttammI- jItakalpa bhaassye|| gAthA 4191-4198 jJAnadarzanacAritraitIrtham 1592 (B) . For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI / vyavahAra sUtram dazama uddezakaH 1593 (A) tIrthAnuSaJjanaprasakteH / tathA sarvAsvapi ca gatiSu siddhirapyevamanivAritaprasarA bhavet, samyagdarzanajJAnayuktAnAM cAritrarahitAnAM sarvagatiSvapi jIvAnAM bhAvAt / ye cAnuttaropapAtino devAste niyamatastadbhava-siddhigAmino bhaveyuH, teSAmanuttarajJAna-darzanopetatvAt / na caitadiSTam // 4194 // tasmAdidamAgatampAyacchitte asaMtammi, carittaM pI Na ciTThatI / carittammi asaMtammi, titthe no sacarittayA // 4195 // [jI.bhA.315] asati avidyamAne prAyazcitte cAritraM na tiSThati, prAyazcittamantareNa cAritrasya gAthA shuddherbhaavaat| cAritre vA asati tIrthasya na sacAritratA // 4195 // 4191-4198 jJAnaacarityAe titthassa, nevvANammi na gacchati / darzananivvANammi asaMtammi, savvA dikkhA niratthiyA // 4196 // [jI.bhA.316] || cAritraitIrtham tIrthasyAcAritratAyAM sAdhunirvANaM na gcchti| asati ca nirvANe sarvA dIkSA 1593 (A) nirarthikA // 4196 // .. For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1593 (B)/ na viNA titthaM niyaMThehiM, niyaMThA vA [na] atithigA / chakkAyasaMjamo jAva tAva aNusajjaNA doNhaM // 4197 // [jI.bhA.317] nirgranthairvinA tIrthaM na bhavati, nApi te nirgranthA atIrthikAH tIrtharahitA bhavanti, parasparavyavasthitatayA ekasyAparasya [ca] bhAvAt / nirgranthagrahaNaM saMyatAnAmupalakSaNam, tata etadapi draSTavyam- saMyatairvinA na tIrtham, nApi tIrthamantareNa saMyatAH / nirgranthAH saMyatAzca prathamasaMhananacaturdazapUrvadhara-vyavacchede'pi vidyante, yato yAvat SaTkAyasaMyamastAvad dvayAnAmapi anuSaJjanA anuvarttanA samasti / SaTkAyasaMyamazca pratyakSato'dyApyupalabhyate, tataH santi nirgranthAH, santi saMyatA iti prtipttvym| tatsattvapratipattau ca tIrthaM sacAritramityapi prtyetvym| cAritre ca sati prAyazcittamiti // 4197 // anyaccasavvannUhi parUviya, chakkAya mahavvayA ya samitIto / sacceva ya pannavaNA, saMpatikAle vi sAhUNaM // 4198 / / gAthA 4191-4198 jJAna darzana| cAritraitIrtham |1593 (B) For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1594 (A) taM no vaccati titthaM, saNa-nANehi evaM siddhaM tu / nijavagA vocchinnA, jaM pi ya bhaNiyaM tu na thaa|| 4199 // [jI.bhA.318-9] pUrvaM sAdhUnAM sarvajJaizcAritrasya pratipattaye rakSaNAya ca SaT kAyA mahAvratAni samitayazca prruupitaaH| saiva ca prajJApanA samyagArAdhyatayA sampratikAle'pi sAdhUnAmasti / tata upapannaM sampratyapi caaritrmsti| evaM ca siddhaM na tIrthaM jJAna-darzanAbhyAM vrajati, kintu jnyaan-drshncaaritrairiti| yadapyuktam- niryApakA vyavacchinnA iti tadapi na tathA // 4198 // 4199 // katham? iti ced , ata Aha- - gAthA suNa jaha nijavaga'tthI, dIsaMti jahA ya nijavijaMtA / 44199-4206 | niryApakAdiH iha duvihA nijavagA, attANe1 pare2 ya bodhvvaa|| 4200 // [jI.bhA.320] | 41594 (A) zRNu-yathA niryApakArthino dRzyante, yathA ca tairniryaapkainiryaapymaannaaH| iha For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArasUtram dazama uddezakaH 1594 (B)| dvividhA niryApakAH, tadyathA- AtmanaH1 parasya ca // 4200 / / ubhayAnapyAhapAtovagame iMgiNi, duvihA khalu hoMti AyanijavagA / nijavaNA u pareNa u, bhattaparinnAe bodhavvA // 4201 // [jI.bhA.321] AtmaniryApakAH khalu dvividhA bhavanti / tadyathA pAdapopagame1 iGginImaraNe2 ca / pareNa punarniryApanA bhaktaparijJAyAM boddhavyA // 4201 / / pAovagamaM iMgiNi, doNNi vi ciTuMtu tAva maraNAI / bhattapariNAe vihiM, vocchAmi ahANupuvvIe // 4202 // [jI.bhA.322] gAthA 44199-4206 pAdapasyevopagamo yasya tat pAdapopagamam, iGginImaraNaM ca, dve api tAvad maraNe | niryApakAdiH tiSThatAm, pazcAd vkssymaanntvaat| samprati bhaktaparijJAyA vidhimAnupUrvyA vakSyAmi // 4202 // 41594 (B) pratijJAtameva nirvAhayati For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1595 (A) pavvajjAdI kAuM, neyavvaM tAva jA avocchittI / paMca tuleUNa ya so bhattapariNNaM pariNato u // 4203 // [jI.bhA.323,nI.bhA.3822] pravrajyAmAdiM kRtvA tAvannetavyaM yaavdvyvcchittiH| kimuktaM bhavati ? prathamataH pravrajyA, tadanantaraM grahaNA''sevanarUpAM zikSAm, tataH paraM paJca mahAvratAni, tadanantaramarthagrahaNam , tato'niyato vAsaH, tataH paripUrNAM gacchasya niSpattiM kRtvA, tadanantaraM "taveNa satteNa sutteNa egatteNa baleNa ya" [gA. ] ityevaMrUpAbhiH paJcabhistulanAbhirAtmAnaM tolayitvA sa bhaktaparijJA prati pariNato bhvti|| 4203 // saparakkame1 ya aparakkame2 ya vAghAe ANupuvvIe / sutta'tthajANaeNaM samAhimaraNaM tu kAyavvaM // 4204 // [nI.bhA.324] bhaktaparijJArUpaM nAma maraNaM dvidhA- saparAkramam1 aparAkrama2 ca, tatra saparAkrama dvividham-vyAghAtimaM1 nirvyAghAtaM2 ca / aparAkramamapi dvidhA-vyAghAtimaM1 nirvyAghAtaM2 gAthA 44199-4206 | niryApakAdiH 41595 (A) For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir xi zrI vyavahArasUtram dazama uddezakaH 1595 (B) c| tatra saparAkrame aparAkrame [ca] ekaikasmin vyAghAte karmaNi ghaJ pratyayAnayanAd vyAghAtime cazabdAnniAghAte ca samupasthite sUtrArthajJAyakena samAdhimaraNaM karttavyam // 4204 // etadeva vyAcaSTebhikkha-viyArasamattho, jo aNNagaNaM ca gaMtu vaaei| esa saparakkamo khalu1,tavvivarIto bhave iyro2|| 4205 // [jI.bhA.325] yaH svasya parasya ca nimittaM bhikSAyAM vicAre ca gantuM samarthaH, yadi cAnyagaNaM gatvA vAcayati sa bhaktapratyAkhyAnaM pratipitsuH saparAkramaH1 / tadviparIta: bhikSAdAvasamartho bhavati itara apraakrm:2| tadgataM maraNamapi yathAkramaM saparAkramamaparAkramaM ca // 4205 / / ekkakkayaM ca duvihaM, nivvAghAyaM taheva vAghAyaM / vAghAto vi ya duviho, kAlatiyAro1 va iyaro2 vA // 4206 // __ [jI.bhA.326] 1. jItakalpa bhASye 327 gAthA itthaM-saparakkamaM tu tahiyaM NivvAghAyaM taheva vAghAtaM / vocchAmi smaasennN|| gAthA 4199-4206 | niryApakAdiH 4|1595 (B) For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4 zrI vyavahArasUtram dazama uddezakaH 1596 (A) tat saparAkramamaparAkramaM ca maraNamekaikaM dvividham- nirvyAghAtaM1 vyAghAtaMra ca / tatra vyAghAto nAma-yathA acchabhallena karNAvoSThau ca khAditau, athavA rogeNa vyAghAtaH, tato maraNaM prtipdyte| nirvyAghAtaM ythoktvyaaghaatrhitm| vyAghAto'pi ca dvividhaH kAlAticAra itrshc| kAlamaticarati- atikrAmatIti kAlAticAraH kAlasahaH, yatazcireNa maraNam , yathA pUtigonasena daSTasya taM daSTakAlamatItya viMzatirAtrindivAdiSu maraNam1 / itara:kAlAnaticAraH, yat taddivasameva-martukAmo bhaktaM pratyAcaSTa iti // 4206 // taM puNa aNugaMtavvaM, dArehi imehiM aannupuvviie| gaNanisiraNAdiehiM, tesi vibhAgaM tu vocchAmi // 4207 // [jI.bhA.328] tat punaH nirvyAghAtimaM maraNam ebhiH vakSyamANairgaNanisiraNAdibhiraiH AnupUrvyA krmennaanugntvym| teSAM ca dvArANAM vibhAgaM vakSyAmi // 4207 // tameva vaktukAma AhagaNanisiraNA1 paragaNe2, siti3 saMleha4 agIya5 asaMvigge6 / | egA7''bhogaNa8anne9, aNapuccha10 pariccha11 aaloe12|| 4208 // gAthA 4207-4212 nirvyAghAtimamaraNavidhiH |1596 (A) For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra maths vyavahArasUtram dazama uddeza : 1596 (B) www.kobatirth.org ThANa - vasahIpasatthe 13-14, nijjavagA 15 davvadAyaNA carime16 / hANi17 aparitaMta18 nijjara19, saMthAru20 vvattaNAdINi 21 // 4209 // sAreUNa ya kavayaM 22, nivvAghAeNa ciMdhakaraNaM tu23 / aMto- bahi vAghAte, bhattapariNNAe kAyavvo 24 // 4210 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [ gA.bhA. 329-331] gaNAt - svagaNAd nissaraNA vaktavyA1 / paragaNe gamanam / tathA sititti dravya bhAvarUpA niHzreNirvaktavyA3 tathA saMlekhaH saMlekhanA4 / tathA agItasya agItArthasya pArzve na bhaktaM pratyAkhyAtavyam5 / tathA asaMvigge ti asaMvignasyApi samIpe na prtyaakhyaatvym6| tathA ettieko niryApako na karttavyaH kintu bahava: 7 / tathA svataH parato vA bhaktaM pratyAkhyAtukAmasya viSaye AbhoganaM karttavyam8 / tathA anyo yadi bhaktaM pratyAkhyAtumudyatastarhi yadi niryApakAH pUryante tadA sa pratISyate, zeSakAlaM neti 9 / tathA AcAryeNa gacchasyAnApRcchayA gAthA |4207-4212 * nirvyAghAtimamaraNavidhiH 1596 (B) Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1597 (A) sa bhaktapratyAkhyAnaM na pratipAdayitavyaH10 / tathA tena bhaktaM pratyAkhyAtukAmena gacchasya gacchenApi tasya parIkSA karttavyA 11 // tathA bhaktaparijJAM pratipattukAmena niyamata AlocanA dAtavyA 12 // 4208 // tathA prazaste sthAne prazastAyAM vasatau [ca] bhaktaparijJA pratipattavyA 13-14 / tathA niryApakA guNasampannAH samarpaNIyAH 15 / tathA caramakAle tasya bhaktaM pratyAkhyAtukAmasya dravyadarzana pradhAnasamastAhAradravyopadarzanaM vidheyam 16 / hANitti bhaktaM pratyAkhyAtukAmasya pratidivasamAhArasya hAnirvidheyA 17 tathA aparitAntAH aparizrAntAH sarvakarmaNi praticArakA vartante18 / nijjaratti nirjarA vaktavyA 19 / tathA saMstArako yAdRzo bhavati kRtabhaktapratyAkhyAnasya karttavyastAdRzo vakSyate 20 / tathA tasya kRtabhaktapratyAkhyAnasyodvarttanAdIni yathAsamAdhi karaNIyAni 21 / tathA prathama-dvitIyaparISahAbhyAM jitasya smArayitvA svaM svarUpaM mA'narthatvAdilakSaNaM (gItArthA'gItArthAditrANaM) kavacaM kavacabhUtamazanaM prayoktavyam 22 / tathA jIvato mRtasya ca tasya cihnakaraNaM vidheyam 23 / etad nirvyAghAtena bhaktaparijJAvyAghAtAbhAvena prtipttvym| 'atha' antargrAmAdiSu bahiH udyAnAdiSu bhaktaparijJAyA vyAghAtassaJjAtastato gItArthAnAmupAyo gAthA 4207-4212 nirvyAghAtimamaraNavidhiH |1597 (A) For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1597 (B) bhavati karttavyaH 24 eSa dvAragAthAtrayasamAsArthaH // 4209 // 4210 // sAmpratametadeva vivirISuH prathamato 'gaNanissaraNa'dvAramAha__gaNanissaraNammi vihI, jo kappe vaNNito u sattaviho / so va niravaseso, bhattapariNAe dasamammi // dAraM 1 // 4211 // [jI.bhA.332] | gaNanissaraNe yo vidhi: kalpe kalpAdhyayane saptavidhaH saptaprakAro varNita sa eva vyavahAre dazame uddezake bhaktaparijJAyAM bhaktaparijJAdhikAre niravazeSo vaktavyaH // 4211 // gaNanissaraNadvAraM gatam 1 / idAnIM 'prgnn'dvaarm| paragaNe gatvA bhaktapratyAkhyAnaM karttavyamkiM kAraNa'vakkamaNaM?, therANa ihaM tvokilNtaannN| abbhujayammi maraNe, kAluNiyA jhANavAdhAto // 4212 // [jI.bhA.334] gAthA 4207-4212 nirvyAghAtimamaraNavidhiH x. x. X. 1597 (B) 1. jItakalpa bhASye 333 gAthA itthaM-'Nisirittu gaNaM vIro gaMtUNa ya paragaNaM tu so sohe| kuNati daDhavvavasAo bhattapariNaM pariNayo a'|| For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram www.kobatirth.org kiM kAraNaM svagaNAdapakrAmaNaM kriyate ? sUrirAha- sthavirANAM AcAryANAM saMlekhanAtapobhiH klAntAnAm iha svagaNe abhyudyate bhaktaparijJAlakSaNe maraNe samupasthitAnAM ziSyA AcAryAnurAgeNa rodana - krandanAdIni kuryuH / rodanAdikaM ca teSAmAkarNya azruprapAtaM ca dRSTvA teSAmupari kAruNyamupajAyate / tato [ dhyAna ] vyAghAtaH // 4212 // dazama uddezakaH 1598 (A) Acharya Shri Kailashsagarsuri Gyanmandir anyacca sagaNe ANAhANI, appattiya hoi evamAdIyaM / paragaNe gurukulavAso, appattiyavajjito hoi // 4213 // [ jI.bhA.335] yo gaNadharaH sthApitastasyA''jJAM kecit kurvanti kecinna kurvanti, tathA keSAJcidupakaraNanimittamaprItiH, AdizabdAd gaNabhedo bAlAdInAmucitAdyakaraNadarzanamityAdiparigrahaH, tata evaM svagaNe AjJAhAniraprItirityevamAdikaM dhyAnavyAghAtakAraNamupatiSThate tataH paragaNe gatvA bhaktapratyAkhyAnaM pratipadyate, yata evaM gurukulavAsa Asevito bhavati / kiMviziSTaH ? ityAhaaprItivarjitaH aprItizca samastA'pi parihRtA bhavatIti bhAvaH // 4213 // aprItyAdikaM yathA svagaNe bhavati tathA darzayati For Private And Personal gAthA 4213-4218 nirvyAghAtimamaraNavidhiH 1598 (A) Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1598 (B)| uvagaraNa-gaNanimittaM, tu vuggahaM dissa vA vi gaNabheyaM / bAlAdI therANa va, uciyAkaraNammi vAghAto // 4214 // [jI.bhA.336] upakaraNanimittaM sAdhUnAmAcArya kRtabhaktapratyAkhyAne vyudgrahaH kalaho bhavati / athavA taM gaNadharaM [kecid manyante] kecinna manyate tataH svasvapakSaparigrahato gnnbhedH| tata evamupakaraNa-nimittaM vyudgrahaNaM gaNanimittaM gaNacchedaM [ca] dRSTvA upalabhya, tathA bAlAdInAM bAla-vRddhA-'saha-glAnAdInAM sthavirANAM vA ucitAkaraNe ucitakaraNAdarzane aprItirupajAyate, tayA cAprItyA dhyAnavyAghAtaH // 4214 // gAthA ayaM ca paragaNe pratipanne guNaH 44213-4218 |nirvyAghAtimasiNeho pelavo hoi, niggate ubhayassa vi| maraNavidhiH Ahacca vAvi vAghAte, no sehAdiviubbhamo // 4215 // dAraM 2 // |1598 (B) [jI.bhA.337] For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1599 (A) svagaNAnnirgate ubhayasyApi gaNasyA''cAryasya ca snehaH parasparaM pelavaH prtnurbhvti| anyacca Ahacca kadAcit prathamapariSaheNa tyAjitasya bhaktaparijJAyAH vyAghAta: vilopaH syAt / tasmin vyAghAte na svagaNazaikSakAdInAM vyujhamaH vipariNAmo jAyate vyAghAtaparijJAnAbhAvAt, anyathA vipariNAmo'pi syAt / tathAhi- svagaNe sthitaM bhagnapratijJaM jAnanti, jJAtvA ca 'sarvA api pratijJA eteSAmIdRzya eva' iti vipariNAmaM gatvA saMyama lopayanti 2 // 4215 // samprati sitidvAramAhadavvasitI bhAvasitI, aNuogadharANa jesimuvlddhaa| na hu uDDagamaNa kajje, heTThillaparya psNsNti|| 4216 // saMjamaThANANaM kaMDagANa lesANa tthitivisesaannN| uvarillapayakkamaNaM, bhAvasitI kevalaM jAva dAraM 3 // 4217 // [jI.bhA.338-340] gAthA 4213-4218 nirvyAghAtimamaraNavidhiH 1599 (A) For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1599 (B) //// www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sitirnAma Urdhvamadho vA gacchataH sukhottArAvatArahetuH kASThAdimayaH panthAH / sA dvidhAdravye bhAve ca / tatra dravye sitiH - niH zreNiH, sA dvidhA urdhvagamane adhogamane ca / tatra yayA'dhastAd bhUmigRhAdiSvavatIryate sA adhogamane 1 yayA tUparimAle Aruhyate sA urdhvagamane 2 bhAvasItirapi dvidhA - prazastA aprazastA ca / tatra yairhetubhiH saMyamasthAnAnAM saMyamakaNDakAnAM lezyA pariNAma- vizeSANAM sthitivizeSANAM adhastAt saMyamasthAneSvabhigacchati sA aprazastA bhAvasitiH 1 / yaiH punarhetubhisteSAmeva saMyamAdisthAnAnAmuparitaneSUparitaneSu vizeSeSvadhyArohati sA prazastA 2 / uccoparitanapadakramaNaM bhAvasItyA tAvad draSTavyaM yAvat kevalajJAnam / tatra yeSAmanuyoga dharANAmAcAryANAmevaM dravye bhAve ca sitirupalabdhA bhavati te na hu naiva urdhvagamane kArye karttavye adhastanapadaM prazaMsanti, nAzubhapadagamanAya azubhAdhyavasAyapravRttimAtanvate, kintu zubheSvadhyavasAyeSvArohanti // 4216 // 4217 // gataM sitidvAram 3 / 'saMlekhanAdvAra 'mAha ukkosA ya jahannA, duvihA saMlehaNA samAseNa / chammAsA u jahannA, ukkosA bArasasamA u // 4218 // [tulA. jI. bhA. 341] For Private And Personal gAthA | 4213 - 4218 * nirvyAghAtimamaraNavidhiH 1599 (B) Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1600 (A) www.kobatirth.org saMlekhanA samAsena dvividhA prajJaptA / tadyathA-- utkRSTA jaghanyA ca / cazabdAd madhyamA c| tatra jaghanyA SaNmAsA / utkRSTA dvAdazasamA dvAdazavarSA // 4218 // Acharya Shri Kailashsagarsuri Gyanmandir ciTThau tAva jahannA, ukkosaM tAva tattha vocchAmi / jaM saMlihiUNa muNI, sAheMtI attaNo ahaM // 4219 // [ jI.bhA.342] 'tatra' tayorjaghanyotkRSTayormadhye jaghanyA tAvat tiSThatu pazcAd vakSyamANatvAt / utkRSTAM tAvad vakSyAmi / yadityavyayaM yayA munaya AtmAnaM saMlikhyA''tmano'rthaM sAdhayanti // 4219 // tAmevAha cattAri vicittA, vigatInijjUhiyAiM cattAri / egaMtaramAyAme, NAtivigiTTe vigiTThe ya // 4220 // catvAri varSANi vicitrANi vicitratapAMsi karoti / kimuktaM bhavati ? - catvAri varSANi yAvat kadAciccaturtham, kadAcit SaSTham, kadAcidaSTamam evaM dazama - dvAdazAdInyapi For Private And Personal ////// gAthA 14219-4226 saMlekhanA - svarUpam | 1600 (A) Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir karoti, kRtvA ca pAraNakaM sarvakAmaguNitenA''hAreNa paaryti| tataH paramanyAni catvAri zrI | varSANayuktaprakAreNa vicitratapAMsi karoti, paraM vikRtiniyUMhitAni / kimuktaM bhavati? vicitraM vyavahAra tapaH kRtvA pAraNake nirvikRtikam, bhuktau utkRSTarasavarjaM ca / tataH parato'nye dve varSe sUtram ekAntaramAyAmena karoti ekAntaraM caturthaM kRtvA AyAmena pArayati / evametAni daza varSANi dazama uddezakaH gtaani| ekAdazasya varSasyA''dimAn SaNmAsAn nAtivikRSTaM tapaH kRtvA AyAmena parimitaM 1600 (B) bhuGkte / nAtivikRSTaM nAma tapazcaturthaM SaSThaM vaa'vgntvym| tataH paramanyAn SaNmAsAn vikRSTaM tapaH kRtvA 'mA zIghrameva maraNaM yAyAsam' iti kRtvA pAraNake paripUrNadhrANyA''yAmaM kroti| vikRSTaM nAma assttm-dshmaa-dikm||4220 // sAmpratametadeva vyAcikhyAsurAhasaMvaccharANi cauro, hoti vicittaM cutthmaadiiyN| kAUNa savvaguNiyaM, pAreI uggamavisuddhaM // 4221 // [jI.bhA.344] AdimAni catvAri saMvatsarANi vicitraM tapazcaturthAdikaM bhavati, tacca kRtvA pArayati || bhuGkte sarvaguNitaM sarvakAmaguNitamAhAramudgamavizuddham // 4221 // ////////////////////////// gAthA 44219-4226 saMlekhanAsvarUpam 41600 (B) For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1601 (A)| puNaravi cauraNe U, vicitta kAUNa vigativajaM tu| pArei so mahappA, niddhaM paNiyaM ca vjei|| 4222 // [jI.bhA.345] punarapyanyAni catvAri varSANi vicitraM tapaH kRtvA sa mahAtmA vikRtivarjaM pArayati / tatrApi snigdhaM praNItaM cotkRSTarasaM varjayati // 4222 / / annAto donni samA, cauttha kAUNa pAre AyAmaM / kaMjIeNaM tu tato, annekkasamaM imaM kunni|| 4223 // [jI.bhA.346] anye dve same varSe caturthaM kRtvA AyAma paaryti| evaM daza varSANi gtaani| tataH paramanyAmekAM samAM varSam imAM vakSyamANAM kAJjikena AyAmapAraNakena karoti // 4223 / / katham? ityAhatatthekkaM chammAsaM, cauttha chaTuM tu kAu paareti| AyaMbileNa niyamA, biie chammAsie vigiTuM // 4224 // gAthA 44219-4226 saMlekhanAsvarUpam 1601 (A) For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI - vyavahArasUtram dazama uddezakaH 1601 (B) aTThama dasama duvAlasa, kAUNA''yaMbileNa paare| annekhAyaNaM tU, koDIsahiyaM tu kAUNaM // 4225 // [jI.bhA.347-8] tatra ekAdaze varSe ekam AdyaM SaNmAsaM yAvat caturthaM SaSThaM vA kRtvA niyamAdAyAmena paaryti| dvitIye SaNmAse vikRSTamaSTamaM dazamaM dvAdazaM vA kRtvA AyAmAmlena paaryti| evamekAdaza varSANi gtaani| anyam ekaM dvAdazaM hAyanaM koTIsahitaM kRtvA // 4224 // 4225 // kim ? ityAhaAyaMbila usuNodeNa, parihAvaMto u aannupuvviie| jaha dIve tellavattIkhato samaM taha sarIrA''uM // 4226 // [jI.bhA.350] ||4219-4226 saMlekhanAAyAme ca uSNodakena pArayati / ayamatra sampradAyaH-dvAdaze varSe koTIsahitaM pratyAkhyAnaM svarUpam 1. ito'gre jItakalpa bhASye 349 gAthA ittham- 'AyAma cautthAdI kAUNa apArie puNo annnnN| jaM 41601 (B) kuNayA''yAmAdI taM bhaNNati koDisahitaM tu||' 2. usinnoenn-jii.bhaa||3. ito'gre jItakalpa bhASye 359 gAthA ittham- 'bArasammiya varise je mAsA uvarimA u cttaari| pAraNae tesiM tU ekkatarataM imaM dhaare'|| gAthA For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1602 (A)I caturthAdiviSayaM kRtvA prathamaM pAraNakamAyAmenoSNodakena karoti, dvitIyaM pAraNakaM nirvikRtikena, tRtIyaM punarAyAmena yathoktarUpeNa,caturthaM nirvikRtikena, evamekAntaritaM pAraNakeSvAyAmaM karoti / koTIsahitaM-nAma prathamadivase abhaktArthaH kRtaH, dvitIye'pi divase punarabhaktArthaM kRtvA pArayati, etaccaturthakoTIsahitaM prtyaakhyaanm| evaM SaSThA'STamAdikoTIsahitAnyapi bhAvanIyAni / athavA'yamanyo dvitIyaH prakAra:- ekasmin dine caturthaM kRtvA dvitIye divase pArayati, tRtIyadivase punazcaturthaM karoti, caturthe divase pArayati, etccturthkottiishitm| SaSThakoTIsahitamevam- SaSThaM kRtvA pArayati, punaH SaSThaM karoti tataH paaryti| evamaSTamAdikoTIsahitAnyapi bhaavniiyaani| [pari]hAveto ANupuvvIe iti, tasmin dvAdaze varSe pAraNakeSu yathAkramamekaikaM kavalaM hApayan pArayati yAvadekaM kvlm| tataH zeSeSu pAraNakeSu kramaza ekena sikthenonamekaM | kavalamAhArayati, dvAbhyAM sikthAbhyAm, tribhiH sikthaiH, evaM yAvadante eksikthmaahaaryti| kasmAdevaM karoti? iti ced ata Aha- yathA dIpe samamekakAlaM taila-varttikSayo bhavati tathA zarIrA''yuSoH samakaM kSayaH syAditi hetoH // 4226 // gAthA 4227-4232 saMlekhanA |1602 (A) For Private And Personal Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1602 (B) IX ////////////////////////////////// pacchillahAyaNe tU, cauro dhArettu tellagaMDUsaM / nisireja khelamalle, kiM kAraNa? galladharaNaM tu|| 4227 // [tulA-jI.bhA.352] lukkhattA muhajaMtaM, mA hu khubhejatti teNa dhaareti| mA hu namokkArassA, apaccalo so hvijaahi|| 4228 // [jI.bhA.353] tasmin pazcime dvAdaze hAyane ye antimAzcatvAro mAsAsteSvekaikasmin pAraNake ekAntaritaM tailagaNDuSaM cirakAlaM dhArayati, dhArayitvA khelamallake sakSAre nisRjati tyajati, tato vadanaM prkssaalyti| kiM kAraNaM galle gaNDUSasya dhAraNaM kriyate? ucyate- mA mukhayantraM rUkSatvAd vAtena kSubhyeta ekatra sampiNDIbhUyAt / tathA ca sati mA sa namaskArasya bhaNane apratyala: asamartho bhavediti hetorgalle tailadhAraNaM karoti // 4227 / / 4228 / / ukkosagA u esA, saMlehA majjhimA jahaNNA ya / saMvacchara chammAsA, emeva ya maas-pkkhehiN|| 4229 // [jI.bhA.354] eSA anantaroditA saMlekhA saMlekhanA utkRSTA bhnnitaa| madhyamA saMlekhanA saMvatsarapramANA gAthA 44227-4232 saMlekhanA |1602 (B) For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1603 (A) evaM prAguktena prakAreNa dvAdazabhirmAsaiH pribhaavniiyaa| jaghanyA SaNmAsA dvAdazabhiH pakSaiH, varSasthAne mAsAn pakSAMzca sthApayitvA tapovidhiH prAgiva niravazeSa ubhayatrApi bhAvanIya iti bhAvaH // 4229 // etto egatareNaM, saMleheNaM khavettu appaannN| kujjA bhattapariNaM, iMgiNi pAtovagamaNaM vA // 4230 // dAraM 4 // [jI.bhA.355] eteSAmutkRSTa-madhyama-jaghanyAnAM saMlekhanAnAmekatareNa saMlekhenA''tmAnaM kSapayitvA kuryAt bhaktaparijJAmiGginImaraNaM pAdapopagamanaM vA // // gataM saMlekhanAdvAram // 4230 // | adhunA 'agItadvAra'mAhaaggIyasagAsammI, bhattapariNNaM tu jo karejAhi / caugurugA tassa bhave, kiM kAraNa? jeNime dosaa|| 4231 // [jI.bhA.356] agItArthasya samIpe bhaktaM na pratyAkhyAtavyam / yastu 'agItasya' agItArthasya 'sakAze' gAthA |4227-4232 saMlekhanA |1603 (A) For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1603 (B) samIpe bhaktaparijJAM bhaktapratyAkhyAnaM karoti tasya prAyazcittaM catvAro gurukaaH| kiM kAraNam? ucyate- yena kAraNena 'ime' vakSyamANA doSAstena kAraNena // 4231 // tatra tAneva doSAnAhanAsetI aggIto, cauraMgaM savvaloyasAraMgaM / naTThammi ya cauraMge, na hu sulahaM hoti cauraMgaM // 4232 // [jI.bhA.357, ni.bhA.3826] agItaH agItArtho niryApakastasya kRtabhaktapratyAkhyAnasya caturaGgaM caturNAmaGgAnAM samAhAra zcaturaGgaM vkssymaannm| kathambhUtam ? ityAha-sarvalokasArAGga aGgaM varaM pradhAnamityanarthAntaram , sarveSAmapi-trayANAmapi lokAnAM yAni aGgAni teSAM sAramativiziSTamaGgaM pradhAnaM sarvalokasArAGgam [ nAzayati ] | naSTe ca caturaGge na punaH sulabhaM suprApaM bhavati caturaGgam, kintu cullakAdidRSTAntairatizayena duSprApam, tato'gItArthasamIpe bhaktaM na pratyAkhyeyam // 4232 // gAthA 4227-4232 saMlekhanA |1603 (B) For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1604 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kiM puNa taM cauraMgaM, jaM naTTaM dullabhaM puNo hoti ? | mANussaM1 dhammasutIra, sadvA3 tava - saMjame viriyaM 4 // 4233 // [ jI.bhA.358] kiM punastaccaturaGgaM yannaSTaM sat punardurlabhaM bhavati ? sUrirAha- mAnuSyaM mAnuSatvaM dharmazrutiH dharmazravaNaM zraddhA tapasi saMyame ca vIryamiti // 4233 // kiha nAseti agIto ?, paDhama- bitiehi addito so u / ohAse kAliyAe, to niddhammo tti chaDDejjA // 4234 // [ jI.bhA.359] kathaM kena prakAreNa so'gItArthastasya caturaGgaM nAzayati ? sUrirAha prathama dvitIyAbhyAM kSutpipAsAlakSaNAbhyAM pariSahAbhyAm, arditaH pIDitaH sa bhaktapratyAkhyAtA kadAcit kAlikAyAM rAtrau bhaktaM pAnaM ca avabhASeta yAceta, tataH so'gItArtho na kalpate iti kRtvA na dadyAt, cintayati ca bhaktaM pratyAkhyAya punaryAcate bhaktam, tatrApi rAtrau tata eSa nirddharmA asaMyatIbhUta iti kRtvA taM tyajet tyaktvA gacchet // 4234 // For Private And Personal gAthA | 4233-4240 agItArthapArzve anazananiSedhaH 1604 (A) Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sUtram 1 / aMto vA bAhiM vA, diyA va rAto va so vivitto u / zrI aTTaduhaTTavasaTTo, paDigamaNAdINi kujaahi|| 4235 // [jI.bhA.360] vyavahAra anta: upAzrayasya yadi vA bahiH upAzrayAd divA vA rAtrau vA tenAgItArthena viviktaH dazama parityaktaH san ArttaduHkhArttavazAtaH sa pratigamanAdIni pratigamanaM nAma-pratibhaJjanaM uddezakaH || vratamokSaNa-mityarthaH, AdizabdAd mRtvA kugativinipAtAn vA kuryAt // 4235 // 1604 (B)| tatra kugativinipAtAnevAha mariuNa'TTajjhANo, gacche tiriesu vaNayaresuM vaa| saMbhariUNa ya ruTTho, paDiNIyattaM karejAhi // 4236 // [jI.bhA.361] sa ArtadhyAno mRtvA tiryakSu vA tiryagyoniSu gacchet, yadi vA vanacareSu vANamantareSu || 4233-4240 madhye samutpadya tatra ca jAtiM smRtvA 'tyakto'haM tasyAmavasthAyAmiti' ruSTassan bahuvidhaM agItArthapArzve pratyanIkatvaM kuryAt // 4236 // anazananiSedhaH ahavA vi savvarIe, moyaM dijAhi jaaymaannss| |1604 (B) so daMDiyAdi hojjA, ruTTho sAhe nivAdINaM // 4237 // XX. gAthA For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1605 (A) www.kobatirth.org kujA kulAdipatthAraM, so vA ruTTho u gacche micchattaM / tappaccayaM ca dIhaM, bhamejja saMsArakaMtAraM // 4238 // [ jI. bhA. 362-3] Acharya Shri Kailashsagarsuri Gyanmandir athavA zarvaryAM pAnIyaM yAcamAnasya rAtrau pAnIyaM nAsti iti mokaM prazravaNaM so'gItArtho dadyAt sa ca daNDikAdiH daNDikAdInAM sambandhI niSkrAntaH syAt, tataH sa dhAtuvaiSamyeNa ruSTaH san avadhAvet,avadhAvya ca nRpAdInAM kathayet tata pravacanasya mahAnuDDAha:, yadi vA sa rAjAdistatpakSapatitaH tataH so'pi vA svayaM ruSTaH kulAdiprastAraM kulasya gaNasya vA vinAzaM kuryaat| yadyapi ca evamAdayo doSA na bhavanti tathA[pa] prathama-dvitIyaparISahAbhyAM paritapyamAno'samAdhinA mRto duSkaramapi kRtvA'ntakriyAM kalpavimAnopapattiM vA na prApnuyAt, kintu vAnamantarAdiSUpapadyate / yadi vA kaSAyapIDito dRSTiviSaH sarpo jAyeta / gacche micchattaM iti ihabhave parabhave vA mithyAtvaM gacchet tatpratyayaM ca dIrghaM saMsArakAntAraM bhramet // 4237 / / 4238 // " For Private And Personal *** gAthA 4233-4240 agItArthapArzve anazananiSedhaH 1605 (A) Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1605 (B) www.kobatirth.org so u viviMciya diTTho, saMviggehiM tu annasAhUhiM / AsAsiyamaNusiTTho, maraNajaDha puNo vi paDivaNNaM // 4239 // Acharya Shri Kailashsagarsuri Gyanmandir [jI. bhA. 364] saH pratyAkhyAtabhakto bhaktaM yAcamAno'gItArthaiH sAdhubhiH viviktaH parityakto'nyaiH saMvignaiH gItArthaiH sAdhubhirdRSTastatastairAzvAsitaH, AzvAsya ca anuziSTaH atizayena dUramutsAhitaH, tato yad abhyudyatamaraNaM tyaktaM tat punarapi tena pratipannam, tataH sugatibhAgI jAtaH // 4239 // ee an ya tahiM, bahave dosA ya paccavAyA ya / eehiM kAraNehiM, agIyattha na kappati parinnA // 4240 // [ jI.bhA. 365 ] yasmAd ete anantaroditAH anye vA anuktA bahavo doSAH pratyavAyAzcAgItArthasya samIpe bhaktaparijJApratipattau / tasmAdetaiH kAraNairagItArthasya samIpe parijJA bhaktaparijJA na kalpate / saMvignagItArthAnAM ca samIpe bahavo guNAstasmAt tanmArgaNA karttavyA // 4240 // sA ca dvidhA - kSetrataH kAlatazca / tatra kSetrata Aha For Private And Personal gAthA 4233-4240 agItArthapArzve anazananiSedhaH | 1605 (B) Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1606 (A) www.kobatirth.org paMca va cha va satta sae, ahavA etto vi sAtiregatare / gIyatthapAyamUlaM, parimaggijjA aparitaMto // 4241 // [jI.bhA.366] Acharya Shri Kailashsagarsuri Gyanmandir paJca SaT sapta vA yojanazatAni, athavA ito'pi sAtirekatarANi yojanazatAni gatvA saMvignapAdamUlam aparitAntaH anirvRto mRgayeta // 4241 // uktA kSetrato mArgaNA / kAlata Aha ekaM va do va tinni va ukkosaM bAraseva vAsANi / gIyatthapAyamUlaM, parimaggijjA aparitaMto / / 4242 // [ jI. bhA. 367, nI.bhA. 3831] ekaM dve trINi vA utkarSato dvAdaza varSANi yAvad aparitAntaH anirviNNo gItArthapAdamUlaM parimRgayeta // 4242 // 1. agre 4249 gAthAyAM saMviggapAya iti pAThaH // For Private And Personal gAthA | 4241-4248 asaMvignapArzve | anazane doSAH 1606 (A) Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezaka: 1606 (B) gIyatthadullabhaM khalu, kAlaM tu paDucca maggaNA esA / te khalu gavesamANA, khette kAle ya parimANaM // 4243 // [jI.bhA.368, nI.bhA.3832] gItArtho durlabho yasmin kAle taM gItArthadurlabhaM kAlaM pratItya Azritya eSA anantaroditA kSetrataH kAlatazca maargnnaa'bhihitaa| te khalu gItArthaM gaveSayantaH kSetraviSaye kAlaviSaye ca parimANamutkRSTametAvat kurvanti // 4243 // tamhA gIyattheNaM, pvynnghiytthsvvsaarennN| nijavageNa samAhI, kAyavvA uttamaTThammi // 4244 // dAraM 5 // [jI.bhA.369,ni.bhA.3833] yasmAt kSetrataH kAlatazca gItArthamArgaNAyAmetAvAnAdaraH kRtastasmAt tena gItArthena pravacana-gRhItArthasarvasAreNa pravacanasya gRhIto'rthasya sarvasAro yena sa tathA tena niryApakena uttamArthe vyavasthitasya samAdhiH karttavyA // 4244 / / gAthA 44241-4248 asaMvignapArzve anazane doSAH 1606 (B) For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1607 (A)|M gatamagItArthadvAram 5 / 'asaMvinadvAra'mAhaasaMviggasamIve vI, paDivajaMtassa hoti gurugA u| kiM kAraNaM tu ? tahiyaM, jamhA dosA havaMti ime // 4245 // [jI.bhA.370] asaMvignasamIpe'pi bhaktaparijJAM pratipadyamAnasya bhavanti catvAro gurukAH praayshcittm| |* kiM kAraNam ? tatra yasmAd ime vakSyamANA doSA bhavanti // 4245 // tAnevAhanAseti asaMviggo, cauraMgaM savvaloyasAraMgaM / gAthA naTummi ya cauraMge, na hu sulabhaM hoti curNg|| 4246 // 4241-4248 asaMvignapArzve [jI.bhA.371,ni.bhA.3834] anazane doSAH nAzayatyasaMvignaH caturaGgaM mAnuSatvAdirUpaM sarvalokasArAGgaM srvlokprdhaantrm| naSTe |1607 (A) ca caturaGge na hu naiva sulabhaM suprApaM bhavati caturaGgam // 4246 // For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI / vyavahAra sUtram dazama uddezakaH 1607 (B) kathaM nAzayati? ityata AhaAhAkammiya pANaga, puSphA sIyA ya bahujaNe NAyaM / sejjA saMthAro vi ya, uvahI vi ya hoti avisuddho // 4247 // [jI.bhA.372,ni.bhA.3835] asaMvigno bahujanasya yathA tathA vA jJAtaM karoti, yathA eSa kRtbhktprtyaakhyaanH| tataH sa AdhAkarmikaM pAnakamAnayati, puSpANi vA Dhokayati, [sIyA zibikAM vA''nayati] secanaM ca candanAdinA karoti, tathA zayyA saMstAraka upadhizca tenA''nIto'vizuddho bhavati // 4247 // ete anne ya tahiM, bahave dosA ya paccavAyA ya / eeNa kAraNeNaM, asaMvigge na kappati pariNNA // 4248 // _ [jI.bhA.373,ni.bhA.3836] ete anantaroditA anye ca anuktA bahavo doSAH pratyavAyAzca, tatra pratyavAyAH gAthA 44241-4248 | asaMvignapArcha anazane doSAH 4|1607 (B) For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI X vyavahArasUtram dazama uddezakaH 1608 (A)|* prAgivAsamAdhi-maraNato vAnamantareSUtpAdato nRpAdikathanato vA veditavyAH / etena kAraNena | asaMvigne asaMvignasya samIpe parijJA bhaktaparijJA na kalpate, kintu saMvignasyAntike / / 4248 // tataH kSetrataH kAlatazca tanmArgaNAmAhapaMca va cha va satta sae, ahavA etto vi sAtiregatare / saMviggapAyamUlaM, parimaggijjA aparitaMto // 4249 // [jI.bhA.374,ni.bhA.3837] iyaM kSetrataH / / 4249 // kAlata AhaekkaM va do va tinni va, ukkosaM bAraseva vaasaanni| 44249-4255 saMviggapAyamUlaM, parimaggijA aparitaMto // 4250 // ekaniryApake doSAH saMviggadullabhaM khalu kAlaM tu paDucca maggaNA esA / te khalu gavesamANA khette kAle ya primaannN|| 4251 // |1608 (A) [jI.bhA.375-6,ni.bhA.3838-9] | gAthA For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1608 (B) www.kobatirth.org yasmAdevaM kSetrataH kAlatazca tanmArgaNAyAmAdaraH kRtaH - tamhA saMviggeNaM, pavayaNagahiyatthasavvasAreNaM / nijjavageNa samAhI, kAyavvA uttamaTThammi // 4252 // dAraM 6 // Acharya Shri Kailashsagarsuri Gyanmandir [jI.bhA.377,ni.bhA.3840] gAthAcatuSTayamapi prAgvat // 4249 - 4252 // gatamasaMvignadvAram 6 / idAnI' mekadvAram'eko niryApako na karttavyaH, kintu bahavaH, anyathA virAdhanAdoSaprasaGgaH / tamevopadarzayati ekkammi u nijjavage, virAhaNA hoi kajjahANI ya / so sehA vi ya cattA, pAvayaNaM ceva uDDAhoM // 4253 // [jI.bhA.378] For Private And Personal 1. nizIthabhASye 3841 gAthA itthaM- 'ete u kajjahANI so vA sehA ya pavayaNaM cattaM / taccaNie nimitte catto catto ya uDDAho / ' //// gAthA 4249-4255 ekaniryApake doSAH 1608 (B) Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1609 (A) ekasmin niryApake saMyamavirAdhanA AtmavirAdhanA ca bhavati / tathAhi- kRtabhaktapratyAkhyAnanimittaM pAnakagrahaNAyATan yadA kvApi na labhate tadA 'mA bhUt pazcAd glAnasyAsamAdhiH' ityAdhAkarmikamapi pAnakaM gRhNIyAditi sNymviraadhnaa| nirantaramekasya klizyamAnasyA''tmavirAdhanA, tathA kAryahAnizca bhavati / tathAhi- maraNasamaye samAdhyutpAdanAya so'pekSyate, sa ca kadAcit tatsamaye pAnakAdinimittamanyatra gato bhavet , tathA ca sa bhaktapratyAkhyAtA tyaktaH, zaikSA api ca tyaktAH, pravacanaM tyaktam, uDDAhazcopajAyate // 4253 // etadvibhAvanArthamAhatassa'TThagatohArsaNa, sehAdi adANe so ya prictto| dAuM va adAuM vA, bhavaMti sehA va niddhammA // 4254 // [jI.bhA.379,ni.bhA.3842] gAthA 4249-4255 | ekaniryApake doSAH tasya pratyAkhyAtabhaktasyA'rthAya pAnakAdInAM mArgaNAya gato niryApakaH,tasya samIpe |1609 (A) 1. bhaasnn-laa.jii.bhaa.|| For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1609 (B) zaikSako'pariNato vA muktaH, tasya samIpe tena ohAsaNa iti bhaktaM yAcitam , te ca zaikSakAdayo 'na kalpate etasya bhaktam, kRtapratyAkhyAnatvAd' iti na ddti| adAne ca so'samAdhinA maraNaM prApnuyAditi sa prityktH| te ca zaikSA dattvA adattvA vA nirddharmANo bhavanti / tathAhi teSAmevaM cittamupajAyate, yathA-sthApanAmAtraM pratyAkhyAnam, yathA caitadevam, evaM hiMsAdipratyAkhyAnAnyapi, tataH kalpante hiMsAdayo'pi iti nirddharmANo jAyante // 4254 // kUyai adijamANe, mAreMti bala tti pavayaNaM cattaM / sehA ya jaM paDigayA, jaNe avaNNaM pyaasNti|| 4255 / / dAraM 7 // _[jI.bhA.380,ni.bhA.3843] taiH zaikSakairadIyamAne bhakte sa mahatA zabdena kUjati, yathA mAmete blaanmaarynti| 'iti' evamuktena prakAreNa pravacanaM tyaktam, tathA zaikSA ye pratigatAH pratibhagnAH santo jane avarNaM prakAzayanti eSa uDDAhaH // 4255 // gatamekadvAram 7 / 'AbhoganadvAra'mAha gAthA 4249-4255 ekaniryApake doSAH |1609 (B) For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1610 (A) www.kobatirth.org parato sayaM va naccA, pAragamicchaMti apArage gurugA / asatI khema - subhikkhe, nivvAghAteNa paDivattI // 4256 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [ jI. bhA. 373, ni. bhA. 3844] bhaktaM pratyAkhyAtukAmaH ko'pi samAgataH, tata AcAryeNA''bhogaH karttavyaH - yAvadetasya bhaktapratyAkhyAnaM samAptimupayAti tAvadazivAdyupadravo nagarAdInAM cotthAnaM bhaviSyati ? kiMvA na ? iti / tacca kathaM jJAtavyam ? ucyate - svayaM AcAryasyAtizayo'sti tena jJAtavyam, yadi vA nimittamAbhoganIyam, athavA svayaM devatA kathayati, yathA- "kaMcaNa' [gA. 452] ityAdi / atha svato'tizayo nimittaM vA nAsti tarhi yeSAM te staste praSTavyAH / evaM svataH parato vA azivAdInAM nagarotthAnAdInAM vA bhAvamavabudhya punaridaM jJAtavyam - kimeSa pratyAkhyAnasya pArago bhaviSyati ? kiMvA na ? iti / tatra yadi pAraga iti jJAyate tatastaM pAragamicchanti / athApAragaH, necchanti / tathA apArage iSyamANe prAyazcittaM catvAro gurukAH / atha svasya parasya vA'tizayAdirna vidyate tataH asati avidyamAne Abhoge yadi kSemaM subhikSaM tadA nirvyAghAtena pratipattiH kArayitavyA varSArAtre pratipattiH kAryata ityarthaH // 4256 // gAthA 4256-4260 AbhogadvAram 1610 (A) Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1610 (B) www.kobatirth.org etadevAha sayaM caiva ciraM vAso, vAsAvAse tavassiNaM / teNa tassa viseseNa, vAsAsu paDivajjaNA // 4257 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [ jI. bhA. 384, ni. bhA. 3845] varSArAtre varSodaka-kardamAdikAraNatazcaturaH paJca SaD vA mAsAn grAmAdInAm utthAnaM na bhavati, kSemaM subhikSaM ca svabhAvato varttate tapasvinAM ca varSAvAse ciraM vAsaH svayameva pravRtta:, tena kAraNena tasya bhaktaM pratyAkhyAtukAmasya vizeSato [ varSAsu ] bhaktapratyAkhyAnapratipAdanA karttavyA // 4257 // pUrvamidamuktaM 'svayaM vA devatA kathayati' tatra nidarzanamAha kaMcaNapura guru sannA, devayaruvaNA ya puccha kahaNA ya / pAraNaga khIra ruhiraM, AmaMtaNa saMghanAsaNayA / / 4258 // [jI.bhA. 382, ni. bhA. 3846] gAthA 4256-4260 AbhogadvAram | 1610 (B) Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1611 (A) ___ kaliGgeSu janapadeSu kAJcanapure nagare bahuzrutA bahuziSyaparivArAH kecidAcAryA viharanti / te'nyadA ziSyebhyaH sUtrapauruSImarthapauruSI ca dattvA saMjJAbhUmau gatAH / tatra pathi gacchanto'pAntarAle'tizayena mahataH pAdapasyAdha: kAJcid devatAM strIrUpeNa rudantI pazyanti / evaM dvitIyadine'pi / tato gurubhirjAtazaGkaH pRSTam kasmAd rodiSi? / tayA kathitam-ahametasya nagarasyAdhiSThAtrI, etacca sarvaM nagaramacirAjalapravAhena vinakSyati, atra ca bahavaH sAdhavaH svAdhyAyanto vartante, tato rodimi - ko'tra pratyayaH? iti pRSTe sA prAha- amukasya kSapakasya pAraNake kSIraM rudhiraM bhaviSyati, tacca yatra gatAnAM svabhAvIbhUtaM bhaviSyati tatra kssemmvsaatvymiti| evamuktvA asau agaat| dvitIyadine kSapakasya pAraNake kSIraM rudhirIbhUtam / tataH samastasyApi saGghapradhAnavargasyA''mantraNaM pryaalocnm| tato nazanaM samastasyApi saGghasyeti // 4258 // yadi punarazivAdhutthAne jJAte'pi bhaktaM pratyAkhyApayati tadA sa gacchaH sAdhavaH pravacanaM ca tena tyaktam gAthA asivAdIhi vahaMtA, taM uvakaraNaM ca saMjayA cttaa| 1/4256-4260 uvahiM viNA ya chaDaNe, catto so pavayaNaM ceva // 4259 // dAraM 8 / || AbhogadvAram [jI.bhA.386] |1611 (A) 1. nizIthabhASye 3847 gAthA ittham- 'asivAdikAraNehiM vahamANA saMjayA priccttaa| uvadhiviNAso jechatANa catto sa pavayaNaM cevaa||' + For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1611 (B) yadi azivAyupadravaM grAmAdyutthAnaM ca jJAtvA bhaktaM pratyAkhyApayati tadA tasminnaniryApite evAzivAdyutthAne jAte yadi saMyatAstatpratibandhato na nirgacchanti, gacchanto vA yadi taM kRtabhaktapratyAkhyAnaM tasyopakaraNaM ca vahanti tadA te saMyatA azivAdibhiH kAraNaistamupakaraNaM ca vhntstyktaaH| athopadhiM na vahanti tyaktvA vA sarvathA palAyante tadA sa bhaktapratyAkhyAtA prityktH| sa ca tyaktaH san uDDAhaM kuryAt-'mAM tyaktvA te gatA' iti, tadA pravacanasya mahatI hIlaneti pravacanaM tyktm| tasmAdazivAyutthAne apArage ca tasmin jJAte sa bhaktaM na pratyAkhyApayitavyaH // 4259 // gatamAbhoganadvAram 8 / idAnI' manyadvAramAha' gAthA 4256-4260 ego saMthAragato, biito saMlehe taiya paDiseho / AbhogadvAram apahupaMta'samAhI, tassa va tesiM va asatIe // 4260 // 41611 (B) [jI.bhA.387,ni.bhA.3848] | For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1612 (A) yadi tatra dvau janAvagre stH| tadyathA-ekaH saMstAraka gato nAma saMlikhya, kRtabhaktapratyAkhyAna: dvitIyaH saMlikhati saMlekhanAM karoti, tathA tRtIyo yadyanya upatiSThati tarhi tasya tRtIyasya pratiSedhaH karttavyaH / kiM kAraNam ? iti ced ,ata Aha- apahupaMtetyAdi, na prabhavanti na prApyante trayANAmapi yogyA niryApakAH, na ca saMstaranti, tato'prabhavaH aprApyamANeSu teSu saMstaraNasyAsya vA'sati tasya tRtIyasya tayorvAgretanayoH teSAM vA niryApakANAmasamAdhirupajAyate / atha santi bahavo niryApakAH saMstaranti ca tadA na kazcidanantaro doSaH prasajatIti tRtIyamapi pratIcchanti // 4260 // haveja jai vAghAto, bitiyaM tattha thaave| cilimilI aMtarA ceva, bahiM vaMdAvae jnnN|| 4261 // dAraM 9 / [jI.bhA.388,ni.bhA.3849] yadi tasya kRtabhaktapratyAkhyAnasya bhaved vyAghAtaH, vyAghAto nAma-pratyAkhyAtenAsaMstaraNam / sa ca bahiH sarvatra jJAto dRSTazca bhUyasA lokena 'eSa kRtabhaktapratyAkhyAnaH' iti, tadeyaM yatanA karttavyA- yo'sau dvitIyaH saMlekhanAM kurvan tiSThati sa ca tatra sthApyate, tasyA'ntarA cilimilI gAthA 4261-4265 anApacchAparIkSAdvAre 1 . 41612 (A) For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1612 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir karttavyA, tato yadi yairjJAto dRSTazca te vandakA samAgaccheyustadA sa teSAM na darzayitavyaH, kintu bhaNyante - 'bahiH sthitAH yUyaM vandadhvamiti / evaM bahiH sthitaM janaM vandApayet // 4261 // gatamanyadvAram 9 / idAnIm 'anApRcchAdvAramAha ' aNApucchAe gacchassa, paDicche taM jatI gurU / gurugA cattAri vinneyA, gacchamaNicchaMte jaM pAve // 4262 // [ jI. bhA. 389] gacchasyAnApRcchayA yadi taM bhaktapratyAkhyAtukAmaM guruH pratIcchati abhyupagacchi tasya prAyazcittaM catvAro gurukA vijJeyAH / gacche cAnicchati sa bhaktapratyAkhyAtA t prApnoti asamAdhiprabhRtikaM tannimittamapi tasya prAyazcittam / tasmAdavazyaM gaccha ApraSTavyaH / kiM kAraNam ? iti ced, ucyate - gacchasAdhavaH sarvatra paribhramanto jAnate, yathA- etasmin kSetre etat sulabham, etad durlabham, tato guravaH pRcchanti - kimetasmin kSetre yAni kRtabhaktapratyAkhyAnasya samAdhikArakANi dravyANi tAni sulabhAni ? kiM vA durlabhAni ?, tatra yadi sulabhAni tataH sa bhaktapratyAkhyAnaM pratipAdyate / atha durlabhAni tarhi pratiSidhyate-- 4 'anyatra gatvA pratipadyasveti' // 4262 // anApRcchAyAM doSamAha For Private And Personal gAthA 4261-4265 anApacchAparIkSAdvAre 1612 (B) Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1613 (A) pANagAdINi joggANi, jANi tassa smaahie| alaMbhe tassa jA hANI, parikkeso ya jAyaNe // 4263 / / asaMthare ajoggA ya, jogavAhI va te bhave / esaNAe parikveso, jA ya tassa viraahnnaa|| 4264 // dAraM 10 / [jI.bhA.390-1] gaNasyAnApRcchAyAM yAni tasya kRtabhaktapratyAkhyAnasya samAhite samAdhAnanimittAni pAnakAdIni yogyAni, AdigrahaNena bhaktaparigrahaH, teSAmalAbhe tasya pratyAkhyAtuH yA hAni: samAdhiparibhraMza upajAyate, yazca gacchasAdhUnAM yogyapAnakAderyAcane parimArgaNe pariklezaH // 4263 // tathA__ asaMstare saMstaraNAbhAve yaH pariklezo ayogyA vA tatra niryApakA bhaveyuH yogavAhino vA te, tatra yogavAhinAM samAdhikArakANi pAnakAdInyudgamAdizuddhAni mRgayamANAnAM yaH pariklezaH,yA vA yogyaniryApakAsamparkata: tasya kRtabhaktapratyAkhyAnasya virAdhanA anAgADhA gAthA 4261-4265 anApacchAparIkSAdvAre 1613 (A) For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1613 (B)| diparitApanA asamAdhimaraNAdikaM tat sarvaM tannimittam / ato gacchasya pRcchA krttvyaa||4264 // gatamanApRcchAdvAram 10 / adhunA 'parIkSAdvAramAha'aparicchaNammi gurugA, doNha vi annonnayaM jahAkamaso / hoi virAdhaNa duvihA, ekko ekko va jaM paave|| 4265 // [jI.bhA.392] yo bhaktaM pratyAkhyAtukAmastena gacchasAdhavaH parIkSitavyAH- kimete bhAvitA uta na ? | iti gacchasAdhubhirapi sa parIkSApaNIyaH- kimeSa nistArako bhavet ? kiM vA na ? iti| AcAryeNApi sa parIkSitavyaH / anyonyaM punaH yathAkramazaH vakSyamANakrameNAparIkSaNe dvayorapi | gacchasya bhaktaM pratyAkhyAtukAmasya ca prAyazcittaM catvAro gurukaaH| tathA aparIkSaNe bhavati dvidhA virAdhanA AtmavirAdhanA saMyamavirAdhanA c| tatra gacchasyA''tmavirAdhanA asamAdhimaraNataH pratyavAyasambhavAt , bhaktapratyAkhyAturAtmavirAdhanA asmaadhyutpaadaat| saMyamavirAdhanA gacchasyAbhAvitatvena eSaNAyA asmbhvaat| ekko ekko va jaM pAve ekaH gaccho yamanarthaM prApnoti eko vA sa bhaktapratyAkhyAtA tannimittamapi tasya prAyazcittamApadyate // 4265 // gAthA 4261-4265 anApacchAparIkSAdvAre XM |1613 (B) For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1614 (A) tamhA paricchaNaM tU, davve bhAve ya hoi doNhaM pi / saMleha puccha dAyaNa, didruto amacca-koMkaNae // 4266 // [tulA-ni.bhA.3852] | yata evamaparIkSaNe prAyazcittaM doSAzca tasmAd dvayorapi parasparaM dravye bhAve ca bhavati priikssnnm| taccaivam- bhaktaM pratyAkhyAtukAmena parIkSAnimittaM gacchasAdhavo bhaNitAH, yathA'Anayata mama yogyaM kalamazAlikUram kvathitaM ca kSIram, tato bhokSye athavA anya bhojanaM praNItaM yat svabhAvato rucikaraM tad Anayateti' yAcate / tatraivaM yAcite yadi hasanti kRSNamukhA vA jAyante tadA jJAtavyam 'abhAvitA ete' iti teSAM samIpe na prtyaakhyaatvym| atha te bruvate- 'yad bhaNasi tat kurma' iti, tadA jJAtavyam-yogyA ete iti / tatra gacchasAdhubhiH parIkSAnimittaM kalamazAlikUraprabhRtikamutkRSTaM dravyamAnItam , tasminnAnIte yadi sa brUte'aho! sundaramAnItam , bhuJje'hamiti', tadA jJAtavyam-eSa AhAralubdha iti na nistariSyati, vaktavyazca saH- 'yadA tvamAhAragRddhiM tyajasi tadA te bhaktaparijJAyAM yogyatA bhaviSyati, naanydaa'| atha sa tamupanItamAhAraM jugupsate- 'kiM mamaitenA''hAritena? paryAptam , nAhamAhArayAmIti', tadA jJAtavyam - eSa nistariSyati, tasmin vaktavyam -'pratyAkhyAhi, vayaM te niryApakA' gAthA 4266-4270 parIkSA 4|1614 (A) For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1614 (B)| iti| iha yad yAcitasya dravya(sya)sampAdanamasampAdanaM vA sA(tad) gacchasya dravyata: parIkSaNaM, yat punaH sakaSAyitvamakaSAyitvaM vA jJAyate tad bhaavpriikssnnm| tathA bhaktapratyAkhyAturapyupanItasundarAhArasya grahaNamagrahaNam vA dravyataH parIkSaNam , bhAvato gRddhiagRddhiprijnyaanmiti| AcAryasya tat parIkSaNamAha - saMleha puccha ityAdi, yadA AcAryANAmupasthito bhavati bhaktapratyAkhyAnenAhaM tiSThAmi' tadA sa AcAryeNa praSTavyaH- 'kimArya saMlikhitaM tvayA na vA?' iti, tataH sa cintayati pazyati me asthi-carmAvazeSaM zarIraM tathApi praznayati saMlikhitaM na vA ? iti evaM cintayitvA krodhavazAt kSipramaGgaliM bhaktvA darzayati'pazya! yatra kiJcinmedyaM mAMsaM vA drakSyasi bhavati saMlikhitaM kiM vA neti,' evamukte gururAha'na te dravyasaMlekhaM pRcchAmi, kRzazarIrasya pratyakSata evopalabhyamAnatvAt, kintu bhaavsNlekhm| sa cAdyApi na vidyate iti taM bhAvasaMlekhaM kuru|' zrUyatAM cAtra dRSTAnto'mAtya-koGkaNakaviSaye // 4266 // sAmpratamenAmeva gAthAM vyAcikhyAsuH prathamato bhaktapratyAkhyAturgacchaparIkSAmAha kalamoyaNa-payakaDhiyAdidavve ANeha me tti iti udite / bhAve kasAijaMtI, tesi sagAse na paDivaje // 4267 // [tulA-jI.bhA.394-5] gAthA 4266-4270 parIkSA 11614 (B) For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4 zrI vyavahArasUtram dazama uddezakaH 1615 (AIN kalamaudanaM kalamazAlikUraM payaH dugdhaM kathitam , AdizabdAdanyasyApyabhISTasya bhojanasya parigrahaH, mama yogyamAnayateti dravye udite yadi bhAve bhAvataH kaSAyayanti kaSAyaM kurvanti, tatasteSAM samIpe bhaktaparijJAM na pratipadyate, ayogyatvAt // 4267 / / aha puNa virUvarUve, ANIe duguMchite bhaNaMta'nnaM / ANemu tti vavasie, paDivajati tesi to pAse // 4268 // [jI.bhA.396] atha punaH virUparUpe anekaprakAre AhAre AnIte jugupsite bhaNantianyamAhAramAnayAmaH, tathaiva cA''netuM vyvsitaaH| teSAM pArzve pratipadyate, yathAbhilaSitavastusampAdakatayA teSAM yogyatvAt // 4268 // samprati gacchasya tatparIkSAmAhakalamoyaNo ya payasA, annaM va sabhAva aNumayaM jassa / uvaNIyaM jo kucchati, taM tu aluddhaM paDicchaMti // 4269 // [jI.bhA.398, ni.bhA.3854] gAthA 44266-4270 parIkSA |1615 (A) For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ www.kobatirth.org zrI vyavahAra kalamaudanaH, kalamazAlikUraM payasA sahopanItam, anyadvA [ yad ] yasya svabhAvato'numataM tasya tadupanItaM sad yaH kutsate nindati - 'kiM mamaitena kAryam ?' iti, sUtram tamalubdhamiti jJAtvA pratIcchanti / yastu kalamaudanAdike upanIte 'aho ! sundaram ahaM bhuJje' iti sa lubdha iti na pratyeSaNIyaH // 4269 // dazama uddezakaH AcAryasya tatparIkSAmAha 1615 (B) Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir ajjo ! saMlehote kiM kato na kato ? tti evamudiyammi / tuM aMguliM dAve, peccheha [ tA ] kiM kato ? na kato ? // 4270 // [tulA - jI. bhA. 399-400] Arya! saMlekhastvayA kiM kRta: ? na kRto vA ityevamudite aGguliM bhaktvA darzayati prekSasva kiM kRtaH ? kiM vA na kRtaH ? iti // 4270 // tata AcArya Aha For Private And Personal gAthA * 4266-4270 parIkSA 1615 (B) Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1616 (A) na hu te davvasaMlehaM, pucche pAsAmi te kisaM / kIsa te aMgulI bhaggA ?, bhAvaM saMliha mAuroM // 4271 // [jI.bhA.401] 'na hu naiva te tava dravyasaMlekhaM pRcchAmi, yataH pazyAmi te kRzaM zarIram , tasmAt kimiti tvayA aGgalirbhagnA? mahAnubhAva! pRcchAmi bhAvaM saMlekhaM mA krodhavazAdAturo bhava' // 4271 // samprati 'diTuMto'maccakoMkaNae' [gA.4266] ityetad bhAvayatirannA koMkaNagA'maccA, dovi nivvisayA kyaa| doddhie kaMjiyaM choDhuM, koMkaNo takkhaNA gato // 4272 // bhaMDIu baillae kAe, amacco jA bhareti u / tAva punaM tu paMcAhaM, nalie nihaNaM gato // 4273 // [jI.bhA.403-400,ni.bhA.3856-7] sUtra 46 gAthA 44271-4278 gurusamIpe AlocanA 1616 (A) 1. ito'ne jItakalpa bhASye 402 gAthA ittham- 'bhAvecciya etthaM tU saMlihiyavvo sadA pyttennN| teNA'yaTuM sAhe diTuMto'macca koNknne|' For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahAra sUtram dazama uddezakaH 1616 (B) kenApi rAjJA eka: koGkaNako'paro'mAtya etau dvAvapi kasmiMzcidaparAdhe samakamAjJaptauyadi paJcAhAbhyantare nirviSayau na pravrajatastato'vazyaM vdhyaaviti| tatra koGkaNo dogdhike tumbake kAJjikaM kAJjikapeyAM kSiptvA tatkSaNAd gtH| amAtyaH punaryAvad bhaNDI: gantrIrbalIvAn kAyAn kApotIrbibharti tAvat pUrNaM paJcAhamiti nalike zUlikAyAmAropito nidhanaM gataH vinAzaM prAptaH / 'yathA so'mAtyaH kuTumbopakaraNapratibaddho vinAzamupagataH, evaM tvamapi bhAvapratibaddho nA''rAdhanAjIvitaM prApsyasi' // 4272 / / 4273 / / tasmAtiMdiyANi kasAe ya, gArave ya kise kuru| na ceyaM te pasaMsAmo, kisaM sAhu! sarIragaM // 4274 // dAraM 11 // 'indriyANi cakSurAdIni kaSAyAn krodhaprabhRtIn gauravANi RddhigAravapramukhAni kRzAni | sUtra 46 gAthA 4271-4278 gurusamIpe AlocanA 1616 (B) 1. jItakalpa bhASye 407 gAthA ittham- 'evaM paricchiUNaM jadi suddho tAhe taM pddicchti| tAhe ya attasohi kareti vihiNA imeNaM tu||' For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1617 (A) kuru na cedaM te sAdho! kRzaM zarIrakaM prazaMsAmaH, bhAvasaMlekhavyatirekeNa dravyasaMlekhasyA'kiJcitkaratvAt' // 4274 / / gataM 'saMlekhanAdvAram 11 / idAnI mAlocanAdvAra'mAhaAyariyapAyamUlaM gaMtUNaM sai parakkame tAhe / savveNa attasohI, kAyavvA esa uvaeso // 4275 // [jI.bhA.408,ni.bhA.3859] tato dravyasaMlekhanA-bhAvasaMlekhanAnantaraM bhaktaM pratyAkhyAtukAmena sarveNa svayaM zodhiM jAnatA ajAnatA ca sati parAkrame AcAryapAdamUle gatvA [Atma] zodhiH karttavyA / eSa sUtra 46 tIrthakRtAM gaNabhRtAM copadezaH // 4275 // gAthA 4271-4278 tatra svayaM zodhiM jAnataH pratyAha gurusamIpe AlocanA jaha sukusalo vi vejjo, annassa kahei attaNo vAhiM / vijassa ya so souM, to paDikammaM samArabhate // 4276 // [jI.bhA.410] || 1617 (A) 1. saMlekhaneti parIkSAdvArasya naamaantrm|| For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram jANaMteNa vi evaM, pAyacchittavihimappaNo niunnN| zrI taha vi ya pAgaDatarayaM, AloeyavvayaM hoi // 4277 // [ni.bhA.3860-1] yathA sukuzalo'pi vaidyo anyasyAtmano vyAdhiM kathayati, so'pi vaidyasya zrutvA uddezakaH || vyAdhikathanaM tataH pratikarma samArabhate, evaM prAyazcittavidhimAtmano nipuNaM jAnatA'pi 1617 (B) tathApi prakaTataramAlocayitavyaM bhavatIti kRtvA anyasya samIpe Alocayitavyam / / / 4276 // 4277 // dazama tenApyanyena kiM karttavyam? ataH Aha sUtra 46 gAthA 4271-4278 | gurusamIpe AlocanA chattIsaguNa samannAgaeNa teNa vi avassa kAyavvA / parapakkhiyA visohI, su1 vi vavahArakusaleNaM // 4278 // [tulA-jI.bhA.411,ni.bhA.3862] 1617 (B) For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram www.kobatirth.org tenApi anyenA''cAryeNa SaTtriMzadguNasamanvAgatena / SaTtriMzad guNA 'aTThavihA gaNi saMpaya' [gA. 4060] ityAdinA prAgevAbhihitAH / suSTvapi vyavahArakuzalena parapakSikA parapakSaM gatA vizodhiravazyaM kartavyA // 4278 // dazama uddeza : 1618 (A) kathaM punarAtmanaH zodhiM jAnantamapyAlocayed / ityAha jaha bAlo jaMpato, kajjAkajjaM ca ujjuyaM bhaNati / taM taha AloejjA, mAyA - mayavippamukko ya // 4279 // Acharya Shri Kailashsagarsuri Gyanmandir [ni.bhA. 386, oghani.801] yathA bAlo jalpan kAryamakAryaM ca Rjukam amAyaM bhaNati / tathA mAyAmadavipramuktastat kAryamakAryaM vA guroH purata Alocayet // 4279 // samprati mAyAnirghAtane upadezamAha - uppannA uppannA, mAyA aNumaggato nihaMtavvA / AloyaNa- NiMdaNa- garahaNehiM na puNo a bitiyaM ti // 4280 // [ni. bhA. 3864] For Private And Personal gAthA | 4279-4284 AlocanA 1618 (A) Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1618 (B) utpannA utpannA mAyA anumArgataH pRSThato lagnena Alocana-nindana-garhaNaiH nihntvyaa| katham? ityAha-na punarevaM dvitIyaM vAraM kariSyAmIti pratipattyA // 4280 // sampratyAlocanAyAM dattAyAM ye guNA bhavanti tAnupadarzayati - AyAraraviNayaguNa2 kappadIvaNA3 attasohi4 ujubhAvo5 / ajjavakSmaddavalAghavatuTThI9 palhAyajaNaNaM 10 ca // 4281 // [jI.bhA.413,ni.bhA.3865] AlocanAyAM dattAyAmAcAraH paJcavidha Asevito bhavati 1 / vinayaguNazca pravarttito bhavati 2 / kalpadIpanA nAma avazyamAlocayitavyo atIcAraH ityasya kalpasya prakAzanam anyeSAmupadarzanam tataste'pyanye evaM kurvanti 3 tathA Atmano vizodhini:zalyatA kRtA bhavati 4 / tathA RjuH saMyamastasya bhAvo bhavanaM tatkRtaM bhavati 5 / tathA Arjavam amAyatvam | 6, mArdavam amAnatvam 7, lAghavam alobhatvam8, etAni kRtAni bhavanti / tathA Alocite | gAthA 4279-4284 AlocanA 1618 (B) For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra-14 sUtram dazama uddezakaH 1619 (A) sati 'niHzalyIbhUto'ham' iti tuSTirupajAyate 9 tathA anAlocite atIcAre 'sazalyo'ham' iti yA manasyadhRtirupajAyate tayA zarIraM dahyate, tata AlocanAyAM pradattAyAmadhRtiparidAhApagamAt prahlAdajananaM prahlAdotpAdataH zItIbhavanaM bhavati 10 // 4281 // kaH punaH so'ticAra: ? kuto vA prabhRtyAlocayitavyam ? ata AhapavvajAdI AloyaNA u tiNhaM caukkaga visohI / jaha appaNo taha pare, kAyavvA uttamaTThammi // 4282 // [jI.bhA.414,ni.bhA.3866] trayANAM jJAna-darzana-cAritrANAm atIcAreSu pravrajyAderArabhya yAvaduttamArthAbhyupagamastAvadAlocanA daatvyaa| katham? ityAha catuSkavizodhyA ekaikasmin dravyata: kSetrataH kAlato bhAvatazcAtIcAravizuddhayA / punaH katham? ityAha- yathA''tmanaH samyagjJeyatayA tiSThati, tathA parasmin AlocanA karttavyA, dezataH sarvato na kiJcidapi gRhayitavyamiti bhAvaH, uttamArthe uttamArthapratipattau karttavyatAyAm // 4282 // gAthA 4279-4284 AlocanA 1619 (A) For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1619 (B) tatra jJAnanimittaM dravyato'tIcArAlocanAmAhanANanimittaM AseviyaM tu vitahaM parUviyaM vA vi| ceyaNamaceyaNaM vA, davvaM sesesu imagaM tu // 4283 // [tulA-jI.bhA.416,ni.bhA.3867] jJAnanimittaM dravyamayatanayA''sevitaM bhavedayatanayA vA acittaM drvymudgmaadyshuddhm| tathA sacetanamacetanaM vA vitathaM prarUpitaM bhavet / tadyathA - sacittamacittaM [acittaM ] vA scittmiti| etad dravyato'tIcArAlocanam 1 / zeSeSu tu kSetrAdiSu idam atiicaaraalocnm|| 4283 // tadevAhanANanimittaM addhANameti ome vi acchati tadaTThA / nANaM ca AgamessaM, ti kuNati parikammaNaM dehe // 4284 // [jI.bhA.4178,ni.bhA.38689] gAthA 4279-4284 AlocanA |1619 (B) For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram paDisevati vigatIto, mejjhe davve va esati pibatI / vAyaMtassa vi kiriyA kayAu paNagAihANIe // 4285 // jJAnanimittam adhvAnaM panthAnaM pratipadyate, adhvAnaM pratipanne ca yat sevitamakalpikamayatanayA | dazama uddezakaH yatanayA vA tad aalocyti| idaM kSetrato atIcArAlocanam 2 / tathA avame'pi durbhikSe'pi 1620 (A) tadarthaM jJAnArthaM tiSThati / tatra ca tiSThatA yadakalpikamAsevitamayatanayA yatanayA vA tdaalocyti| idaM kAlato'tIcArAlocanam 3 / bhAvata Aha-nANaM cetyAdi, jJAnamaham AgamiSyAmi grahISyAmIti hetoH dehe zarIrasya parikarma karoti, yathA vyAkhyAprajJaptermahAkalpazrutasya vA yogaM voDhukAmo ghRtaM pibati praNItaM cA''hAramupabhuGkte, tatra yA ayatanA kRtaa| athavA kazcid roga gAthA AsIt mA sa tatkAle udrekaM yAyAditi parikarma karoti, tacca kurvatA yA ayatanA kRtaa| M4285-4291 vikRtIrvA nAnAprakArA nirantaraM pratisevate tatrApi yA ayatanA kRtA / medhyAni dravyANi aticArA locanam nAma-yairmedhA upaskriyate tAni dravyANi eSayatA parimArgayatA pibatA vA yA ayatanA vydhaayi| || tathA vAcayata: vAcanAcAryasya paJcakAdihAnyA kriyA kRtA, apizabdAt paJcakAdihAnyA- |1620 (A) tikrameNa vA yA kriyA kRtA tAmapyAlocayati // 4284 // 4285 // For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tadevaM jJAnanimittaM dravyAdyatIcArAlocanamupadarzitam / adhunA darzananimittaM cAritranimittaM zrI cAha vyavahArasUtram dazama uddezakaH 1620 (B) emeva daMsaNammi vi, saddahaNA navari tattha nANattaM / esaNa itthIdose, vaya tti caraNe siyA sevA // 4286 // _ [jI.bhA.419,ni.bhA.3870] evameva anenaiva jJAnagatena prakAreNa darzane'pi darzananimittamapi drvyaadytiicaarjaatmaalocyitvym| navaraM tatra nAnAtvaM darzanaM nAma zraddhAnam / caraNe'pi cAritre'pi syAdiyamatIcAratA sevitA / tadyathA- eSaNAyAm eSaNAviSaye strIviSayadoSopetavasativiSaye vrataviSaye ceti|| 4286 // samprati "tiNhaM caukkaga visohI" ityasyAnyathA vyAkhyAnamAha - ahavA tigasAlaMbeNa davvamAdI cukkmaahcc| AseviyaM nirAlaMbato va Aloyae taM tu // 4287 // [jI.bhA.420,ni.bhA.3871] gAthA 4285-4291 aticArAlocanam |1620 (B) For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1621 (A) athaveti prkaaraantre| trikasAlambena jJAnAditrikAlambanopetena 'dravyAdicatuSkaM' dravyakSetra-kAla-bhAvalakSaNam Ahacca kadAcid akalpanIyamayatanayA yatanayA vaa''sevitm| athavA nirAlambakaH jJAnAdyAlambanarahito drvyaadictusskmklpikmaasevitvaan| etenaitat khyApitaM yat pratiSevyate kiJcidakalpikaM tad darpataH kalpato vA, nAtaH paramaparaM pasrakArAntaramastIti, etad aalocyet|| 4287 // paDisevaNAtiyArA, jai vIsariyA kahaMci hojA Nu / tesu kaha vaTTiyavvaM, salladdharaNammi smnnennN?|| 4288 // [jI.bhA.421,ni.bhA.3872] pratisevanAticArA yadi kathamapi vismRtA bhaveyusteSu zalyoddharaNe kartavye kathaM zramaNena vartitavyam ? // 4288 // sUrivartanaprakAramAhaje me jANaMti jiNA, avarAhe jesu jesu tthaannesu| te haM AloeuM, uvaTThito savvabhAveNaM // 4289 // gAthA 4285-4291 aticArAlocanam 1621 (A) For Private And Personal Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1621 (B) evaM AloeMto, visuddhabhAvapariNAmasaMjutto / ArAhato taha vi so, gArava-parikuMcaNArahito // 4290 // dAraM 12 / / [jI.bhA.422-3,ni.bhA.3873-4] yAn mamAparAdhAn yeSu yeSu sthAneSu jinA: kevalino bhagavanto jAnanti tAnahaM sarvabhAvena sarvAtmanA AlocayitumupasthitaH paraM na smarAmIti vacasA na prakaTIkartuM zaknomi, tasmAjjinadRSTameva prmaannmityaalocyitvym| yadyapi evaM sanmugdhAkAramAlocayati tathApi sa gauravapratikuJcanArahito vizuddhena bhAvapariNAmena saMyukta evamAlocayan ArAdhakaH / pratikuJcanA nAma-mAyA // 4289 // 4290 // gatamAlocanAdvAram 12 / adhunA 'prazastasthAnadvAra'mAhaThANaM puNa kerisagaM, hoi pasatthaM tu tassa jaM joggN?| bhannati jattha na hojA, jhANassa u tassa vAghAto // 4291 // [jI.bhA.424] | gAthA 4285-4291 aticArAlocanam 1621 (B) For Private And Personal Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1622 (A)| tasya bhaktaM pratyAkhyAturyat prazastaM yogyaM sthAnaM tat kIdRzaM bhavati? sUrirAha-bhaNyate, yatra tasya kRtabhaktapratyAkhyAnasya dhyAnavyAghAto na bhavati // 4291 // tatra yeSu tasya dhyAnavyAghAto bhavati tAnyupadarzayatigaMdhavva1 naTTara jdddd3'ss4ckkrjNt6'ggikmm7phrusetty| nNtikkrryg10devdd11ddoNb12paaddhig13raayphe14|| 4292 // caarg15kotttthg16kllaal17krke18pussph19phl20dg21smiivmmi| ArAme22aha viyaDe23nAgaghare24puvvabhaNie y|| 4293 // [jI.bhA.425-6,ni.bhA.3875-6] | gandharvazAlAyAM yatra gAndharvikAH saGgItaM kurvanti zikSayanti ca, tatra gandharvazAlAsamIpe vA na sthAtavyam, dhyAnavyAghAtabhAvAd nidAnaM kuryAt 1 / tathA nRtyazAlAyAM nRtyazAlAsamIpe vA, tatrA'pyuktadoSasambhavAt 2 / tathA jaDDaH hastI, azvaH turaGgamaH, hastizAlAyAM gAthA |4292-4295 dhyAnavyAghAta: 1622 (A) For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zrI vyavahAra sUtram dazama uddeza : hastizAlAsamIpe turaGgamazAlAyAM turaGgamazAlAsamIpe vA, hastikAdivirUpazabdazravaNato dhyAnavyAghAtabhAvAt 3 / 4 / tathA cakrazAlAyAM cakrazAlAsamIpe vA tilapIDanazAlAyAM tilapIDanazAlAsamIpe vA jaMtatti ikSuyantrazAlAyAmikSupIDanazAlAsamIpe vA, tilAdidarzanataH karmakaragAnazabdazravaNato vA dhyAnabhaGgopapatteH / 5 / 6 / agnikarma lohakArakarma tacchAlAyAmagnikarmazAlAsamIpe vA, paruSa: kumbhakAraH, kumbhakArazAlAyAM kumbhakArazAlAsamIpe 1622 (B) vA, agniparitApato lohakuTTanAdizabdazravaNato vA dhyAnavyAghAtasambhavAt / 7 / 8 / tathA * nantikkAH chimpAstacchAlAyAM tacchAlAsamIpe vA, rajakazAlAyAM rajakazAlAsamIpe vA, * devaDazAlAyAM devaDazAlAsamIpe vA, jugupsAdoSAt / 9 / 10 / 11 / DombaH laGkhakAste'pi gAyanti, athavA caNDAlavizeSagAyanAH DombA:, teSAM zAlAyAM tacchAlAsamIpe vA, jugupsAdoSAd gAnazabdazravaNato dhyAnavyAghAtabhAvAcca 12 / tathA [ pADahikazAlAyAM ] pADahikazAlAsamIpe vA, vAditrazravaNato dhyAnavyAghAtaH 13 / rAjapathe rAjapathasamIpe vA, rAjJa Agacchato samRddhidarzanato nidAnakaraNaprasakteH 14 / tathA cArakaH guptigRhaM tatra tasya samIpe vA, yAtanAzabdazravaNato dhyAnavyAghAtabhAvAt 15 / koSThako nAma caTTAnAM zAlA, koSThake koSThasamIpe vA, caTTA api hi gAyanti virUparUpANi ca bhASante tato dhyAnavyAghAtaH 16 / tathA kalpapAlAH Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal gAthA | 4292-4295 dhyAnavyAghAtaH | 1622 (B) Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra-1 sUtram dazama uddezakaH 1623 (A) surAvikrayakAriNo madyapA vA, teSAM zAlAyAM tacchAlAsamIpe vA, yatastatra mattapramattA gAyanti putkurvanti tato dhyAnavyAghAtasambhavaH 17 / tathA krakacake yatra kASThAni krakacyante krakacakasamIpe vA, kASThakrakacanazabdazravaNataH kArapatrikagAnazabdazravaNato dhyAnabhraMzopapatteH 18 / puppha-phala-dagasamIvammi tti puSpasamIpe phalasamIpe udakasamIpe vA, puSpAdidarzanataH tadviSayAbhilASopapatteH 19 / 20 / 21 / tathA ArAme, tatrApyanantaroditadoSaprasaGgAt 22 / tathA vikaTaM nAma asaGguptadvAraM tatra pAnakApAne kAyikyAdipariSThApane ca sAgArikasambhavAt 23 / tathA nAgagRhe, upalakSaNametat, yakSagRhAdiSu ca, tatrApi bhUyasAM lokAnAM nAnAvidhavikurvitaveSANAmAgatyA''gatya gAna-nartanakaraNAt, tathA ca sati dhyAne vyAghAtasambhavaH / yadi vA nAgAdayo'nukampayA pratyanIkatayA vimarzena vA anulomAn pratilomAn vA upasargAn kuryuH 24 / pUrvabhaNite ca prAk kalpAdhyayanAbhidhe(hite) ca bhaktaM pratyAkhyAtukAmena na sthAtavyam // 4292 // 4293 // gAthA 4292-4295 | dhyAnavyAghAtaH |1623 (A) etadeva bhAvayati For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1623 (B) paDhama-biiesu kappe, uddesesuM uvassayA je u| vihisutte ya nisiddhA, tavvivarIe gavesejjA // 4294 // __ [jI.bhA.427,ni.bhA.3877] | kalpe kalpAdhyayane dvitIya-tRtIyayoruddezayoH vidhisUtre ca AcArAGge zayyAdhyayane avagrahapratimAsthAnaniSIdanasaptake ca ye upAzrayA niSiddhAsteSu na sthAtavyam, kintu | tadviparItAn pradezAn gaveSayet // 4294 // tathA ujjANa-rukkhamUle sunnaghara anisaTTa hariya magge ya / evaMvihe na ThAyati hoja samAhIe vAghAto // 4295 // dAraM 13 // ||4292-4295 [jI.bhA.428,ni.bhA.3879] | yAna udyAne vRkSamUle zUnyagRhe anisRSTe ananujJAte harite haritAkule mArge ca anyasminnapi 1623 (B) evaMvidhe sthAne na tiSThati bhaktapratyAkhyAtA, yatastatra samAdheLaghAto bhavati // 4295 // gAthA 4292-4295 dhyAnavyAghAta: For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . vyavahArasUtram dazama uddezakaH 1624 (A) gtmprshststhaandvaarm13| adhanA prazastavasatidvAramAhaiMdiyapaDisaMcAro, maNasaMkhobhakaraNaM jahiM natthi / cAussAlAdi duve, aNuNNaveUNa tthaayNti|| 4296 // [jI.bhA.429,ni.bhA.3878] yatra indriyapratisaJcAro na bhvti| kimuktaM bhavati? yatra iSTA aniSTA vA zabdA na zrUyante, nApISTAniSTAni rUpANi, evaM gandhAdiSvapi bhaavniiym| manaHsaMkSobhakAraNaM ca yatra nAsti tatra catuHzAlAdike dve vasatI anujJApya prtigraahye| AdizabdAt trizAladvizAlAdiparigrahaH / vasatidvayaM ca gRhItvA ekatra bhaktapratyAkhyAtA sthApyate, aparatra zeSA gacchasAdhavaH / kiM kAraNam iti ced ? ucyate-azanAdInAM gandhena bhaktapratyAkhyAturabhilASo mA bhUditi hetoH // 4296 // pANagajoggAhAraM, ThaveMti se tattha jattha na uveMti / apariNayA vA so vA, appaccaya-gahirakkhaTThA // 4297 // [jI.bhA.430,ni.bhA.3880] gAthA 4296-4301 vasatidvAram 41624 (A) For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra-1 sUtram dazama uddezakaH 1624 (B) pAnakaM yogyamAhAraM ca se bhaktapratyAkhyAtustatra pradeze vRSabhAH sthApayanti yatra na naiva apariNatAH sAdhavaH sa vA bhaktapratyAkhyAtA smaagcchti| kiM kAraNaM tatra sthApanIyam ? ityata Aha- apratyaya-gRddhirakSArtham, kRtabhaktapratyAkhyAnasya dIyamAnaM dRSTvA mA bhUdapariNatAnAmapratyayaH bhaktapratyAkhyAtustu tad dRSTvA gRddhiriti hetoH // 4297 // atrAha- yadi tena bhAvatastyakta AhArastataH kathaM tasya gRddhirupajAyate? tata AhabhuttabhogI purA jo vi, gIyattho vi ya bhAvio / saMtesA''hAradhammesu, so vi khippaM tu khubbhae // 4298 // - [jI.bhA.431,ni.bhA.3881] gAthA | |4296-4301 vasatidvAram yo'pi purA pUrvaM bhuktabhogI gItArtho bhAvito'pi so'pi satsu AhAragrahaNadharmeSu || kSipraM zIghramAhAradarzanataH kSubhyati svapratijJAM vilupyA''hAraM yAcate // 4298 // |1624 (B) For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram tathApaDiloma'NulomA vA, visayA jattha dUrato / ThAvittA tattha se niccaM, kahaNA jANagassa vi // 4299 // dazama uddezakaH dAraM 14 [jI.bhA.432,ni.bhA.3882] 1625 (A) yatrAnulomAH pratilomA vA viSayA dUratastatra taM sthApayitvA se tasya jAnato'pi || nityaM kathanA bhavati (kriyate) // 4299 / / gataM [prazasta]vasatidvAram 14 / idAnIM 'niryApakadvAra'mAhapAsatthosanna-kusIlaThANaparivajjiyA u nijavagA / piyadhamma'vajjabhIrU, guNasaMpannA aparitaMtA // 4300 // 4296-4301 | vasatidvAram [jI.bhA.433,ni.bhA.3883] va |4|1625 (A) pArzvasthA'vasanna-kuzIlasthAnaparivarjitAH priyadharmANo'vadyabhIravo guNasampannAH || aparitAntAH aparizrAntA niryApakAstasya kRtabhaktapratyAkhyAnasya // 4300 // kiM kurvanti | gAthA For Private And Personal Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1625 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kiyanto vA te iSyante ? tata Aha uvvatta4 dAra4 saMthAra4kahaga 4 vAdI 4a aggadArammi4 / bhatte 4 pANe viyAre4-4, kahaga4 disA4 je samatthA ya // 4301 // [jI.bhA. 435, ni.bhA.3884] ye taM kRtabhaktapratyAkhyAnaM udvarttayanti parAvarttante ca te catvAraH 4 | ye abhyantaradvAramUle tiSThanti te'pi catvAraH 4 / saMstArakArakAH api catvAraH 4 / ye'pi tasya dharmaM kathayanti te'pi catvAraH 4 / vAdinaH lokasyolluNThavacanapratikAriNazcatvAraH 4 / agradvAre ye tiSThanti te'pi catvAraH 4 / ye yogyaM bhaktamAnayanti te catvAraH 4 / pAnakasyApi tadyogyasyAnetAraH catvAraH 4 / uccArapariSThApakAzcatvAraH 4 / prazravaNapariSThApakA api catvAraH 4 / bahirlokasya dharmakathakAH ctvaarH4| catasRSvapi dikSu sAhasrikamallAzcatvAraH 4 / ete dvAdaza catuSkakA aSTAcatvAriMzad bhavanti // 4301 // For Private And Personal ** gAthA 4296-4301 vasatidvAram 1625 (B) Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1626 (A) www.kobatirth.org kIdRzAH punaramI niryApakAH ? ityata Aha jo jArisao kAlo, bharaheravaesu hoi vAsesu / te tArisayA taiyA, aDayAlIsaM tu nijjavagA // 4302 // [jI. bhA. 434, ni. bhA. 3885 ] Acharya Shri Kailashsagarsuri Gyanmandir yo yAdRza: kAlo bharateSvairavateSu ca varSeSu bhavati te tadA tAdRzAstatkAlAnurUpiNo niryApakA aSTacatvAriMzadavasAtavyAH // 4302 // ee khalu ukkosA, parihAyaMtA havaMti tinneva / do gIyatthA taie, asunnakaraNaM jahanneNaM // 4303 // dAraM 15 / For Private And Personal [ jI. bhA. 437, ni. bhA. 3883] ete'nantaroditasaGkhyAkAH khalu utkarSA utkRSTAH / te caikaikaparihANyA parihIyamAnAH tAvad bhavanti yAvajjaghanyena kRtabhaktapratyAkhyAnena saha trayaH / tatra dvau gItArthI niryApakau, gAthA 4302-4307 carimAhArasvarUpAdiH 1626 (A) Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 18 zrI vyavahAra sUtram dazama uddezakaH tRtIyo bhktprtyaakhyaataa| tatrAyaM ca vidhi:- ekasya gItArthasya bhakta-pAnamArgaNAya gamanam dvitIyena ca tRtIye tRtIyasya bhaktapratyAkhyAtuH azUnyakaraNam ekaH tatpArzve tiSThati aparo bhakta-pAnamArgaNAya gacchatIti bhAvaH // 4303 // ___ gataM niryApakadvAram 15 / adhunA 'davvadAyaNA carime' [gA.4209] ityasya dvArasya vyAkhyAnArthamAha tassa ya carimAhAro, iTTho dAyavvo tnnhcheytttthaa| savvassa caramakAle, atIva taNhA samuppajje // 4304 // [jI.bhA.438] 1626 (B) gAthA 44302-4307 carimAhArasvarUpAdiH bhaktapratyAkhyAyakasya sarvasyApi caramakAle atIva tRSNA AhArakAGkSA samutpadyate tena tasya bhaktapratyAkhyAtukAmasya tRSNAchedArtham AkAGkSAvyavacchedAya iSTazcaramAhAro dAtavyaH // 4304 // kIdRzaH? ityAha |1626 (B) For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1627 (A) nava vigati satta oyaNa, aTThArasavaMjaNuccapANaM ca / aNupuvvivihArINaM, samAhikAmANa uvahariuM // 4305 // [jI.bhA.439,ni.bhA.3887] nava vikRtayo'vagAhimadazamAH, zAlyAdibhedataH saptavidha odanaH, aSTAdazavyaJjanAni zAstraprasiddhAni, uccam atiprazasyaM pAnaM drAkSapAnAdi, etat sarvam AnupUrvIvihAriNAm AnupUrvyA zanaiH zanairAhAramocanena bhaktapratyAkhyAnaM prAptavatAM samAdhikAmAnAM samAdhimabhilaSatAM samAdhikaraNanimittam upahRtya dattvA tasya tRSNAvyavacchedaH kriyte|| 4305 // athavA kAla-sahAvANumato, puvvaM jhusito suto va diTTho vA / jhosijjai so se taha, jayaNAe cauvvihAhAro // 4306 // [jI.bhA.440,ni.bhA.3888] kAlAnumataH svabhAvAnumatazca tena ya pUrvamAhAraH yoSitaH sevitaH / sa kathaM gAthA 4302-4307 carimAhArasvarUpAdiH 1627 (A) For Private And Personal Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI TELE vyavahAra sUtram dazama uddezakaH 1627 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir * sAdhubhirjJAtavya IdRza etasya kAlasvabhAvAnumata AhAra : ? [ ityAha ] zruto vA kasyApi kathanataH, dRSTo vA kadAcit sAkSAddarzanAt parijJAto yathaitasya IdRza AhAro rocata iti / sa caturvidhaH azana-pAna-khAdima - svAdimarUpo yatanayA prathamata udgamAdizuddhasyAlAbhe paJcakaparihANyA yAcitvA tasya bhaktaM pratyAkhyAtukAmasya jhoSyate dIyata ityarthaH // 4306 // atha ko guNastasya caramAhAreNa dattena ? ityata Aha taNhAcheyammi kae, na tassa tahiyaM pavattae bhAvo / caramaM ca esa bhuMjai, sadbhAjaNaNaM dupakkhe vi // 4307 // gAthA 4302-4307 svarUpAdiH tena caramAhAreNa pradattena tRSNAchede AhArakAGkSAvyavacchede kRte bhUyaH tatra AhAraviSaye carimAhArana tasya bhAva icchA pravarttate, vakSyamANavairAgyabhAvanApravRtteH / tathA caramAhArameSa bhuGkte iti zraddhAjananaM dvipakSe'pi bhaktapratyAkhyAturniryApakANAM cetyarthaH / tathAhi - bhaktapratyAkhyAtA idaM cintayati -- ahamabhyudyatamaraNasamudrasya tIraM prAptaH, durlabhametat, nistIrNo'haM saMsArAditi 1627 (B) For Private And Personal [jI.bhA. 441, ni. bhA. 3889] Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1628 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gADhataraM dhyAnamupagato bhavati / niryApakAzcintayanti -- vayamapyevamabhyudyatamaraNasya tIraM prApta bhaviSyAmaH / yasmAdete caramAhAradAne guNAstasmAdavazyaM sa dAtavyaH // 4307 // atha tRSNAvyavacchede kenA''kAreNa tasya vairAgyabhAvanA pravarttate ? ityAhakiM va taM novabhuttaM me, pariNAmAsuI suI ? disAro suhaM jhAi, coyaNeseva sIyato // 4308 // [ jI.bhA.442, ni. bhA. 3890] caramAhAre pradatte tRSNAvyavacchede ca jAte sa evaM vairAgyamApannazcintayati - kiM vA tadasti bhojyaM yat pUrvaM gRhavAse pravrajyAparyAye vA mayA nopabhuktam ? paraM zucyapi tad bhuktaM pariNAmAt pariNAmavazenA'zuci saJjAyate / tathA AhArasaMjJopayukto jIvaH karmaNo bandhako bhavati, AhAragRddhernivRttaH sukhabhAgI / evaM pratyakSata Agamatazca dRSTasAraH upalabdhatattvaH sukhaM dharmadhyAnaM dhyAyati / tathA yadi caramAhAre pradatte bhUyastatraivAnubandhataH prasIdati tadaitasya tathA sIdataH eSaiva adhikRtazlokArtharUpA codanA prajJApanA karttavyA // 4308 // 'jhosijjai so se taha jayaNAe cauvvihAhAro' [gA. 4306] ityasya vyAkhyAnamAha For Private And Personal ////// gAthA 4308-4313 AhAra stokatAdiH 1628 (A) Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1628 (B) tivihaM tu vosirihii so, tAhe ukkosagAI davvAiM / maggittA jayaNAe, caramAhAraM padaMsaMti // 4309||[jii.bhaa.444,ni.bhaa.3891] | trividhaM manasA vAcA kAyena saH bhaktaM pratyAkhyAtukAma AhAraM vyuttrakSyati tata utkRSTAni dravyANi yatanayA udgamAdizuddhAlAbhe paJcakaparihANyA mArgayitvA yAcitvA caramamAhAraM tasya pradarzayanti // 4309 // pAsittu tANi koI, tIrappattassa kiM mametehiM ? veraggamaNuppatto, saMvegaparAyaNo hoi // 4310 // [jI.bhA.445,ni.bhA.3892] tAni utkRSTAni dravyANi dRSTvA 'kazcit tIraprAptasya abhyudyatamaraNasamudrapAramupAgatasya * mamaitaiH kiM kAryam ?' ityevaM vairAgyamanuprAptaH saMvegaparAyaNaH sarvathAnivRttAhArAbhilASo bhavati // 4310 // gAthA 4308-4313 AhArastokatAdiH 1628 (B) 1. ito'ne jItakalpa bhASye 446 gAthA ittham- 'desaM bhoccA koi, dhiddhikAra imeNa kiM metti| veraggamaNupatto, saMvegaparAyaNo hoi||' For Private And Personal Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1629 (A) savvaM bhoccA koI, maNuNNarasapariNato bhavejjAhi / taM ceva'NubaMdhato, desaM savvaM ca gehIe // 4311 // [jI.bhA.447,ni.bhA.3895] ko'pi punaH sarvamutkRSTaM bhuktvA manojJarasapariNataH utkRSTarasagRddho bhavati, tato | dezaM sarvaM vA gRddhyA tameva utkRSTamAhAram anubanan abhilaSan tiSThati // 4311 // vigatIkayANubaMdhe, AhAra'NubaMdhaNAe vocchedo / dAraM 16 / parihAyamANa davve, guNavuDDi samAhi aNukaMpA // 4312 // [jI.bhA.448,ni.bhA.3896] vikRtiSu kRto yo'nubandhastasmin sati AhArAnubandhanAyAM ca satyAM tasya |4|430 AhAravikRtyanubandhasyAhArAnubandhasya ca "kiM va taM novabhuttaM me ? pariNAmA'suI" iti prakAreNa stokatAdiH vyavacchedaH karttavyaH // [gataM davvadAyaNAdvAram] 16 / samprati hAnidvAramAha__ parihAyamANa ityaadi| yAni caramAhAradravyANyAnItAni tAni tadviSayamanubandhaM kurvataH |1629 (A) parimANato dravyatazca parihIyamANAni krttvyaani| atha kiM kAraNaM yadAhAre'nubandhaM kurvato gAthA For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI sUtram bhaktaM pAnaM ca dIyate ? ucyate- guNavuDDi samAhi aNukaMpA iti / sa bhaktaM pratyAkhyAtukAmo'nukampanIyaH, anukampyamAnasya samAdhimaraNaprasakteH, tato'nukampita AhAre vyavahAra pradatte sati tasya samAdhirupajAyate, samAhitazca prajJApayituM zakyaH, prajJApitazcAhAravyavacchedaM kariSyatIti, tato'bhyudyatamaraNe gADhaM dhyAnopagatasya guNavRddhiH karmanirjarA bhavati // 4312 / / dazama uddezakaH atha caramAhAradravyANAM parimANato dravyatazca hAniH kathaM karttavyA ? ityata Aha1629 (B)| daviya parimANato vA, hAveMti diNe diNe va jA tinni / beMti na labbhati dulabhe, sulabhammi ya hoimA jayaNA // 4313 // [jI.bhA.449] caramAhAradravyANi dravyasaGkhyayA parimANatazca dine dine tAvad hApayanti yAvat trINi N/ dinaani| tatra parimANato dine dine stokaM stoktrmaanynti| dravyaparihAniH punarevam yadi kSIraM caramAhArArthatayA samAnItaM tato dvitIyadivase tannA''nayanti kintu dadhyAdikam, atha caramAhArArthatayA dadhyAnItaM tato dvitIyadine kSIrAdyAnayanti na tu dadhi, evaM dravyaparihAnistrIn divasAn, tataH paraM na kinycidaaniiyte| tatra durlabhadravyaviSaye evaM bruvate na - labhyate / sulabhe tu dravye iyaM vakSyamANA yatanA bhavati // 4313 / / gAthA 4308-4313 AhArastokatAdiH |1629 (B) For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1630 (A) - www.kobatirth.org tAmevAha AhAre tAva chiMdAhi gehiM to NaM caissasi / jaM vA bhuttaM na puvviM te tIrappatto tamicchasi // 4314 // dAraM 17 / [ jI. bhA. 450, ni. bhA. 3898] 1. lA. mu.| guNakaragA - pu.pre. // Acharya Shri Kailashsagarsuri Gyanmandir AhAre AhAraviSayAM tAvad gRddhiM chinddhi, tataH zarIraM tyakSyasi, nAnyathA / yathA [yata ] pUrvaM tvayA niHspRhatayA na bhuktaM ta [ di] dAnImabhyudyatamaraNasamudrasya tIraM prApta icchasi / evamanuzAsanena tasyA''hArakAGkSA vinivarttate // 4314 // gataM hAnidvAram 17 / idAnIm 'aparitAntadvAra 'mAha vaTTaMti aparitaMtA, diyA va rAto va savva paDikamme / paDiyaragA guNarayaNA, kammarayaM nijjaremANA // 4315 // For Private And Personal [ jI. bhA. 451, ni. bhA. 3899] ////// gAthA | 4314-4321 nirjarA | 1630 (A) Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1630 (B) sarve praticArakA guNaratnAH karmarajo nirjarayantaH tasya kRtabhaktapratyAkhyAnasya pratikarmaNi divA rAtrau vA'paritAntA vartante // 4315 // jo jattha hoti kusalo, so u na hAvei taM sai balammi / ujjuttA saniyoge, tassa vi dIvaMti taM saddhaM // 4316 // [jI.bhA.452,ni.bhA.3900] yaH yatra pratikarmaNi bhavati kuzalaH saH tat pratikarma sati bale na hApayati, kintu sarve'pi svasvaniyoge udyuktAstathA vartante yathA tasyApi kRtabhaktapratyAkhyAnasya tAm abhyudyatamaraNasamudratIraprAptatvaviSayAM zraddhAM dIpayanti // 4316 // dehaviyogo khippaM, va hoja, ahavA vi kAlaharaNeNaM / doNhaM pi NijarA vaDDamANa gaccho u eyaTThA // 4317 // dAraM 18 / [jI.bhA.453,ni.bhA.3901] gAthA 4314-4321 nirjarA 41630 (B) For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH ////////////////// 1631 (A) tasya kRtabhaktapratyAkhyAnasya dehaviyogaH kSipraM vA bhaved athavA kAlaharaNena tathApi svasvaniyogodhuktaistairbhavitavyam / evaM ca dvayAnAmapi praticArakANAM praticaryasya ca pravarddhamAnA nirjarA karmanirjarA bhvti| gaccho hyetadarthaM parasparopakAreNobhayeSAM nirjarA syAdityevamarthamAsevyate // 4317 // gatamaparitAntadvAram 18 / adhunA nirjarAdvAramAhakammamasaMkhejabhavaM, khavei aNusamayameva Autto / annataragammi joge, sajjhAyammI viseseNaM // 4318 // [jI.bhA.454,ni.bhA.3902] anyatarasminyo yoge pratilekhanAdirUpe AyuktaH upayuktassan anusamayameva pratikSaNameva karma asaGkhyeyabhavopArjitaM ksspyti| krmnno'nntkaalmvsthaanaabhaavaadsngkhyeybhvmityuktm| svAdhyAye punarAyuktassan vizeSeNa karma kSapayati // 4318 // 1. gatama = paritrA' pu.pre.mu. srvtr|| gAthA 4314-4321 nirjarA |1631 (A) For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir X . zrI vyavahArasUtram dazama uddezakaH 1631 (B)/X H kammamasaMkhejabhavaM, khavei aNusamayameva Autto / annataragammi joge, kAussagge visesennN|| 4319 // kammamasaMkhejabhavaM, khavei aNusamayameva Autto / annataragammi joge, veyAvacce visesennN|| 4320 // kammasaMkhejabhavaM, khavei aNusamayameva Autto / annataragammi joge, visesao uttmtttthmmi|| 4321 // dAraM 19 / [jI.bhA.455-7,ni.bhA.3903-5] gAthAtrayamapi prAgvat / navaram-uttamArthe uttamArthaprapannasya vaiyAvRttye ca vizeSataH karmanirjarA bhavatIti zeSaH, tata ubhayatrApi yatitavyam // 4319 // 4320 // 4321 // gataM nirjarAdvAram 19 / saMstArakadvAramAha gAthA 4314-4321 nirjarA 1631 (B) For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1632 (A) saMthAro uttamaTe, bhUmi-silA-phalagamAdi NAyavvo / saMthAra-paTTamAdI, dugacIrAI bahU vA vi // 4322 // [jI.bhA.458,ni.bhA.3906] uttamArthe vyavasthitasya saMstArako dAtavyo bhUmirUpaH zilA vA prdhaanshilaatlruupH| etau ca dvAvapi asphuTitAvajhuSirau ca karttavyau, tatra sthito vA niSaNNo vA yathAsamAdhi tisstthtu| phalakaM vA saMstArako jnyaatvyH| tacca phlkmekaanggikmaanetvym| tasyAbhAve dvyAdiphalakAtmakaH, tasyApyabhAve nirantarakaM tryAtmako jnyaatvyH| etad Adizabdasya vyaakhyaanm| idAnImAstaraNamAha- saMstAraH sottarapaTTa ityetat prastaraNamutsargataH / apavAdata Aha- bahU vA vi yadi sottarapaTTasaMstArakamAtre tasyAsamAdhirupajAyate tadA bahUnyapi prastAryante tasya kalpaprabhRtIni // 4322 // taha vi asaMtharamANe, kusamAdINi tu ajhuSirataNAI / tesa'sai asaMtharaNe va, jhusirataNAI tato pacchA // 4323 // [jI.bhA.459] 1. vi ya saM. laa.|| 2. piMtu ajhu0 laa.|| gAthA 4322-4327 saMstArakasvarUpAdiH 41632 (A) For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH atha kalpaprabhRtisaMstaraNe'pi tasyAsamAdhirupajAyate tadA kuzAdIni darbhAdIni | || ajhuSirANi tRNAni prastAryante / teSAm asati abhAve asaMstaraNe vA sati tata: pazcAd || jhuSirANyapi tRNAnyAnIyante // 4322 / / koyava pAvAraga navayatUli AliMgaNI ya bhUmIe / 1632 (B) emeva aNAhiyAse, saMthAragamAi pallaMke // 4324 // dAraM 20 / [tulA-jI.bhA.460,ni.bhA.3907] | yadi tRNeSvapi prastAriteSu na samAdhistadA koyavaH doaDIe prstaaryte| tatrApi samAdheranutpAde prAvArakaH / tatrApyasamAdhau navataM jiinnm| tatrApi samAdheralAbhe tUlI AliGginI || cobhayataH prastAryante / etat sarvaM bhUmau krttvym| athaivamapi 'nAdhyAste' na samAdhi prApnoti svarUpAdiH tadA saMstArakAdi pUrvakrameNa palyaGke prstaarnniiym| yAvat paryante tUlikA ubhayata AliGginI 41632 (B) c|| 4324 // gAthA 4322-4327 saMstAraka For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1633 (A) www.kobatirth.org gataM saMstArakadvAram 20 / idAnImudvarttanAdidvAramAha paDilehaNa saMthAraM, pANaga uvvattaNAi niggamaNaM / sayameva karei sahU, asahussa kareMti anne u // 4325 // Acharya Shri Kailashsagarsuri Gyanmandir [ jI. bhA. 461, ni. bhA. 3908] yo bhaktapratyAkhyAtA sahaH samarthaH sa svayamevA''tmIyasyopakaraNasya pratyupekSaNaM saMstArakaM saMstArakapradAnaM pAnakaM pAnakakaraNaM udvarttanAdi udvarttanA'pavarttane antaH pradezAd bahirnirgamanam upalakSaNametat bahiH pradezAdantaH pravezanaM karoti / asahasya asamarthasya punaranye sarvaM kurvanti // 4325 // katham ? ityAha kAyovacito balavaM nikkhamaNa pavesaNaM ca se kuNati / taha vi ya avisahamANaM, saMthAragayaM tu saMcAre // 4326 // For Private And Personal [jI. bhA. 462, ni. bhA. 3910] gAthA 4322-4327 * saMstArakasvarUpAdiH 1633 (A) Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1633 (B)| //////////////////////////////// [yaH] kAyena zarIreNopacito balavAn se tasya antaHpradezAd bahirniSkrAmaNaM bahi:pradezAdantaHpravezanaM karoti / cshbdaadnyccodvrtnaa'pvrtnaadikm| saJcAryamANo'pi so'vaSTambhataH saJcAryate / atha tathApi saH 'na visahate' na samAdhi prApnoti tadA taM tathA aviSahamANaM saMstAragataM saJcArayanti // 4326 // saMthAro mao tassa, samAhiheuM tu hoi kAyavvo / taha vi ya avisahamANe, samAhiheuM udAharaNaM // 4327 // [tulA-jI.bhA.463,ni.bhA.3909] | samAdhihetoH samAdherutpAdanAya tasya saMstArako mRduko bhavati karttavyo yAvat palyaGke tUlyA AliGganapaTTikAyAzca smaastrnnmiti| tathApi aviSahamANe samAdhimalabhamAne samAdhihetoH samAdhisampAdanAya idaM vakSyamANam udAharaNam udAhiyate protsAhyate'nenetyudA- | haraNam // 4327 // gAthA 4322-4327 saMstArakasvarUpAdiH |1633 (B) For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1634 (A) dhIrapurisapaNNatte, sappurisanisevie paramaramme / dhaNNA silAyalagayA, niraveyakkhA nivajaMti // 4328 // [jI.bhA.464,ni.bhA.3991] dhanyAH ke cana dhIrapuruSaprajJapte tIrthakara-gaNadhara prarUpite satpuruSaniSevite tIrthakarAdibhirAsevite paramaramye zilAtale gatAH vyavasthitAH nirapekSAH parApekSArahitAH nipadyante nitarAmabhyudyatamaraNaM prapadyante // 4328 // / jati tAva sAvayAkulagirikaMdara-visamakaDaya-duggesu / sAhiti uttamaDheM, dhitidhaNiya sahAyagA dhIrA // 4329 // kiM puNa aNagArasahAyageNa annonna saMgahabaleNa / paraloieNa sakko, sAheDaM uttamo aTTho1 // 4330 // [jI.bhA.465-6,ni.bhA.39123] gAthA |428-4336 upadezaH |1634 (A) For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1634 (B) yadi tAvad dhRtireva kevalA dhaNiyaM- atyarthaM sahAyA yeSAM te dhRtidhanitasahAyakA dhIrAH zvApadAkuleSu girikandareSu viSameSu kaTakeSu viSameSu ca durgeSu uttamArthaM sAdhayanti // 4329 // kiM punaranagArasahAyakena paralokikena paralokArthinA anyonyasaGgrahabalena zakyaH sAdhayitumuttamArtha iti // 4330 // jiNavayaNamappameyaM, mahuraM kaNNAhutiM suNetANaM / sakko hu sAhumajhe, saMsAramahoyahiM tariThaM // 4331 // [jI.bhA.467,ni.bhA.3914] jinavacanamaprameyam, madhuraM lalitapadavinyAsAtmakatvAt, karNayorAhutimiva karNAhutiM pAvakasya ghRtAhutimiva, karNayorApyAyakamiti bhAvaH / zRNvatAM sAdhumadhye sthitAnAm aklezena zakyaH saMsAramahodadhistarItumiti // 4331 // savve savvaddhAe, savvannU savvakammabhUmIsu / savvaguru savvamahiyA, savve merummi ahisittA // 4332 // gAthA 428-4336 upadezaH 1634 (B) For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra-1 sUtram dazama uddezakaH 1635 (A) savvAhi vi laddhIhiM, savve vi parIsahe parAittA / savve vi ya titthayarA, pAtovagayA u siddhigayA // 4333 // [jI.bhA.468-9,ni.bhA.3915-6] sarve sarvajJAH sarvAsu karmabhUmiSu sarvasyAmaddhAyAm atItA'nAgatarUpAyAM sarvaguravaH sarvamahitAH sarve merAvabhiSiktA: sarvAbhi: AmarpoSadhyAdibhirlabdhibhirupetAH sarve'pi ca tIrthakarAH tIrthapravartanazIlAH sarvAn parISahAn parAjitya pAdapopagatAH siddhigtaaH|| 4332 // 4333 // avasesA aNagArA, tIya-paDipuNNa'NAgayA savve / keI pAdovagayA, paccakkhANiMgiNI keI // 4334 // gAthA 4428-4336 [jI.bhA.470,ni.bhA.3917] | upadezaH [avazeSAH] sarve'pi ca anagArA atItAH pratyutpannA anAgatAzca kecit |1635 (A) prathamasaMhananopetAH pAdapopagatAH, kecit pratyAkhyAnaM bhaktaparijJAM kecidiGginI pratipannAH // 4334 // For Private And Personal Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1635 (B) savvAto ajjAto, savve vi ya paDhamasaMghayaNavajA / savve ya desavirayA, paccakkhANeNa u maraMti // 4335 // [jI.bhA.491,ni.bhA.3918] sarvA apyAryikAH sarve'pi ca prathamasaMhananavarjAH sarve'pi ca dezaviratAH pratyAkhyAnena bhaktaparijJArUpeNa iGginIrUpeNa vA mriyante // 4335 // savvasuhappabhavAo, jIviyasArAo savvajaNayAto / AhArAo rayaNaM, na vijai hu uttamaM loe // 4336 // [jI.bhA.472,ni.bhA.3919] sarvasya sukhasya prabhavaH-utpAdakAraNaM sarvasukhaprabhavastasmAt, jIvitasArAd "annaM vai prANAH"[ ]iti vacanAt, sarvasya jagato janakastasmAt AhAramantareNa kasyApyutpatterabhAvAt, itthambhUtAdAhArAdanyaduttamaM ratnaM loke na vidyate, kintvAhAra eva sarvottamaM ratnam // 4336 // ratnatvameva bhAvayati gAthA |428-4336 upadezaH 1635 (B) For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir viggahagae ya siddhe, ya mottu loyammi jettiyA jIvA / savve savvAvatthaM, AhAre hoti uvauttA // 4337 // zrI vyavahArasUtram dazama uddezakaH 1636 (A) [jI.bhA.473,ni.bhA.3920] vigrahagatAn vigrahagatyApannAn siddhAMzca muktvA zeSA yAvanto loke jIvAste sarve sarvAvasthaM sarvAsvavasthAsu AhAre upayuktAH bhavanti vartante, ata AhAraH paramaratnam // 4337 // taM tArisayaM rayaNaM, sAraM jaM savvaloyarayaNANaM / savvaM pariccayittA, pAdovagayA paviharaMti // 4338 // 44337-4343 [jI.bhA.474,ni.bhA.3921] gAthA asamAdhau yatanA 1636 (A) yat sarvalokaratnAnAM madhye sAram, teSu satsvapi tRpterabhAvAt, AhArarUpaM ratnam / | tat tAdRzaM sarvaM parityajya dhanyAH pAdapopagatAH praviharanti // 4338 // For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra stor Marave sin ang www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1636 (B) eyaM pAdovagama, nipparikammaM jiNehiM pannattaM / jaM soUNaM khamao, vavasAyaparakkamaM kuNati // 4339 // dAraM 21 / [jI.bhA.475,ni.bhA.3922] | etat pAdapopagamanaM maraNaM jinairniSpratikarma prjnyptm| yat zrutvA kSapako vyavasAyaparAkramaM kroti| gatamudvartanAdidvAram 21 / adhunA 'sAreUNa ya kavayaM' [gA.4210] iti dvAravyAkhyAnArthamAha koI parIsahehiM, vAulio veyaNaddio vA vi / ohAseja kayAiM, paDhamaM bIyaM ca Asaja // 4340 // [jI.bhA.476,ni.bhA.3923] | kazcit prathama-dvitIyaparISahAbhyAM 'vyAkulitaH' dhyAnAccAlito yadi vA vedanayApIDayA atiH -pIDito avabhASeta yAceta kadAcit 'prathamam' azanaM dvitIyaM vA pAnakaM AsAdya adhikRty|| 4340 // __ tataH kiM kartavyam ? ata Aha + gAthA 4337-4343 asamAdhau yatanA 1636 (B) For Private And Personal Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1637 (A) www.kobatirth.org gIyatthamagIyatthaM, sAreuM mativibohaNaM kAuM / to paDibohiya chaTTe, paDhame pagayaM siyA biie // 4341 // Acharya Shri Kailashsagarsuri Gyanmandir [ jI. bhA. 477, ni. bhA. 3924] sa bhaktapratyAkhyAnI kadAcit prAntayA devatayAdhiSThito'vabhASeta, tataH parijJAnanimittaM smaraNaM kArayitavyaH / sa bhaNyate- kastvam ? gItArtho'gItArtho vA ?, athavA divaso varttate rAtrirvA? tatra yadi samastamavitathaM brUte tadA jJAyate na prAntadevatayA'dhiSThitaH, kintu parISahatyAjito yAcate / tadevaM gItArthamagItArthaM cA''tmAnaM smArayitvA smaraNotpAdanena yathAvasthitamativibodhanaM kRtvA tataH pratibodhya SaSThe rAtribhojane prathame azane prakRtaM syAt dvitIye pAnake / kimuktaM bhavati ? azane pAnake ca yAcite tasya bhakta- pAnAtmakaH kavacabhUta AhAro dAtavyaH // 4341 // Aha- kiM kAraNaM pratyAkhyApya punarAhAro dIyate ? tata Aha For Private And Personal gAthA |4337-4343 asamAdhau yatanA 1637 (A) Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1637 (B) haMdI ! parIsahacamU, joheyavvA maNeNa kAeNa / to maraNadesakAle, kavayabbhUo u AhAro // 4342 // [jI.bhA.478,ni.bhA.3925] |* haMdIti codkaamntrnne| he codaka! parISahacamUH parISahasenA manasA kAyena upalakSaNametat, vAcA ca yodhitavyA, tatastasyAH parAjayanimittaM maraNadezakAle maraNasamaye yodhasya kavacabhUta AhAro dIyate // 4342 // etadeva vibhAvayiSuridamAhasaMgAmadugaM mahasila-rahamusale ceva tU parUvaNayA / asura-suriMdA''varaNaM, ceDaga ego gaha srss|| 4343 // [jI.bhA.479,ni.bhA.3926] ceTakasya koNikasya ca parasparaM vigrahe koNikapakSe saGgrAmadvayam 'asurendraH camaraH | kRtvaan| tadyathA-mahAzilAkaNTakaM rathamuzalaM ca / tasya prarUpaNA yathA vyAkhyAprajJaptau tathA krtvyaa| surendreNa ca-zakreNa koNikasyA''varaNaM kRtam, kaThinavajramayapratirUpake sa gAthA 4337-4343 asamAdhI yatanA 1637 (B) For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sa zrI Xi vyavahArasUtram dazama uddezakaH 1638 (A) kSipta ityarthaH / tatazceDakasya ekaH sArathiH koNikavadhAya zarasya kanakapraharaNavizeSarUpasya grahaM kRtavAn // 4343 // etadeva spaSTayati mahasilakaMTe tahiyaM, vaTuMte koNio u rahieNa / rukkhaggavilaggeNaM, paTTe pahao u kaNageNaM // 4344 // upphiDiuM so kaNago, kavayAvaraNammi to tato paDito / to tassa koNieNaM, sIsaM chinnaM khurappeNaM // 4345 // tato mahAzilAkaNTake saGgrAme vartamAne koNikazceTakasya rathikena nirantarazaramokSaNata AcchAditaH, paraM te sarve'pi zarAH kaThinapratirUpake abhyaTyAbhyaTya bahiH patanti / tato vRkSamAruhya tadvilagnena koNika: pRSThe kanakena praharaNavizeSeNa prahataH, so'pi kavacAvaraNe kaThinapratirUpake utphiTya tataH kavacAvaraNAt pare ptitH| tataH koNikena taM tathAdhyavasAyaM vRkSavilagnamavalokya kopAvezAt tasya ziraH kSurapreNa chinnam // 4344 // 4345 // gAthA 4344-4352 yatanAyAM dRSTAntAdiH 1638 (A) 1. gAthApaJcaka 4344-8 sthAne nizIthabhASye 3928-9 gaathaadvym|| For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI diTuMtassovaNao, kavayatthANI haM tahA''hAro / vyavahAra sattU parIsahA khalu, ArAhaNa rjthaanniiyaa|| 4346 // [jI.bhA.482] sUtram dazama eSo'nantarodito dRSTAntaH / ayaM tasyopanayaH kavacasthAnIya iha tathArUpa aahaarH| uddezakaH zatravaH priisshaaH| rAjyasthAnIyA aaraadhnaa| yathA zatruparAjayAya kavacamAropyate saGgrAme, 1638 (B) tathA pariSahajayAya caramakAle dAtavyaH AhAraH // 4346 // atraiva dRSTAntAntaramAhajaha vA''uMTiyapAde, pAyaM kAUNa hatthiNo puriso / Aruhai taha parinI, AhAreNaM tu jhANavaraM // 4347 // [jI.bhA.483] || yathA vA ko'pi puruSo hastinamAroDhumazakto hastinaM pAdamAkuzcApayati, AkuJcApya 1] ca tasmin pAde AtmIyaM pAdaM kRtvA hastinamArohati tathA parijJI bhaktaparijJAvAn AhAreNa 1638 (B) dhyAnavaram uttamaM dhyAnamArohati / / 4347 // gAthA 4344-4352 yatanAyAM dRSTAntAdiH For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1639 (A) www.kobatirth.org uvakaraNehiM vihUNo, jaha vA puriso na sAhae kajjaM / evAsshAra pariNNI, diTTaMtA tatthime hoMti / / 4348 // [ jI. bhA. 484] yathA puruSaH upakaraNaiH dAtrAdibhirvihIno na sAdhayati lavanAdikaM kAryam evamAhAramanteraNa parijJI bhaktaparijJAvAn parISahaparAjayam / tatra ime vakSyamANA dRSTAntA bhavanti // 4348 // tAnevAha lAvae1 pAvaera johe, saMgAme3 pathige4 ti ya / Aure 5 sikkhae6 ceva, diTTaMtA kavae viya // 4349 // Acharya Shri Kailashsagarsuri Gyanmandir dAMtreNaM1 nAvAe2, 'Auha3ovAhaNo4 sahehiM 5 ca / uvakaraNehiM6 ca viNA jahasaMkhamasAhagA savve // 4350 / / jI. bhA. 485-6] 1. datteNaM- lA. / dAtteNaM - mu. // 2. Auha-pahuvAhaNo- lA. / Auha - paheNo- mu.|| For Private And Personal + gAthA | 4344-4352 yatanAyAM dRSTAntAdiH 1639 (A) Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1639 (B) www.kobatirth.org 1 yathA prathamazlokoktA lAvakAdayaH sarve yathAsaGkhyaM dAtrAdibhirdvitIyagAthoktairvinA na sAdhakAH / tathAhi -- lAvako dAtreNa vinA lavituM na zaknoti / plAvako nAvA vinA nadyAdikaM lngghyitum| saGgrAme yodha AyudhairvinA zatruparAjayam / pathikaH panthAnaM gantuM upAnadbhyAM vinA / AturaH praguNIbhavitumauSadhairvinA / zikSako vAditrakarmAdi vAditrAdibhirupakaraNairvinA // 4349 // 4350 // Acharya Shri Kailashsagarsuri Gyanmandir evA''hAreNa viNA samAhikAmo na sAhae samAhiM / tamhA samAhiU, dAyavvo tassa AhAro // 4351 // [ jI. bhA.487] evaM samAdhikAma AhAreNa vinA samAdhiM na sAdhayati / tasmAt samAdhihetostasyA''hAro dAtavyaH // 4351 // atrA''kSepa - parihArAvAha sarIramujjhiyaM jeNa ko saMgo tassa bhoyaNe ? samAhisaMdhaNAheuM dijjae so u aMtae // 4352 // For Private And Personal [jI.bhA. 489,ni.bhA.3930] gAthA 4344-4352 yatanAyAM * dRSTAntAdiH 1639 (B) Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahAra sUtram dazama uddezakaH 1640 (A) atha yena zarIramujjhitaM tasya bhojane kaH saGgaH yena tad yAcate ? ucyate- na sa jIvitAzAnimittamAhAraM yAcate kintvasamAdhimasahamAnaH, tata etadasmAbhirjJAtvA 'mA tasyAsamAdhinA samAdheAghAto bhUyAd' iti samAdhisandhAnahetoH saH AhAraH antake antasamaye diiyte|| 4352 // kena vidhinA? ityata AhasuddhaM esittu ThAviMti, hANIte vA diNe dinne| puvvuttAe u jayaNAe taM tu goveMti annahiM // 4353 // dAraM 22 / / [jI.bhA.490,ni.bhA.3931] zuddham udgamAdidoSarahitameSitvA gaveSayitvA sthaapynti| hAnau vA zuddhAlAbhe dine dine pUrvoktayA paJcakahAnilakSaNayA yatanayA gaveSayitvA tadanyatra gopynti| gopayitvA pratidinaM saMzuddhasya yatanayA vA alAbhe paryuSitamapi kriyate, tato yathAvasaraM prayacchanti 22 // 4353 // gAthA 44353-4358 cihnaka cihnakaraNAdiH 4|1640 (A) For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1640 (B) samprati 'cihnakaraNadvAramAha'nivvAghAeNevaM, kAlagae vigiMcaNA u vihipuvvaM / kAyavva ciMdhakaraNaM, aciMdhakaraNe bhave gurugA // 4354 // [jI.bhA.491] |* evamuktena prakAreNa nirvyAghAtena vyAghAtAbhAvena kAlagate tasya vidhipUrvaM vivecanA |* pariSThApanA karttavyA / tathA karttavyaM cihnakaraNam acihnakaraNe cihnakaraNasyAbhAve prAyazcittaM catvAro gurukaaH| taccihnakaraNaM dvidhA- zarIre upakaraNe ca, tatra zarIre bhaktaM pratyAkhyAtukAmena locaH karttavyaH, yadi pratyAkhyAte'pi bhakte ciraM jIvato vAlA vardhante tathApyavazyaM locaM karoti kArayati vA, upakaraNe rajoharaNamasya samIpe kriyate, colapaTTazcAgrataH mukhe ca |x mukhpotikaa|| 4354 // gAthA cihnakaraNAbhAve doSAnAha 4353-4358 sarIre uvagaraNammi ya, aciMdhakaraNammi so u raainnio| cihnakaraNAdiH maggaNa-gavesaNAe, gAmANaM ghAyaNaM kuNati // 4355 // dAraM 23 // 4|1640 (B) [jI.bhA.492,ni.bhA.3933] || For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1641 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zarIre upakaraNe ca acihnakaraNe cihne akRte ayamanyo doSaH, sa kAlagato ratnAdhikaH syAt, taM cA'kRtacihnaM bhadrAkRtiM pariSThApitaM dRSTvA kecid gRhasthAzcintayanti kenApyeSa gRhastho balAtkAreNa mArayitvA tyaktaH, tatastairdaNDikasya kathitam, so'pi daNDikaH zrutvA kaizcinmArito bhavediti teSAM mArgaNagaveSaNArthaM tatpratyAsannagrAmANAM paJcAnAM dazAnAM vA ghAtanaM daNDanaM vA kuryAt 23 // 4355 // samprati 'antarbahirvyAghAte' iti dvAramAha Na pagAsijja lahuttaM, parIsahaudaeNa hojja vAghAto / uppanne vAghAe, jo gIyatthANa ya uvAto // 4356 // [ jI. bhA. 493, ni. bhA. 3934] sa bhaktapratyAkhyAtA gRhiNAM na prakAzyate, yataH kadAcit parISahasyodayena pratyAkhyAnasya vyAghAtaH vilopaH syAt / tataH samastasyApi pravacanasya laghutopajAyate / utpanne ca vyAghAte yo gItArthAnAmupAyaH sa prayoktavya iti vAkyazeSaH // 4356 // For Private And Personal gAthA 4353-4358 cihnakaraNAdiH 1641 (A) Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1641 (B) www.kobatirth.org ko gIyANa uvAo ? saMlehagao Thavijjae anno ucchahate jai va'nno, iyare u gilANaparikammaM // 4357 // Acharya Shri Kailashsagarsuri Gyanmandir vasabho vA vi Thavijjai, annassAsatie tammi saMthAre / kAlagato ttiya kAuM, saMjhAkAlammi nINaMti // 4358 // [ jI. bhA. 494-5] bhaktapratyAkhyAtA dvidhA eko'nekazca / te dvividhAH jJAtA ajJAtAzca / jJAto nAma daNDikAdInAM prAkRtaprajAnAM ca viditasvarUpaH, yathA yAvajjIvameSa bhaktaM pratyAkhyAtavAn / tadviparIto'jJAtaH / tatra yadi jJAto bhaktaparijJAM na nistarati tadA ko gItArthAnAmupAyaH prayoktavyaH ? ucyateyadi anyo dvitIyaH saMlekhaM kurvan vidyate tadA sa javanikAntaritaH sthApyate, yo vA anyaH utsahate sa sthApyate, itarasya tu bhaktaparijJAvyAghAtavato glAnaparikarma kriyate iti / athAnyaH saMlekhagato na vidyate nApyanyaH kazcidutsahate tadA'nyasya asati abhAve 'vRSabhaH sthApyate tasmin pUrvabhaktapratyAkhyAyakasatke saMstAre / tato javanikAntaritatayA lokavandApanAdi yatanayA sa karoti / yastu bhaktaparijJAvilopavAn so'lpasAgArikamekAnte dhriyate, dhRtasya ca glAnaparikarma tAvat kriyate yAvat prathamAlikAM karoti, tato janamadhye 'rAtrau sa kAlagataH iti prakAzya For Private And Personal gAthA 4353-4358 cihnakaraNAdiH 1641 (B) Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1642 (A) svayaGga manena sahAyapradAnato vA sandhyAkAle taM niSkAzayanti, niSkAzyAnyatra vihArayanti / / 4357 // 4358 // etadeva bhAvayatievaM tU nAyammI, daMDigamAdIhiM hoi jayaNA u / sayagamaNa pesaNaM vA, khiMsaNa cauro aNugghAyA // 4359 // [jI.bhA.496] evam uktena prakAreNa daNDikAdibhiAte bhavati yatanA jJAtavyA-prathamAlikAkaraNe ca svayaM sarveSAM sAdhUnAM gamanaM bhavati, yadi vA sasahAyasyAnyatra pressnnm| yastu taM / bhaktaparijJAvyAghAtavantaM khiMsayati 'bhaktapratyAkhyAnapratibhagna eSaH' iti tasya prAyazcittaM catvAro ||4359-4366 mAsAH anuddhAtAH gurukAH / yastu na jJAtaH sa yadi na nistarati tathApi na pravacanasyoDDAhaH maraNAdiH // 4359 // 1642 (A) gataM saparAkramaM bhktprtyaakhyaanm| aparAkramamAha gAthA bAla For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1642 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saparakkame jo ugamo, niyamA aparakkamammi so ceva / navaraM puNa nANattaM khINe jaMghAbale gacche // 4360 / / dAraM 24 / [ jI.bhA.497] saparAkrame bhaktapratyAkhyAne yo gamo'bhihitaH sa evA'parAkrame'pi niyamAdveditavyaH, navaraM punaridaM nAnAtvamaparAkramaM kSINe jaGghAbale bhavati svagacche ca / tathAhi - kSINe jaGghAbale vRddhatvena marttukAmaH svagacche bhaktaM pratyAcaSTe 24 // 4360 // samprati vyAghAtimamAha emeva ANupuvvI, rogA''yaMkehiM navari abhibhUto / bAlamaraNaM piya siyA, marejja u imehiM heUhiM // 4361 // [ jI. bhA. 499] gAthA | 4359-4366 bAla evameva anenaiva prakAreNa AnupUrvyA krameNa vyAghAtimaM pratipattavyam / navaraM rogAtaGkairabhibhUtassan tat pratipadyate, etAvAn vizeSaH / yadi punaH ebhiH vakSyamANairhetubhimriyeta maraNAdiH tadA tad vyAghAtimaM bAlamaraNamapi syAt // 4361 // | 1642 (B) tAneva hetUnAha-- For Private And Personal Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir + zrI vyavahArasUtram dazama uddezakaH 1643 (A) vAla'cchabhallavisavisUikA ya AyaMka sannikosalae / UsAsa gaddha rajjU, oma'sive'bhighAya saMbaMdho // 4362 // [jI.bhA.500] vyAla: gonasAdiH acchabhallaH RkSaH viSaM visUcikA ca pratItA, AtaGkaH kSayAdivyAdhiH saMjJikozalake kozala zrAvake pratyanIke sajAte, ucchvAsanirodhaH, gRdhrapRSThakaraNam rajjvA ullambanam, avame durbhikSe azive ghAtaH vidyudAdibhirabhihataH sambaddhaM vAtena hst-paadaadijaatm| etairhetubhirvyAghAtimaM bAlamaraNamapi bhavati // 4362 // katham? ityAhavAleNa goNasAdiNa, khadito hojAhi, sddiumaarddho| kannoTTha-nAsigAdI, vibhaMgiyA va'cchabhallehiM // 4363 // [jI.bhA.501] vyAlena gonasAdinA sa khAdito bhavet, tataH zaTitumArabdhavAn bAlamaraNamapi kuryaat|| yadi vA acchabhallena RkSeNa karNauSTha-nAsikAdIni vibhagnAni chinnAni bhaveyuH tato bAlamaraNamAzrayate // 4363 // viSAdihetUnAha gAthA 4359-4366 bAlamaraNAdiH 1643 (A) For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1643 (B) viseNa laddho hojA vA, visUigA vA se uTThiyA hojA / AyaMko vA koyI khayamAdI uTThio hojjaa|| 4364 // tiNNi u vArA kiriyA tassa kaya haveja no u uvasaMto / jaha vome kosaleNaM, saNNINA paMca u sayAiM // 4365 // sAhUNaM ruddhAI, ahaI bhattaM tu tujjha dAhAmo / lAbhaMtaraM ca nAuM, luddheNaM dhanna vikkIyaM // 4366 // [jI.bhA.502-4] viSeNa vA kazcid labdho bhavet, visUcikA vA se tasya upasthitA, AtaGko vA ko'pi kSayAdistasyotthito bhavet, tasya ca trIn vArAn kriyA kRtA paraM nopazAntastato bAlamaraNaM prtipdyte| yathA vA avame durbhikSe kozalena saMjJinA zrAvakeNa sAdhUnAM paJcazatAnyanyatra gacchanti ruddhAni, yathA'haM bhaktaM yuSmAkaM dAsyAmi, tena ca pApIyasA lubdhena lAbhAntaraM lAbhavizeSaM jJAtvA dhAnyaM vikriitm|| 4364-66 // gAthA |4359-4366 bAlamaraNAdiH |1643 (B) koI- laa.|| For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI / vyavahArasUtram dazama uddezakaH 1644 (AIA tataH kim? ityAhato nAu vitticheyaM, usAsanirohamAdiNi kyaaiN| aNahIyAsiMtehiM, veyaNa sAhUhi omarmi // 4367 // [jI.bhA.505] [tato] jJAtvA vRtticchedaM [avame] durbhikSe vedanAm anadhyAsInaiH asahamAnairuccAsanirodhAdIni kRtaani| keciducchAsanirodhakaraNato'pare gRdhrapRSThakaraNato'nye rajjvA vaihAyasavidhAnato bAlamaraNaM pratipannavantaH // 4367 // abhighAto vA vijjU, giribhitti-koNayAi vA hojA / saMbaddha hattha-pAyAdayo va vAteNa hojjAhi // 4368 // [jI.bhA.507] abhighAto vidyutA giribhitteH patantyAH, girikoNAdvA patato bhavet, tato baalmrnnm| athavA hastapAdAdayo vAtena sambaddhA bhaveyustata Azrayate bAlamaraNam // 4368 // tathA cAha1. aNahiyAse tehiM- laa.|| 2. ito'gre jItakalpa bhASye 506 gAthA ittham- 'evaM tA kosalae aNNammi vi hoja emev| sahasAchiNNaddhANe asivaggahiyA va kujaahi||' gAthA 4367-4374 | iGginImaraNam |1644 (A) For Private And Personal Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1644 (B) www.kobatirth.org ehiM kAraNehiM, paMDiyamaraNaM tu kAumasamatthA / UsAsa gaddhapaTTaM, rajjuggahaNaM va kujjAhi // 4369 // Acharya Shri Kailashsagarsuri Gyanmandir etaiH anantaroditairvyAlabhakSaNaprabhRtibhiH kAraNaiH paNDitamaraNaM yathoktabhaktapratyAkhyAnarUpaM kartumasamarthA ucchvAsanirodhaM gRdhrapRSThaM rajjugrahaNaM vA kuryuH // 4369 // atha kimiti te vyAlabhakSitAdaya AtmAnaM ghAtayanti ? ucyate aNupuvvivihArINaM, ussagganivAiyANa jA sohI / viharaMtae na sohI, bhaNiyA AhAraloveNa // 4370 // [jI.bhA.510] ye vyAlA-'cchabhallAdikRtavyAghAtarahitAsteSAm AnupUrvyA Rtubaddhe mAsakalpato varSAvAse caturmAsakalpena vihAriNAm utsarganipAtinAm utsargeNaiva saMyamamanupAlayatAM yA cAritrazodhirbhavati sA vyAlA- 'cchabhallAdivyAghAtavati viharati na bhaNitA, zodhirna bhvtiityrthH| kasmAnna bhavati ? ityata Aha- AhAralopena te hi vyaGgatvAdinA kAraNena na For Private And Personal gAthA | 4367-4374 iGginImaraNam 1644 (B) Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arapha Kendra www.kobatirth.org Acharya Shri K hagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1645 (A) zaknuvanti paripUrNAmuttara guNavizuddhiM kartum, tato yathAvasthitAhAra vilopato bAlamaraNamabhyupagacchanti // 4370 // tadevamuktaM bhaktapratyAkhyAnam / idAnImiGginImaraNamAhapavvajAdI kAuM nAyavvaM jAva hota'vocchittI / paMca tuleUNa ya so, iMgiNimaraNaM pariNato u // 4371 // [jI.bhA.512,ni.bhA. 3940] | pravrajyAdikaM pravrajyA zikSAgrahaNaM vratArohaNaM arthagrahaNam aniyataM vAsaM gacchasya paripUrNasya nirvRttim, gacchanirvRttikaraNena ca tIrthasyAvyavacchedaH kRtastata Aha-tAvad jJAtavyaM yAvadbhavati tIrthasyA'vyavacchittiH, tatparyantaM kRtvA paJca ca tapa:layisUtra-sattvaikatvabalalakSaNAni layitvA sa iGginImaraNaM pariNataH pratipanno bhavati // 4371 // atha bhaktaparijJAto'sya ko vizeSaH ? ityAha gAthA 4367-4374 iGginImaraNam 1645 (A) For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir zrI | vyavahAra sUtram dazama uddezakaH 1645 (B) AyapparaparikammaM, bhattapariNAe do annunaayaa| paravajjiyA ya iMgiNi, cauvvihAhAraviraI ya // 4372 // [jI.bhA.513,ni.bhA.3937] bhaktaparijJAyAM dve[ parikarmaNi] parijJAte[anujJAte] / tadyathA-AtmanA svayaM parikarma pareNa c| iGginI punaH paravarjitA parastatra parikarma na kaaryte| tathA bhaktaparijJAyAM caturvidhasya trividhasya vA''hArasya viratirbhavati, iGginyAM tu niyamAccaturvidhAhAraviratiH // 4372 // paraparikarmavivarjanameva bhAvayatiThANa nisIya tuyaTTaNa, ittariyAI jahAsamAhIe / sayameva ya so kuNatI, uvasagga-parIsaha'hiyAse // 4373 // gAthA 4367-4374 saMghayaNa-dhitIjutto, nava dasa puvvA sueNa aMgA vA / | iGginImaraNam iMgiNi pAtovagamaM, NIhArI vA aNIhArI // 4374 // 4|1645 (B) ___ [jI.bhA.514-5,ni.bhA.3938-9] || 1. yari lA.mu. // 2. pareNa pari mu.|| . For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shyi Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1646 (A) __ sthAnam urdhvasthAnam, niSadanam upavezanam, tvagvarttanaM zayanam, etAni itvarakANi sa yathAsamAdhiH svayameva karoti na tu parataH kArayati / tathA divyAdInupasargAn kSudAdiparISahAMzca samyag adhyAste sahate / tathAhi-caturvidhAhArapratyAkhyAnAnnAsya pAnakamapi bhavati nApyapavAdatazcaramAhAradAnamiti // 4373 // tathA___ saMhananena trayANAmAdyAnAmanyatamena dhRtyA ca yuktH| tathA zrutena sUtrato yasya pUrvANi nava daza vA kevalAni aGgAni sa iGginImaraNaM pratipadyate // gatamiGginImaraNam adhunA pAdapopagamanamucyate___tadapi pravrajyAditIrthAvyavacchedaparyantaM kRtvA paJca tapaH-sUtrAdi tolayitvA ca prtipdyte| tacca niyamato niSpratikarma nizcalaM c| tathAhi- UrddhavasthAnena upavezanena pArzveNa vA'nyena vA yena sthAnena sthitaH sa yAvajjIvamapi tena sthAnena tiSThati, na punaranyat sthAnaM tasya kartuM | svaprayogeNa klpte| tacca dvidhA-nirhArimamanirhArimaM c| tatra nirhArimaM nAma yad grAmAdInAmantaH / pratipadyate, tato hi mRtasya satastasya zarIraM niSkAzanIyaM bhvti| anirhArimaM nAma yad | grAmAdInAM bahiH pratipadyate // 4374 // gAthA 4375-4380 pAdapopaganam 1646 (A) For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1646 (B) samprati pAdapopagamanasya niruktamAhapAtovagamaM bhaNitaM, sama-visame pAyavo jahA pddito| navaraM parappayogA, kaMpeja jahA cltruvv|| 4375 // [ni.bhA.3942] pAdapopagamaM nAma bhaNitam yathA same viSame vA pAdapaH patitaH tathaivAvatiSThate tathA yo yathA same viSame vA patitaH sa yAvajjIvaM tathA tisstthti| navaraM paraprayogAt kampeta, yathA taruH paraprayogAccalaH, pAdapasyevopagamaH abhyupagamaH patanasya yatra tattatheti vyutpattiH / / 4375 // tasapANa-bIyarahie, vitthinnaviyAra thaMDilavisuddhe / nidosA nihose, uti abbhujayAmaraNaM // 4376 // gAthA [jI.bhA.521,ni.bhA.3943] 44375-4380 pAdapopaganam vizuddhe sthaNDale nirdoSe / nirdoSatvamevAha- trasaprANa-bIjarahite vistIrNavicAre vipulprcaare| yatra kRSyamANasyApyasthaNDilagamanadoSo na bhavati tatra nirdoSAH sAdhavaH | |1646 (B) abhyudyatamaraNaM pAdapopagamanamaraNam upayanti pratipadyante // 4376 // For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI puvvabhaviyavereNaM devo sAharati ko vi pAyAle / mA so carimasarIro na veyaNaM kiMci pAvihiti // 4377 // vyavahArasUtram [jI.bhA.522,ni.bhA.3944-3956] dazama uddezakaH pUrvabhavakarmavaireNa ko'pi devastaM pratipannapAdapopagamanaM pAtAle pAtAlakalazeSu saMharet, 1647 (AR mA'sau caramazarIro na kAJcidapi vedanAM prApsyati iti kRtvaa| sa tathAsaMhRtassamyak tamupasarga sahate, na kevalamenam, anyAnapi ca // 4377 // tathA cAhauppanne uvasagge, divve mANussae tiricche y| savve parAiNittA, pAyovagayA paviharaMti // 4378 // [jI.bhA.523,ni.bhA.3945] ___ utpannAnupasargAn divyAn mAnuSAn tairazcAMzca sarvAn parAjitya pAdapopagatA praviharanti / 1647 (A) / 4378 // gAthA 44375-4380 | pAdapopaganam For Private And Personal Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1647 (B) www.kobatirth.org jaha nAma asI kose, anno koso asI ya khalu anno / iya me anno deho, anno jIvo tti mannaMti // 4379 // Acharya Shri Kashsagarsuri Gyanmandir [jI.bhA.540, ni.bhA.3946] yathA nAma asi: khaGgaH koze pratyAkAre varttate, tatrAnyaH pRthak khalu kozo'nyazcA'siriti / evam amunA dRSTAntaprakAreNa mamAnyo deho anyo jIvaH, 'parazca prabhavati dehe,na jIve iti na kAcinme kSatiH / ' iti manyate tathAmananAcca samyagupasargAn sahate // 4379 // puvvA'varadAhiNa - uttarehiM vAehiM AvayaMtehiM / jaha na vikaMpati merU, taha te jhANAu na calaMti // 4380 // [ni.bhA. 3947] yathA meruH pUrvApara - dakSiNottarairvAtairApatadbhirna vikampate tathA te pAdapopagatA upasarganipAte'pi dhyAnAnna calanti // 4380 // For Private And Personal gAthA 4375-4380 pAdapopaganam 1647 (B) Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash agarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1648 (A) paDhamammi ya saMghayaNe, vaDhaMtA selakuDDasAmANA / tesiM pi ya vocchedo, coddasapuvINa vocchede // 4381 // [ni.bhA.3948] prathame vajrarSabhanArAcalakSaNe saMhanane vartamAnA dhRtyA zailakuDyasamAnAH pAdapopagamanaM |* prtipdynte| teSAmapi ca pAdapopagamanapratipattRRNAM caturdazapUrvavyavacchede vyavacchedo'bhavat // 4381 // deva-maNuyA u duga tiga, asse pakkhevagaM siA kujjaa| vosaTTha-cattadeho, ahAuyaM koi pAlejjA // 4382 // [jI.bhA.524,ni.bhA.3949] gAthA devA manuSyA vA anulomAni pratilomAni vA dravyANi dvikam anulomapratilomalakSaNo 4381-4389 bhayasahitaM tadeva trikm| athavA sacittamacittaM vA iti dvikam , tadeva mizrasahitaM trikm| | upasargasahanAdiH tasya dvikasya trikasya vA Asye mukhe prakSepaM kuryuH| sa tenAhAreNa mukhe prakSiptena vyutsRSTaH 11648 (A) pratibandhA'bhAvatastyaktaH parikarmAkaraNato deho yena sa vyutsRSTatyaktadehaH ko'pi yathAyuH yathAvasthitamAtmIyamAyuH pAlayati // 4382 // + For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1648 (B)| dvika-trikAhAravyAkhyAnArthamAhaaNulomA paDilomA, dugaM tu ubhayasahiyA tigaM hoi / ahavA cittamacittaM, dugaM tigaM mIsagasamaggaM // 4383 // [jI.bhA.525,ni.bhA.3950] anulomAni dravyANi pratilomAni ceti dvikm| tAnyevobhayasahitAni trikm| athavA sacittamacittamiti dvikam tadeva mizrasamagraM trikamiti // 4383 / / puDhavi-daga-agaNi-mAruya-vaNassai-tasesu koi sAharai / vosaTTha-cattadeho, ahAuyaM koi pAlejA // 4384 // [jI.bhA.526,ni.bhA.3951] ||4381-4389 upasargasahanAdiH ko'pi pAdapopagamaM pratipannaM pRthivyAM-pRthivIkAyamadhye udake-apkAye agnau mArute 1648 (B) vAyukAye vanaspatiSu traseSu ca saMharati, sa ca tathA saMhRto vyutsRSTa-tyaktadeho yathAyuH ko'pi pAlayati // 4384 // gAthA For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza: 1649 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir etanijjarA se, duvihA ArAhaNA dhuvA tassa / aMtakiriyaM va sAhU, karejja devovavattiM vA // 4385 // [ni.bhA. 3952-3] ekAntena tasya tathAsthitasya nirjarA bhavati / tathA tasya dhruvA dvividhA siddhigamanayogyA kalpopapattiyogyA cA''rAdhanA / yayA sAdhurantakriyAM kuryAd devopapattiM vA / / 4385 / / majjaNa gaMdhaM pupphovayAra paricAraNaM siyA kujjA / vosaTTa - cattadeho, ahAuyaM koI pAlejjA // 4386 // [ni.bhA.3953] kAcit rUpAtizayalubdhA tasya kRtapAdapopagamasya majjanaM snAnaM tataH paTavAsAdigandhaM puSpopacAraM tataH paricAraNaM gale lagitvA parizayana-paricumbanAdirUpaM syAt kadAcit kuryAt, tatra sa vyutsRSTa-tyaktadehaH yathAyuH ko'pi pAlayati arakta-dviSTaH san samyak tat sahamAno yAvajjIvamavatiSThate // 4386 // For Private And Personal gAthA 14381-4389 upasargasahanAdiH 1649 (A) Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arap Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir puvvabhaviyapemmeNaM, devo devakuru-uttarakurAsu / koI tu sAharejA, savvasuhA jattha annubhaavaa|| 4387 // vyavahArasUtram [jI.bhA.544,ni.bhA.3954] | dazama pUrvabhavikena premNA ko'pi devo yatra anubhAvAH sarve zubhAstAsu devakuruSUttarakuruSu uddezakaH 1649 (BINI vA saMharet, sa ca tatra tathAsaMhRto vyutsRSTa-tyaktadeho yathAyuH ko'pi pAlayati // 4387 // puvvabhaviyapemmeNaM devo sAharai nAgabhavaNammi / jahiyaM iTThA kaMtA savvasuhA hoti aNubhAvA // 4388 // [jI.bhA.545] pUrvabhavikena premNA ko'pi devo yatra sarve zubhA anubhAvA iSTAH kAntAzca bhavanti tatra nAgabhavane saMharet, so'pi tatra tathaivAvatiSThate // 4388 // 44381-4389 battIsalakkhaNadharo, pAtovagato ya pAgaDasarIro / upasargasahanAdiH purisavvesaNi kannA, rAyaviiNNA u geNhejjA // 4389 // |1649 (B) [jI.bhA.546,ni.bhA.3957] gAthA For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kaplashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH dvAtriMzallakSaNadhara: pAdapopagataH san prakaTazarIro jAtaH taM puruSadveSiNI kanyA rAjavitIrNA rAjJA anujJAtA satI gRhNIyAt // 4389 // gRhItvA kiM karoti? ityata AhamajjaNa gaMdhaM puSphovayAra paricAraNaM siyA kujjA / vosaTTha-cattadeho, ahAuyaM koi paalejaa|| 4390 // [tulA-jI.bhA.547,ni.bhA.3958] | 1650 (A) asya vyAkhyA prAgvat // 4390 // tathAnavaMgasuttapaDibohiyAe, aTThArasarativisesakusalAe / bAvattarikalApaMDiyAe, cosaTThimahilAguNehiM ca // 4391 // [tulA-jI.bhA.548] | gAthA 4398-4404 upasargasahane dRSTAntAH . |1650 (A) 1. atra 4391 gAthAyAM prathama caraNe indravajrA chandaH iti lA. ttippnne|| For Private And Personal Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1650 (B) www.kobatirth.org dve akSiNI dvau karNau dvau nAsApuTau dve jihvA-sparze navamaM manaH, etAni nava aGgAni yAvadadyApi yauvanaM na bhavati tAvat suptAni bhavanti, na khalu tadAnImeteSAmatIvAbhiSvaGgaH sukhe bhavati tataH suptAnIti vyapadizyante, yauvane tu prAptakAlasya guNena pratibuddhAni jAyante / navAGgAni suptAni pratibodhitAni yayA sA tathA tayA / tathA aSTAdazadezI bhASAstAsu madhye yasya yatra kAmarativizeSastatra kuzalayA / tathA dvAsaptatikalApaNDitayA / catuHSaSTyA mahilAguNairupetayA // 4391 // Acharya Shri Kailashsagarsuri Gyanmandir navAGgAdivyAkhyAnaM tAvadAha do sutta- nettamAdI, navaMgasuttA havaMti ee u / desIbhAsa'TThArasa, ratIvisese uiguvIsaM // 4392 // [tulA-ni.bhA.3960] kosallamakkavIsaivihaM tu emAiehiM tu guNehiM / juttA rUva- jovvaNa - vilAsa - lAvannakaliyAe // 4393 // For Private And Personal [ jI. bhA. 549-50] gAthA | 4398-4404 upasargasahane dRSTAntAH 1650 (B) Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Araghaqa Kendra www.kobatirth.org Acharya Shri Kailashoagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1651 (A) dve zrotre, dve netre, AdizabdAnAsApuTadvaya-jihvA-sparza-manasAM parigrahaH, etAni navakaM |* navakasaGkhyAni suptAni bhvnti| dezIbhASA aSTAdaza, tAH shaastrprsiddhaaH| rativizeSaH ekonaviMzatitamaH / tatra kauzalamekaviMzatividhaM zAstraprasiddham / evmaadibhirgunnairyuktyaa| tathA rUpayauvana-vilAsa-lAvaNyakalitayA // 4392 // 4393 // caukaNNammi rahasse rAgeNaM rAyadinnapasarAe / timi-magarehi va udahI, na khobhio jo maNo muNiNo // 4394 // |* jAhe parAjiyA sA, na samatthA sIlakhaMDaNaM kAuM / neUNa selasiharaM, to se sila muMcae uvariM // 4395 // [jI.bhA.551-2,ni.bhA.3961-2] catuSkarNe rahasye rAgeNa anurAgeNa rAjadattaprasarayA gRhyate, gRhItvA cAnekaprakAraM saMkSobha Apadyate, tatra yanmunermanastat tayA timi-makarairivodadhirna kssobhitm| tato yadA sA parAjitA na zIlakhaNDanaM kartuM samarthA tadA roSAt zailazikharaM nItvA se tasyopari zilAM muJcati | // 4394 / / 4395 // gAthA 4398-4404 upasargasahane dRSTAntAH 1651 (A) For Private And Personal Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1651 (B) www.kobatirth.org nijjarA se, duvihA ArAhaNA dhuvA tassa / aMtakiriyaM ca sAhU, karejja devovavattiM vA // 4396 // Acharya Shri Kailashsagarsuri Gyanmandir [ jI. bhA. 541 - 553, ni. bhA. 3952-3963] iyaM prAgvat // 4396 // muNisuvvayaMtevAsI, khaMdaga dAhe ya kuMbhakArakaDe / devI puraMdarajasA, daMDai pAlagaka maruo ya // 4397 // [utta.ni.113jI.bhA.528,ni.bhA.3964] kumbhakArakRte nagare daNDakirnAma rAjA / tasya devI purandarajasA / pAlako nAma marukaH purohitaH / tatra bhagavato munisuvratasvAmino'ntevAsI skandako nAma vihArakrameNa gataH / sa svaziSyANAM yantrapIDanena mAraNaM vizeSato bAlakSullakasyopalabhya saJjAtakopo yantrapIDanena mArito'gnikumAreSUtpadya jAtiM smRtvA samastasyApi dezasya dAhaM kRtavAn / ziSyAstu samAdhiprAptA mRtyumupagatAH // 4397 // For Private And Personal gAthA | 4398-4404 upasargasahane dRSTAntAH 1651 (B) Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kawashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1652 (A) tathA cAhapaMca sayA jaMteNaM, rudruNa purohieNa maliyAI / rAga-dosatulaggaM, samakaraNaM ciMtayaMtANaM // 4398 // [jI.bhA.529,ni.bhA.3965,utta.ni.114] | rAga-dveSatulAgraM samakaraNaM samabhAvaM cintayatAM sAdhUnAM paJca zatAni ruSTena purohitena yantreNa malitAni, tathApi na teSAM manAgapi dhyaanvikssobho'bhvt| evamanyairapi soDhavyam // 4398 // tathA cAhajaMteNa karakaeNa va sattheNa va sAvaehiM vivihehiM / dehe viddhaMsaMte, na hu te jhANAo phittuNti|| 4399 // [jI.bhA.530,ni.bhA.3966] gAthA 4398-4404 upasargasahane dRSTAntAH 1652 (A) For Private And Personal Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shrishsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1652 (B) yantreNa krakacena zastreNa vA khaDgAdinA zvApadairvA vividhaiH zRgAlakaprabhRtibhirdehe vidhvasyamAne na hu naiva te pAdapopagatA dhyAnAt sphiTanti paribhrazyanti // 4399 // paDiNIyayAe koI, aggiM se savvato padijAhi / pAdovagae saMte, jaha cANakkassa va karIse // 4400 // [jI.bhA.531,ni.bhA.3967] pAdapopagate sati ko'pi pratyanIkatayA se tasya sarvataH sarvAsu dikSu agniM : prddyaat| yathA cANakyasya karISe karISamadhye vyavasthitasya subandhunAmA'mAtyaH sarvato'gniM prdiipitvaaniti|| 4400 // gAthA ___ paDiNIyayAe koI, cammaM se kIlaehiM vihuNittA / / 4398-4404 upasargasahane mahu-ghayamakkhiyadehaM, pipIliyANaM tu dejAhi // 4401 // [jI.bhA.532,ni.bhA.3968] |1652 (B) 1. khIla laa.| kheltehi-nishiithbhaassye|| dRSTAntAH For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArasUtram pratyanIkatayA ko'pi se tasya- pAdapopagatasya kIlakairlohamayaizcarma vidhUnya tadanantaraM zrI || taM madhughRtamrakSitadehaM kRtvA pipIlikAnAM dadyAt tathApi sa samyak shet|| 4401 // tatra sahane dRSTAntamAhadazama jaha so cilAyaputto, vosaTThanisaTTha-cattadehAo / uddezakaH soNiyagaMdheNa pivIliyAhi cAlaMkao dhIro // 4402 // 1653 (A) [jI.bhA.533,ni.bhA.3969] yathA sa cilAtIputro nisRSTam atizayena vyutsRSTa-tyaktadehaH zoNitagandhena pipIlikAbhiH cAlaGkRtaH cAlinIkRto dhIro na manAgapi dhyAnAccalitavAn / evaM sarvairapi soddhvym|| 4402 // anyaM dRSTAntamAhajaha so kAlAyavesito vi moggallaselasiharammi / khaio viuvviUNaM, deveNa siyAlarUveNaM // 4403 // [jI.bhA.534,ni.bhA.3970] | 1. cAlaNivva ko-laa.|| gAthA 4398-4404 upasargasahane dRSTAntAH |1653 (A) For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1653 (B) www.kobatirth.org yathA sa brahmacaryAdhyayanaprasiddhaH kAlAdavaizyo mudgalazailazikhare sthito devena zRgAlarUpaM vikurvitvA zRgAlarUpeNa khAditaH bhakSitastathApi sa samyagadhisoDhavAn / evaM sarvaiH soDhavyam // 4403 // jaha so vaMsipaesI, vosaTThanisaTTa - cattadehAo / vaMsIpattehi viNiggaehiM AgAsamukkhitto // 4404 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [jI. bhA. 535, ni. bhA. 3971] sAdhurekaH pAdapopagataH / sa pratyanIkairutkSipya vaMzIkuDaGgasyopari muktaH / adhastAcca vaMzA utthitAH, tairvaMzaiH pravarddhamAnaiH sAdhurviddho dUramutkSipya AkAzaM prApitaH, samyak soDhavAn / akSaragamanikA tvevam- yathA saH vaMzIpradezI vaMzIpradezAkSipto nisRSTam - atizayena vyutsRSTatyaktadeho vaMzIpatraiH aGkurarUpairvinirgataidUramAkAzamutkSipto vedanAM soDhavAn / evaM sarvairapi soDhavyam // 4403 // gAthA | 4398 - 4404 upasargasahane dRSTAntA: | 1653 (B) Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1654 (A) www.kobatirth.org jahavaMtIsukumAlo vosaTTa - nisaTTha- cattadehAo / dhIro spelliyAe, sivAe khatite tiratteNaM // 4405 // Acharya Shri Kailashsagarsuri Gyanmandir [jI. bhA. 536, ni. bhA. 3972] yathA avantisukumAlo vyutsRSTanisRSTa- tyaktadeho dhIraH sapelliyAe pellakasahitayA bAlasvaputrabhANDasahitayA zivayA zRgAlyA trirAtreNa rAtritrikeNa bhakSitaH, samyak soDhavAn / evamanyairapi soDhavyam // 4405 // jaha te goTThaTThANe, vosaTThanisaTTa - cttdehaagaa| udaeNa vojjhamANA, viyarammi u saMkare laggA // 4406 // For Private And Personal [jI.bhA. 537, ni. bhA. 3973] grAmAsannapradeze kecit sAdhavaH pAdapopagatA: / tato yathA te goSThasthAne pradezavizeSe nisRSTaM niHsahatayA vyutsRSTa- tyaktadehA AntarikSeNa patitenodakena uhyamAnAH vitarake nadyA: zrotasi zaGkare lagnAH samyagvedanAM sahamAnAH kAlagatAH / evaM zeSairapi soDhavyam ||4406 // gAthA |4405 - 4411 zrutavyavahAra svarUpam 1654 (A) Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1654 (B) www.kobatirth.org tadevAha bAvIsamANupuvvI, tirikkhamaNuyA va bhaMsaNatthAe / visayA'NukaMparakkhaNa, kareja devA va maNuyA vA // 4407 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [ jI. bhA. 539, ni. bhA. 3974] dvAviMzatiM parISahAn AnupUrvyA pUrvAnupUrvyA pazcAnupUrvyA anAnupUrvyA vA tiryaJca mAnuSyA vA cAritrabhraMzanArthamudIrayanti / tathA devA manuSyA vA viSayANAm indriyaviSayANAM pratyanIkatayA aniSTAnAm, anukampayA iSTAnAmudIraNam, anukampayA rakSaNaM ca kuryuH, tatrAraktadviSTassan samyak saheta // 4407 // - punarapi dRSTAntAntaramAha jaha sA battIsa ghaDA vosaTTa - nisaTTacattadehA u / dhIrA dhAteNa u dIvieNa diyalammi olaiyA // 4408 // [jI.bhA.538, ni.bhA.3974] gAthA | 4405-4411 zrutavyavahAra svarUpam 1654 (B) Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shg Kailasasagarsuri Gyanmandir zrI vyavahAra sUtram - yathA dvAtriMzad ghaTA dvAtriMzad goSThIpuruSA ityarthaH / vyutsRSTaH-tatpratibandhaparityAgataH nisRSTaH atizayena tyaktaH- manAgapi pariceSTA'karaNAd deho yayA saa| tathA pAdapopagatA dhrAtena tRptena dvaipyena dvIpAntaravAsinA mlecchena dRssttaaH| tataH kalye mamaite bhakSyaM bhaviSyanti iti cintayitvA vRkSaM vilagnApayitvA diyalammi celAe [kIlake] jIvanta eva olaiyA dazama uddezakaH avalambitAH te samyag vedanAM sahamAnAH kaalgtaaH|| 4408 // 1655 (AIA upasaMhAramAha eyaM pAtovagamaM nippaDikammaM tu vanniyaM sutte / titthayara-gaNaharehi, sAhUhi ya seviyamudAraM // 4409 // [jI.bhA.557,ni.bhA.3975] 'gAthA 4405-4411 ___etat pAdapopagamaM sUtre Agame niSpratikarma varNitam / tIrthakarairgaNadharaiH || zrutaH zrutavyavahArazeSasAdhubhizcottamadhRtisaMhananopetaiH udAraM sphItaM yathA bhavatyevamAsevitam / atra cAyaM kramaH svarUpam 1655 (A) 1. ghaTA ityarthaH / / 2. diyalammi-sthANustasmin kiilke| celAe='cilla' 'cella' vRkSavizeSaH tasmin 'pAia sadda mhnnnnvo'|| For Private And Personal Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arad Kendra www.kobatirth.org Acharya Shri K asagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1655 (B) , yaH pAdapopagamanasyeGginImaraNasya ca karaNe asamarthaH sa bhaktapratyAkhyAnaM karoti / tato'pi yaH samarthataraH pAdapopagamanaM ca kartumasamarthaH sa iGginImaraNam tato'pi samarthatara: paadpopgmm| etAni ca maraNAni kurvanto yathA yathoparitanamaraNakAriNastathA tathA mahAnirjaratarAH // 4409 // mUlopasaMhAramAhaesA''gamavavahAro jahovadesaM jahakkama kahio / etto suyavavahAraM, suNa vaccha jahANupuvvIe // 4410 // [jI.bhA.559] | eSaH anantarodita AgamavyavahAro yathopadezaM yathAkramaM kthitH| ata uz2a yathAnupUrvyA paripATyA kathyamAnaM zrutavyavahAraM vatsa zRNu // 4410 // tameva kathayatinijUDhaM coddasapuvvieNa jaM bhaddabAhuNA suttaM / paMcaviho vavahAro, duvAlasaMgassa navaNItaM // 4411 // [jI.bhA.560] | gAthA 4405-4411 zrutavyavahArasvarUpam |1655 (B) For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI. vyavahAra sUtram dazama uddezakaH 1656 (A) www.kobatirth.org yad bhadrabAhusvAminA caturdazapUrviNA caturdazapUrvadhareNa paJcavidho vyavahAraH paJcavidhavyavahArAtmakaM niryUDhaM dvAdazAGgasya navanItamiva navanItaM mathitasya navanItamiva dvAdazAGgasya saarmityrthH| etena dvAdazAGgAnniryUDhamAveditaM tat sUtraM zrutamucyate tena vyavahAraH // 4411 // jo yahijja bahuM suttatthaM ca niuNaM na yANei / kappe vavahArammiya, na so pamANaM suyaharANaM // 4412 // Acharya Shri Kailashsagarsuri Gyanmandir jo suyamahijja bahu, suttatthaM ca niuNaM viyANeti / kappe vavahArammiya, so u pamANaM suyaharANaM // 4413 // [ jI. bhA. 561-562] yaH kalpe vyavahAre ca sUtraM bahu adhIte, sUtrArthaM ca nipuNaM na jAnAti sa vyavahAraviSaye na pramANaM zrutadharANAm // 4412 // yastu kalpe vyavahAre ca sUtraM bahu adhIte sUtrArthaM ca nipuNaM vijAnAti sa pramANaM vyavahAre zrutadharANAm // 4413 // For Private And Personal sUtra 46 gAthA 4412-4421 zrutavya vahArA''jJA vyavahArau 1656 (A) Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1656 (B) www.kobatirth.org kappassa ya nijjuttiM vavahArasseva paramaniuNassa / jo atthato na yANai, vavahArI so na'NunnAto // 4414 // kappassa ya nijjuttiM, vavahArasseva paramaniuNassa / jo atthao viyANai, vavahArI so aNunnAto // 4415 // Acharya Shri Kailashsagarsuri Gyanmandir kalpasya kalpAdhyayanasya vyavahArasya ca paramanipuNasya yo niryuktimarthato na jAnAti sa vyavahArI nAnujJAtaH // 4414 // taM ceva'NumajjaMto, vavahAravihiM pauMjati jahuttaM / eso suyavavahArI, pannatto dhIrapurisehiM // 4416 // [jI.bhA. 563-564] yastu kalpasya vyavahArasya ca paramanipuNasya niryuktimarthato jAnAti sa vyavahArI anujJAtaH // 4415 // For Private And Personal sUtra 46 gAthA 4412- 4421 zrutavyavahArA''jJAvyavahArau 1656 (B) Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash agarsuri Gyanmandir zrI 10 vyavahArasUtram dazama uddezakaH 1657 (A) kulAdikAryeSu vyavahAre upasthite yad bhagavatA bhadrabAhusvAminA kalpa-vyavahArAtmakaM | | sUtraM niyUDhaM tadeva anumajan nipuNa-nipuNatarArthaparibhAvanena tanmadhye pravizan vyavahAravidhiM |, yathoktaM sUtramuccArya tasyArthaM nirdizan ya prayuGkte sa zrutavyavahArI dhIrapuruSaiH prajJaptaH // 4416 // | eso suyavavahAro jahovaesaM jahakkama kahito / ANAe vavahAraM, suNa vaccha jahakkama vocchaM // 4417 // [jI.bhA.565] eSa zrutavyavahAro yathopadezaM yathAkramaM kathitaH ata urdhvamAjJayA vyavahAraM yathAkrama vakSye taM ca vakSyamANaM vatsa zRNu // 4417 // sUtra 46 samaNassa uttamaDhe, salladdharaNakaraNe abhimuhassa / 4412-4421 dUratthA jattha bhave, chattIsaguNA u AyariyA // 4418 // [jI.bhA.566] zrutavyazramaNasya uttamArthe bhaktapratyAkhyAne vyavasitasya yat kimapi zalyamanuddhatamasti vahArA''jJAtaduddharaNakaraNe abhimukhasya yatra prAyazcittavyavahAre SaTtriMzadguNA AcAryA dUrasthA vyavahArau bhaveyustatrA''jJayA vyavahAraH // 4418 // |1657 (A) katham? ityAha gAthA . H For Private And Personal Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailaspsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1657 (B) + aparakkamo mi jAto, gaMtuM je kAraNaM ca uppannaM / aTThArasamannayare, vasaNagato icchimo ANaM // 4419 // [jI.bhA.567] sa AlocayitukAmazcintayati-sAmpratamahamaparAkramo jAto'smi tatasteSAM samIpaM gantuM . na zaknomi, kAraNaM ca mama tatpArzvagamananimittaM samutpannam, yato'STAdazAnAM-vrataSaTkAdInAM anyatarasminnatIcAre vyasanagataH patitaH, tasmAdicchAmyAjJAvyavahAramiti // 4419 // tadeva savizeSaM bhAvayatiaparakkamo tavassI, gaMtuM je sohikArasamIvammi / AgaMtu na cAei, so sohikaro vi desAo // 4420 // sa AlocayitukAmastapasvI zodhikArakasamIpe gntumpraakrmH| yasya samIpe zodhiH kartavyA so'pi dezAdAlocayituH samIpamAgantuM na zaknoti // 4420 / __ aha paTThavei sIsaM, desaMtaragamaNanaTThaceTThAgo / icchAma'jjo! kAuM, sohiM tubbhaM sagAsammi // 4421 // X. I sUtra 46 gAthA 4412-4421 zrutavyavahArA''jJAvyavahArau 1657 (B) For Private And Personal Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir X vyavahArasUtram dazama atha anantaramAlocayitukAmo dezAntaragamananaSTaceSTAka AlocanAcAryasya samIpe zrI || ziSyam 'Arya! yuSmAkaM sakAze zodhiM kartumicchAmi' ityetat kathayitvA preSayati // 4421 // so vi aparakkamagatI, sIsaM pesei dhAraNAkusalaM / eyassa dANi purao, karehi sohiM jahAvattaM // 4422 // uddezakaH [tulA- jI.bhA.569] 1658 (A) so'pi AlocanAcAryaH aparAkramagatiH, na vidyate parAkramo gatau yasyeti vigrahaH, |* ziSyaM dhAraNAkuzalaM pressyti| yastvAlocayitukAmena preSitastasya sandezaM kathayati, yathA'idAnImetasya purato yathAvRttAM zodhiM kuru' // 4422 // gAthA aparakkame a sIsaM, ANApariNAmagaM paricchejjA / 4422-4429 ziSyaparIkSA rukkhe ya bIyakAe, sutte cA'mohaNAdhAriM // 4423 // [jI.bhA.570] sa AlocanAcAryo'parAkramaH ziSyamAjJApariNAmakaM parIkSeta- ki meSa | |1658 (A) AjJApariNAmakaH? kiM vA na? iti| AjJApariNAmako nAma-yad AjJApyate tatkAraNaM na For Private And Personal Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Araplar Kendra www.kobatirth.org Acharya Shri Kejashpagarsuri Gyanmandir sUtram pRcchati kimarthametaditi, kintvAjJayaiva karttavyatayA zraddadhAti, yadatra kAraNaM tat pUjyA eva jAnate, evaM yaH pariNAmayati sa AjJApariNAmaH / tatparIkSA ca vRkSe bIjakAye ca vakSyamANarItyA vyavahAra krttvyaa| AjJApariNAmatvaM parIkSya punaridaM parIkSaNIyam yathA-kimeSo'vagrahaNasamartho dhAraNAsamarthazca? kiM vA na ? iti| tatrAdhyayanAdi parIkSya sUtre ca zabdArthe ca amohanaM dazama uddezakaH IM moharahitaM samastam AsamantAd dhArayatItyevaMzIlo'mohanAdhArI taM parIkSeta // 4423 // 1658 (B) tatra vRkSeNA''jJApariNAmitvaparIkSAmAha duTTha mahaMta mahiruhe, gaNito rukkhe vilaggiuM ddev|| appariNaya beti tahiM, na vaTTai rukkhe vi AroDhuM // 4424 // kiM vA mAreyavvo, ahayaM ? to beha Deva rukkhaato|| atipariNAmo bhaNatI, iya hoU amha vesicchaa|| 4425 // [jI.bhA.571-72] | dRSTvA mahato mahIruhAn gaNikaH AcAryo brUte-asminnuccastvena tAlapramANe vRkSe vilagya gAthA 4422-4429 | ziSyaparIkSA |1658 (B) For Private And Personal Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashgagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1659 (A) tata AtmAnaM Dipa, prapAtaM kuru' ityarthaH / evamukte tatrApariNAmako brUte-'na varttate vRkSe vilagituM sAdhoH sacittatvAt vRkSasya prapAtaM ca kurvata AtmavirAdhanA bhavati, sA ca bhagavatA M niSiddhA, kiM vA'hakamupAyena mArayitavyo'bhipreta:?' tato bUtha 'vRkSAdAtmAnaM ddipeti'| atipariNAmakaH punaridaM bhaNati-'iti evaM bhavatu, karomi prapAtamiti bhAvaH, asmAkamapyeSA icchA vartate' // 4424 // 4425 // bei gurU aha taM tU, aparichiyatthe pabhAsase evaM / kiM va mae taM bhaNito?, Aruha rukkhe u saccitte // 4426 // _ [jI.bhA.573] atha anantaraM tam atipariNAmaM ziSyaM gurubUte aparIkSite-aparibhAvite madvacanasyArthe | tvam evam uktaprakAreNa prabhASase, yathA-'karomi prapAtam,asmAkamapyeSA icchA vrttte'| apariNAmakamadhikRtya brUte 'tvaM vA mayA kimevaM bhaNitaH? yathA sacitte vRkSe Aroha, nocyate na vartate sAdhovRkSe vilgitumiti| kintvetanmayoktam' // 4426 // tadevAha gAthA 4422-4429 | ziSyaparIkSA 1659 (A) For Private And Personal Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradeana Kendra www.kobatirth.org Acharya Shqi Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama tava-niyama-nANarukkhaM, AruhiuM bhavamahannavApannaM / | saMsAragaDDakUlaM, Devehi ttI mae bhaNito // 4427 // [jI.bhA.574] tapo-niyama-jJAnamayaM vRkSaM bhavamahArNavApannaM bhavasamudramadhyaprAptamAruhaya saMsAragatakUlaM uddezakaH || Dipa ullaGghayeti mayA bhaNitaH // 4427 // 1659 (B) jo puNa pariNAmo khalu, Aruha bhaNito u so viciMtei / nicchaMti pAvamete, jIvANaM thAvarANaM pi // 4428 // kiM puNa paMciMdINaM ?, taM bhaviyavvettha kAraNeNaM tu / AruhaNavavasiyaM tU, vArei gurUvavaTuM bhe // 4429 // [jI.bhA.575-76] . 4422-4429 yaH punaH khalu pariNAmaH AjJApariNAmakaH sa Aruheti bhaNitazcintayati-necchanti ziSyaparIkSA pApamete madIyA guravo jIvAnAM sthAvarANAmapi, kiM punaH paJcendriyANAm, tasmAdatra | |1659 (B) gAthA . guruvavatthaMto- mu.|| For Private And Personal Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir 4 zrI vyavahAra sUtram dazama || kAraNena bhavitavyam, evaM vicintya ArohaNe vyavasita: tamArohaNavyavasitaM gururapi | avaSTabhya bAhau dhRtvA vArayati // 4428 // 4429 / / tadevamuktaM vRkSe parIkSaNam / adhunA bIjeSu tadAha evA''Naha bIyAI, bhaNite paDisehe apariNAmo t / uddezakaH 1660 (A) atipariNAmo poTTala, baMdhUNaM Agato tahiyaM // 4430 // [jI.bhA.577] evam amunA prakAreNa bIjAni Anayatetyukte apariNAmaH pratiSedhayati na kalpante bIjAni grhiitumiti| yastvatipariNAmakaH sa bIjAnAM poTTalaM baddhvA tatra gurusamIpe samAgataH / / 4430 // te vi bhaNiyA gurUNaM, mae bhaNiyA''Neha aNbiliivaae| na virohasamatthAiM, 'saccittAI va bhaNiyAiM // 4431 // [tulA. jI.bhA.578] 1. na yAni saccittAni virohasamarthAni = avidhvastayonikAni tAni aany|| + gAthA 4430-4436 ziSyaparIkSA 1660 (A) For Private And Personal Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kleshsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1660 (B) ___ tAvapi apariNAmakA'tipariNAmako guruNA bhaNitau-'mayA bhaNitamAnaya amlikAbIjAni kAJjikIni bIjAni yadi (yAni) [na] sacittAni vidhvastayonikAni yAni na virohasamarthAni tAnyAnayeti bhaNitAni' // 4431 // - tattha vi pariNAmo tU, bhaNatI ANAmi, kerisAiM tu?| kettiyamettAI vA ?, virohmvirohjoggaaiN?|| 4432 // [jI.bhA.579] tatrApi yaH pariNAmaH AjJApariNAmakaH sa bhaNati-kIdRzAni bIjAnyAnayAmi? virohayogyAni avirohayogyAni vA ? kiyanmAtrANi vA ? // 4432 // so vi gurUhi bhaNito, na tAva kajaM puNo bhnniihaami| hasito va mae tA'si, vImaMsatthaM va bhaNitosi // 4433 // [jI.bhA.580] ||1660 (B) so'pi AjJApariNAmako gurabhirbhaNita:-'na tAvadidAnI kAryam, yadA tu kArya gAthA 4430-4436 ziSyaparIkSA For Private And Personal Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1661 (A) bhaviSyati tadA punrbhnnissyaamH'| athavA 'hasito'si mayA tAvat idAnIM na punarbIje: pryojnm'| yadi vA 'vimarzArthaM tava vimarzaparIkSaNArthaM tvamevaM bhaNito'si' // 4433 // sampratyamohanAdhAriparIkSAmAha - payamakkharamuddesaM, saMdhI sutta'ttha tadubhayaM ceva / akkhara-vaMjaNasuddhaM, jahabhaNitaM to parikaheti // 4434 // [jI.bhA.581] padamakSaramuddezaM sandhim adhikAravizeSaM sUtramarthaM tadubhayaM ca akSara-vyaJjanazuddhaM pUrvamavagrAhayati kimeSa grahaNa-dhAraNAyogyaH kiM vA na iti ? avagrAhya tato brUte-'uccAraya, prekSe kimapi gRhItaM na vA? kiM vA gRhItamapi kiM smRtaM kiM vA na?' iti / tatra yadi gAthA |4430-4436 | yathAbhaNitaM tathA sarvaM parikathayati tadA jJAtavyaH eSa grahaNa-dhAraNAkuzala iti // 4435 // ziSyaparIkSA evaM paricchiUNaM, joggaM nAUNa pesave taM tu / 41661 (A) vaccAhi tassagAsaM, sohiM soUNa aagcch|| 4435 ||[jii.bhaa.582] For Private And Personal Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org evaM parIkSya yogyaM jJAtvA taM preSayati sandizati 'ca vraja tasya sAdhorAlocayitukAmasya samIpe, gatvA tasya zodhim AlocanAM zrutvA punaratrA''gaccha' ||4435 // aha so gato u tahiyaM, tassa sagAsammi so kare sohiM / duga-tiga- cauvvisuddhaM, tivihe kAle vigaDabhAvo // 4436 // zrI vyavahAra sUtram dazama uddezakaH 1661 (B) Acharya Shri Kailashsagarsuri Gyanmandir [jI.bhA.583] atha preSaNAnantaraM sa yatrAlocayitukAmo vidyate tatra gataH / tatastasyA''gatasya samIpe AlocayitukAmaH prazasteSu dravyAdiSu zodhim AlocanAM karoti / katham ? ityAha-dvikaMdarzanAticAraM cAritrAticAraM cAramAlocayatItyarthaH / darzanagrahaNe jJAnagrahaNamapIti jJAnAticAraM cetyapi draSTavyam / cAritrAtIcArAlocanA'pi ca dvibhedA- mUlaguNAticAraviSayA uttaraguNAticAraviSayA ca, tAM karoti / punastrikam - AhAropadhi-zayyAbhedata ekaikAM triprakArAm / caturvizuddhAM prazastadravya-kSetra-kAla-bhAvopetAm / trividhe kAle atIte pratyutpanne ca yat sevitam, anAgate `ca yat seviSye ityadhyavasitam / vikaTabhAvaH prakaTabhAvo'pratikuJcana ityarthaH // 4436 // samprati dvikAdipadajAtasya vyAkhyAnaM kiJcidanyathA kiJcit tadeva darzayati For Private And Personal gAthA 4430-4436 ziSyaparIkSA 1661 (B) Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1662 (A) duvihaM tu dappa kappe, tivihaM nANAiNaM tu aTThAe / davve khette kAle bhAve ya cauvvihaM eyaM // 4437 // tivihe atIakAle paccuppaNNe vi seviyaM jaM tu / sevissaM vA esse, pAgaDabhAvo vigaDabhAvo // 4438 // [jI.bhA.584-5] dvividhAM zodhiM karoti-dappe darpaviSayAM kappe klpvissyaam| trividhAM jJAnAdInAM jJAnadarzana-cAritrANAmayAtIcAravizuddhilAbhAya kroti| prazaste dravye prazaste kSetre prazaste kAle prazaste bhAve, etaccaturvidhaM vizodhanaM drssttvym| tathA trividhe atIte pratyutpanne kAle yat sevitaM yacca eSyati kAle seviSye'hamityadhyavasitaM tad vikaTabhAvaH prakaTabhAva Alocayati // 4437 // 4438 // kiM puNa AloeI ?, aticAraM so imo ya atiyAro / vayachakkAdIto khalu, nAyavvo ANupuvvIe // 4439 // [jI.bhA.586] gAthA 4437-4445 aticArAlocanAdiH |1662 (A) For Private And Personal Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhawa Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1662 (B)| XX.XXX. kiM punastadAlocayati? / sUrirAha-atIcAram / sa punaratIcAraH ayaM vakSyamANa: vrataSaTkAdikaH vrataSaTkAdiviSayaH khalvAnupUrvyA jJAtavyaH // 4439 // tameva darzayati vayachakka 6 kAyachakkaM 6, akappo1 gihibhAyaNaM 2 / paliyaMka3 nisajjA4 yA'siNANaM5sobhavajaNaM6 // 4440 // [jI.bhA.587] vrataSaTkaM praannaatipaatnivRttyaadiraatribhojnvirmnnpryntm| kAyaSaTkaM pRthivyaadi| akalpyaH piNDAdikaH / gRhibhAjanaM kAMsyapAtryAdi palyaGkaH pratItaH / niSadyA gocarapraviSTasya nissdnm| asnAnaM dezataH sarvato vA snAnasya vrjnm| [zobhAvarjanam] vibhUSAparityAgaH / etad vidheyatayA pratiSedhyatayA vA yad yathoktaM nA''caritaM tad Alocayati // 4440 // taM puNa hojjA seviya dappeNaM ahava hoja kappeNaM / dappeNa dasavihaM tU, iNamo vocchaM samAseNaM // 4441 // [jI.bhA.588] tat punaH viruddhaM sevitaM darpaNa athavA klpen| tatra yad darpaNa sevitaM tadidaM vakSyamANaM | dazavidham / tadeva samAsena vakSye // 4441 // ////////////// gAthA 4437-4445 aticArAlocanAdiH 1662 (B) For Private And Personal Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1663 (A) pratijJAtameva karotidappa1 akappara nirAlaMba3 ciyatte4 appasattha5 vIsatthe / apariccha7 akaDajogI8, aNANutAvI9 ya nnissNke10|| 4442 // [jI.bhA.589] darpaH niSkAraNaM dhAvana-valgana-vIrayuddhAdikaraNam 1 / akalpaH apariNatapRthvIkAyAdigrahaNama-vagItArthAnItopadhi-zayyA''hArAdyupabhogazca 2 nirAlambaH jnyaanaadyaalmbnrhitprtisevkH3| ciyatte tti padaikadeze padasamudAyopacArAt tyaktakRtyaH saMstarannapi sannakRtyaM pratisevya tyaktacAritra ityarthaH 4 / aprazastaH bala-varNAdinimittaM pratisevI 5 / vizvastaH svapakSataH parapakSato vA nirbhayaM prANAtipAtAdisevI 6 / aparIkSaH yuktAyuktaparIkSAvikalaH 7 / akRtayogI agItArthaH trIn vArAn kalpameSaNIyaM cAparibhAvya prathamavelAyAmapi yatastato'kalpAneSaNIyagrAhI 8 / ananutApI apavAdapadena kAyAnAmupadrave'pi kRte gAthA 4437-4445 aticArAlocanAdiH |1663 (A) For Private And Personal Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhan Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1663 (B) pazcAdanutAparahita: 9 / niHzaGkaH nirdayaH iha-paralokAzaGkArahita ityarthaH 10 // 4442 / / eyaM dappeNa bhave, iNamannaM kappiyaM muNeyavvaM / cauvIsaIvihANaM, tamahaM vocchaM samAseNaM // 4443 // etad anantaroktena prakAreNa sevitaM darpaNa bhavati / idamanyat kalpikaM caturviMzatividhAnaM jJAtavyam / tamahaM samAsena vakSye // 4443 // tadevAha daMsaNa1 nANa2 caritte3, tava4 pavayaNa5 samiti6 guttiheuM7vA / sAhammiyavacchalleNa8 vA vi kulato9gaNasseva10 // 4444 // saMghassA11''yariyassa12 ya, asahussa13 gilANa14 bAla15vuDDassa16 / udaya17'ggi18cora19sAvaya20,bhaya21kaMtArA22''vatI23vasaNe24 // 4445 // [jI.bhA 601-2] gAthA 4437-4445 aticArAlocanAdiH |1663 (B) / For Private And Personal Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1664 (A) darzane darzanaprabhAvakazAstragrahaNaM kurvannasaMstaraNe 1 / jJAne sUtrama) vA'dhIyAno'saMstaraNe 2 / cAritre aneSaNAdoSataH strIdoSato vA cAritrarakSaNAya tataH sthAnAdanyatra gamane 3 / tapasi vikRSTataponimittaM ghRtapAnAdi 4 / pravacane pravacanarakSAnimittaM viSNukumArAderiva |. vaikriyavikurvaNAdi 5 / samitau IryAsamityAdirakSaNanimittaM cakSuHsAvadyacikitsAkaraNAdi 6 / guptau bhAvitakAraNato vikaTapAne kRte manoguptyAdirakSaNanimittamakalpyAdi 7 / sAdharmikavAtsalyanimittam 8 / kulataH [kula]kAryanimittam 9 / evaM gaNakAryanimittam 10 / saGghakAryanimittaM 11 / AcAryanimittam 12 / asahanimittaM 13 / glAnanimittaM 14|prtissiddhbaaldiikssitsmaadhinimittN 15 / pratiSiddhavaddhadIkSitasamAdhinimittama 16 / udake | jalaplave 17 / agnau davAgnyAdau 18 / caure zarIropakaraNApahAriNi 19 / zvApade siMha- || vyAghrAdAvApatati yad vRkSArohaNAdi 20 / tathA bhaye mlecchAdisamutthe 21 / kAntAre ala bhyamAnabhakta-pAne'dhvani 22 / Apadi dravyAdyApatsu 23 / vyasane madyapAna-gItagAnAdiviSaye ||4446-4451 pUrvAbhyAsataH pravRttiH 24 / tatra yad yatanayA pratisevate sa kalpaH // 4444 / / 4445 // AlocanAkramaH etadevAha 1664 (A) gAthA 1. ayamAna mu|| For Private And Personal Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1664 (B) www.kobatirth.org eyannatarAgADhe, 'daMsaNa nANe ya caraNa sAlaMbo / paDiseviuM kayAI hoi, samattho pasatthesu // 4446 // [ jI. bhA 615] Acharya Shri Kailashsagarsuri Gyanmandir eteSAm anantaroditAnAmanyatarasmin AgADhe samupasthite darzana - jJAna caraNasAlambaH pratisevya akalpyapratisevanAM kRtvA kadAcit prazasteSu zubheSu prayojaneSu karttavyeSu samartho bhavati, tata eSA kalpikA pratisevanA // 4446 // ThAve dappa-kappe, heTThA dappassa dasa pae ThAve / kaMppassa cauvvIsati, tesimaha'TThArasa payAI // 4447 // [jI.bhA 617] prathamato darpa-kalpau sthApayitvA tadanantaraM darpasyAdhastAd darpAdIni padAni sthApaya, kalpasyAdho darzanAdIni caturviMzati padAni / teSAM daza caturviMzatipadAnAmadho vrataSaTkAdInyaSTAdazapadAni sthApayet // 4447 // sampratyAlocanAkramamAha 1. sadasaNe nANacaraNa' lA // 2. kappAdho. lA // For Private And Personal gAthA 4446 - 4451 AlocanAkramaH 1664 (B) Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1665 (A) paDhamassa ya kaMjassa ya, paDhameNa paeNa seviyaM jaM tu / paDhame chakke abbhiMtaraM tu paDhamaM bhave ThANaM // 4448 // [jI.bhA. 618] iha prathamaM kAryaM darpalakSaNam, tasya prathamataH sthApitatvAt tasya prathamasya kAryasya : sambandhinA prathamena padena darpalakSaNena yat sevitam / kathambhUtam ? ityAha- prathame SaTke vrataSaTkarUpe abhyantaram antargatam / tat katarad ? ityAha- prathamaM prANAtipAtalakSaNaM bhavet sthAnam // 4448 // evaM mRSAvAde adattAdAne maithune parigrahe rAtribhojane ca vaktavyam / pATho'pyevamuccAraNIyaHpaDhamassa ya kajjassa ya, paDhameNa paeNa seviyaM jaM tu / gAthA paDhame chakke abbhiMtaraM tu bIyaM bhave ThANaM // 4449 // 44446-4451 evaM "taiyaM bhave ThANaM" jAva "chaTuM bhave ThANaM" // 4449 // AlocanAkramaH etadeva kathayannAha |1665 (A) 1. kajassA-lA. evamagre'pi / 2. seviyaM hojA-lA. evamagre'pi For Private And Personal Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Araphaca Kendra www.kobatirth.org Acharya Shri, Kailashpagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1665 (B) paDhamassa ya kajassa ya, paDhameNa paeNa seviyaM jaM tu / paDhame chakke anbhiMtaraM tu sesesu vi paesu // 4450 // akSaragamanikA prAgvat / navaraM sesesu vi paesu iti AdyaM pAdatrayamamuJcatA zeSeSvapi |x mRSAvAdAdiSu padeSu "biiyaM bhave ThANaM", "taiyaM bhave ThANaM" ityAdi padasaJcArato vaktavyam |* // 4450 // paDhamassa ya kajjassa ya, paDhameNa paeNa seviyaM jaM tu / biie chakke anbhiMtaraM tu paDhamaM bhave ThANaM // 4451 // prathamasya kAryasya darpalakSaNasya prathamena padena darparUpeNa yat sevitaM dvitIye SaTke ||6-451 kAyaSaTke abhyantaram antargatam / tat katarat ? ityAha- prathamaM pRthivIkAyalakSaNaM bhavet | AlocanAkramaH sthAnam / evamakAye tejaskAye vAyukAye vanaspatikAye trasakAye ca yathAkramaM "biiyaM bhave ||1665 (B) ThANaM" / "taiyaM bhave ThANaM" ityAdipadasaJcArataH pUrvakrameNa paJcagAthA vaktavyAH // 4451 // gAthA For Private And Personal Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kondra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1666 (A)] etadevAhapaDhamassa ya kajjassa ya, paDhameNa padeNa seviyaM jaM tu / biie chakke anbhiMtaraM tu sesesu vi pesu|| 4452 // iyamapi prAgvat / navaraM sesesu vi paesu iti zeSeSvapkAyAdipadeSu vadet // 4452 // paDhamassa ya kajjassa ya, paDhameNa paeNa seviyaM jaM tu / taie chakke abbhiMtaraM tu paDhamaM bhave ThANaM // 4453 // prathamasya kAryasya darpalakSaNasya prathamena padena darparUpeNa yat sevitm| kathambhUtam ? ityAha-tRtIye SaTke akalpagRhibhAjanAdilakSaNe abhyantaram antrgtm| katarat ? ityAhaprathamam akalpalakSaNaM bhavet sthaanm| evaM gRhibhAjane palyaGke niSadyAyAM snAne zobhAyAM ca yathAkramaM "biiyaM bhave ThANaM" ityAdipadasaJcArataH paJca gAthA vaktavyAH // 4453 // tathA cAha gAthA 4452-4460 AlocanAkramaH 1666 (A) For Private And Personal Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shy Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1666 (B)| paDhamassa ya kajassa ya, paDhameNa paeNa seviyaM jaM tu / taiye chakke anbhiMtaraM tu sesesu vi paesu // 4454 // akSaragamanikA prAgvat / tadevaM prathamasya kAryasya prathamaM padaM' darpalakSaNaM padamamuJcatA'STAdazapadAni saJcAritAni, evamakalpAdibhirapi dvitIyAdibhiH padaiH saJcAraNIyAni // 4454 // pATho'pyevam paDhamassa ya kajjassa ya, bIeNa paeNa seviyaM jaM tu / paDhame chakke abbhiMtaraM tu paDhamaM bhave ThANaM // 4455 // ityaadi| sarvasaGkhyayA bhaGgAnAmazItaM zatam 180 // 4455 // tadevaM prathamaM darparUpaM vishuddhm| idAnIM dvitIyaM kalpapadamadhikRtyAhabiiyassa ya kajassa ya, paDhameNa paeNa seviyaM jaM tu / paDhame chakke abbhiMtaraM tu paDhamaM bhave ThANaM // 4456 // gAthA 4452-4460 AlocanAkramaH |1666 (B) 1. ito'gre hastAdarzeSu 'eyA ceva paripADI etthuggaho u bhaNiyavvo' iti pATho dRzyate iti lA. ttippnne|| For Private And Personal Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1667 (A) dvitIyasya kAryasya kalpalakSaNasya sambandhinA prathamena padena darzanalakSaNena yat sevitm| kathambhUtam ? ityAha- prathame SaTke ubhayaSaTkarUpe abhyantaramantargataM katarat ? ityAhaprathamaM prANAtipAtalakSaNaM bhavet sthaanm| evaM mRSAvAde adattAdAne maithune parigrahe rAtribhojane ca pUrvakrameNa yathAkramaM paJca gAthA vaktavyAH // 4456 // tathA cAhabIiyassa ya kajjassa ya, paDhameNa paeNa seviyaM jaM tu / paDhame chakke anbhiMtaraM tu sesesu vi paesu // 4457 // akSaragamanikA prAgvat // 4457 / / dvitIyaM SaTkaM kAyarUpamadhikRtyAhabiiyassa ya kajassa ya, paDhameNa paeNa seviyaM jaM tu / biie chakke anbhiMtaraM tu paDhamaM bhave ThANaM // 4458 // 1667 (A) atra prathama sthAnaM pRthiviikaaylkssnnm| evamapkAye'gnikAye vAyukAye vanaspatikAye || gAthA 44452-4460 AlocanAkramaH For Private And Personal Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahArasUtram www.kobatirth.org sakAye ca prAguktaprakAreNa paJca gAthA vaktavyAH // 4458 // tathA cAha biiyassa ya kajjassa ya, paDhameNa paeNa seviyaM jaM tu / biie chakke abhiMtaraM tu sesesu vi pasu // 4459 // dazama uddezakaH 1667 (B) prAgvat // 4459 // tRtIyakalpAdiSaTkamadhikRtyAha biiyassa ya kajjassa ya, paDhameNa paeNa seviyaM jaM tu / taie chakke abhiMtaraM tu paDhamaM bhave ThANaM // 4460 // Acharya Shri Kailashsagarsuri Gyanmandir atra prathamaM sthAnaM akalpalakSaNamevaM gRhibhAjane palyaGke niSadyAyAM snAne zobhAyAM ca prAguktaprakAreNa paJca gAthA vaktavyAH // 4460 // etadeva sUcayati For Private And Personal *** gAthA |4452 - 4460 AlocanAkramaH 1667 (B) Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1668 (A) biiyassa ya kajjassa ya, paDhameNa paeNa seviyaM jaM tu / taie chakke abbhiMtaraM tu sesesu vi paesu // 4461 // vyAkhyA praagvt| tadevaM dvitIyakAryasya kalpalakSaNasya 'prathamadarzanarUpaM padamamuJcatA aSTAdazapadAni saJcAritAni evaM jJAnAdilakSaNairdvitIyAdibhirapi padaistrayoviMzatisaGkhyAkaiH pratyekamaSTAdazapadAni saJcArayitavyAni / sarvasaGkhyayA bhaGgAnAM dvAtriMzadadhikAni catvAri zatAni 432, aSTAdazAnAM caturviMzatyA guNane etAvatyAH saGkhyAyA bhAvAt // 4461 // samprati "paDhamassa ya kajjassa ya" ityAdi padavyAkhyAnArthamAhapaDhamaM kajaM nAmaM, nikkAraNa dappato [tu] paDhamapayaM / / paDhame chakke paDhama pANaivAdo muNeyavvo // 4462 // [tulA-jIbhA 629] atra [prathamaM kAryaM ] 'niSkAraNaM nAma' drpH| prathamaM padaM darpakaH darpaH / zeSaM sugmm|| ||1668 (A) 4462 // gAthA 4461-4469 sthApanAbhaGgAdiH For Private And Personal Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir evaM tu musAvAto, adina mehuNa pariggaho ceva / zrI vyavahAra biyachakke puDhavAdI, taie chakke akappAdI // 4463 // [tulA-jI bhA. 630] sUtram evam uktena prakAreNa mRSAvAdaH adattam adattAdAnaM maithunaM parigrahaH cazabdAd rAtribhojanaM dazama uddezakaH ca snycaarnniiym| dvitIye SaTke krameNa pRthivyAdayaH snycaarnniiyaaH| tRtIye SaTke 1668 (B) akalpAdayaH // 4436 // nikkAraNadappeNaM, aTThArasa cAriyAI eyAiM / evamakappAdIsu vi, ekkekke hoMti aTTharasA // 4464 // [tulA-jI bhA. 631] evaM niSkAraNasya darpalakSaNasya kAryasya sambandhinA prathamena padena darpaNa etAni || vrataSaTkaprabhRtInyaSTAdaza padAni snycaaritaani| evamakalpAdiSvapi navasu padeSu ekaikasmin pratyekamaSTAdaza padAni saJcArayitavyAni bhavanti // 4464 // 1.atttthaars-mu.| atttthrs-laa.|| gAthA 4461-4469 sthApanAbhaGgAdiH 1668 (B) For Private And Personal Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Araphaga Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1669 (A) biiyaM kajaM kAraNa, paDhamapayaM tattha daMsaNanimittaM / paDhamaM chakke vayAI, tattha vi paDhamaM tu pANavaho // 4465||[jii.bhaa.632] dvitIyaM kAryaM nAma kAraNaM kalpa ityrthH| tatra prathamapadaM darzananimittam / prathama SaTkaM vratAni / tatra prathamaM padaM prANavadhaH // 4465 // dasaNamamuyaMteNaM, puvvakameNaM tu cAraNIyAiM / aTThArasa ThANAiM, evaM nANAi ekkekko // 4466 // [jI.bhA.633] darzanaM darzanapadaM prathamamamuJcatA pUrvakrameNASTAdaza sthAnAni cAraNIyAni / evaM jJAnAdirekaiko bhedaH saJcArayitavyaH // 4466 // cauvIsa'TThArasagA, evaM ee havaMti kappammi / dasa hoti akappammI, savvasamAseNa muNa saMkhaM // 4467 // [jI.bhA.634] |* |1669 (A) evam uktena prakAreNa kalpe caturviMzatiraSTAdazakA bhavanti catvAri zatAni dvAtriMzAni gAthA 4461-4469 sthApanAbhaGgAdiH For Private And Personal Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhega Kendra www.kobatirth.org Acharya Shry Kailashpagarsuri Gyanmandir vyavahArasUtram dazama uddezakaH 1669 (B) 432 bhaGgAnAM bhavantIti bhAvaH / akalpe darpa dazASTAdazakA bhavanti, azItaM zataM 180 bhaGgAnAM bhavatIti bhaavH| etAM kalpe darSe ca sarvasamAsena saGkhyAM jAnIhi // 4467 // soUNa tassa paDisevaNaM tu AloyaNAkamavihiM ca / Agama purisajAyaM, pariyAga balaM ca khettaM ca // 4468 // [jI.bhA.636] | zrutvA tasya Alocakasya pratisevanAm, AlocanAkramavidhiM ca AlocanAkramaparipArTI cA'vadhArya, tathA tasya yAvAnAgamo'sti tAvantamAgamam, tathA puruSajAtaM aSTamAdibhirbhAvitamabhAvitaM vA, paryAyaM gRhasthaparyAyo yAvAnAsId yAvAMzca tasya vrataparyAyaH tAvantamubhayaparyAyam, balaM zArIrikaM tasya, tathA yAdRzaM tat kSetram / etat sarvamAlocakAcAryakathanataH svato darzanatazcAvadhArya svadezaM gacchati // 4468 // tathA cAha AhAreuM savvaM, so gaMtUNaM puNo gurusagAsaM / tesi nivedei tahA, jahANupubbiM gataM savvaM // 4469 // [tulA-jI.bhA.637] saH AlocanAcAryAya preSitaH sarvam anantaroditam A-samantAd dhArayitvA punarapi gAthA 4461-4469 sthApanAbhaGgAdiH |1669 (B) For Private And Personal Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1670 (A) www.kobatirth.org svadeza gamanena gurusakAzaM gatvA teSAM gurUNAM sarvaM tathA nivedayati yathA AnupUrvyA paripATyA gatam avadhAritam // 4469 // Acharya Shri Kailashsagarsuri Gyanmandir so vavahAravihiNNU, aNumajjittA sutovaeseNaM / sIsassa dei ANaM, tassa imaM dehi pacchittaM // 4470 // [ jI. bhA. 638] saH AlocanAcAryo vyavahAravidhijJaH kalpa-vyavahArAtmake chedasUtre anumajya paurvAparyaparyAlocanena zrutatAtparye niSaNNo bhUtvA zrutopadezena rAgadveSato'nyathA tasya pUrvapreSitasya svaziSyasyA''jJAM dadAti / yathA - ' gatvA tasyedaM prAyazcittaM dehi' // 4470 // kiM tat ? ityAha paDhamassa ya kajjassa ya, dasavihamAloyaNaM nisAmittA / nakkhatte bhe pIDA, sukke mAsaM tavaM kuNasuM // 4471 // [jI.bhA.639] prathamasya kAryasya darpalakSaNasya sambandhinIM darpAdipadabhedataH dazavidhAM dazaprakArAm 1. jItakalpa bhASye ito'gre 640 -3 gAthA catuSkaM vidyate // For Private And Personal gAthA 4470-4480 saGketena prAyazcittadAnam 1670 (A) Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradwyo Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1670 (B)| AlocanAM nizamya AkarNya pribhaavitm| yathA-nakSatre nakSatrazabdenAtra mAsaH sUcitaH, mAse mAsaprameyaprAyazcitaviSaye bhe bhavataH pIDA vrataSaTkapIDA kAyaSaTkapIDA, kalpAdiSaTkapIDA vA aasiit| sA'pi ca sukke ti zukle iti sAGketikI saMjJeti udghAtitaM mAsaM tapaH kuryAt // 4471 // yadi cAturmAsaM SaNmAsaM vA laghuprAyazcittamApano bhavet tadevaM kathayati 'paDhamassa ya kajjassa ya dasavihamAloyaNaM nisAmettA / nakkhatte bhe pIDA caumAsa tavaM kuNasu sukke // 4472 // paDhamassa ya kajassa ya, dasavihamAloyaNaM nisAmettA / nakkhatte bhe pIDA, chammAsatavaM kuNasu sukke // 4473 // [jI.bhA.647] // 4473 // gAthAdvayamapi vyAkhyAtArtham // evaM tA ugghAe, aNugghAe tANi ceva kiNhammi / mAsa-caumAsa-chammAsiyANi, cheyaM ato vocchaM // 4474 // gAthA 4470-4480 saGketena prAyazcittadAnam |1670 (B) [tulA-jI.bhA.644] For Private And Personal Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1671 (A) www.kobatirth.org evam uktena prakAreNa tAvad udghAte laghurUpe mAsa- caturmAsa SaNmAsalakSaNe prAyazcitte samApatite'bhihitam / anudghAte guruke samApatite tAnyeva mAsa- caturmAsa - SaNmAsAni - kiNhamityanena padena vizeSitAni vaktavyAni // 4474 // tadyathA paDhamassa ya kajjassa ya, dasavihamAloyaNaM nisAmettA / nakkhatte bhe pIDA, kiNhe mAsaM tavaM kuNasu // 4475 // paDhamassa ya kajjassa ya, dasavihamAloyaNaM nisAmettA / nakkhatte bhe pIDA, caumAsatavaM kuNasu kiNhe // 4476 // Acharya Shri Kailashsagarsuri Gyanmandir paDhamassa ya kajjassa ya, dasavihamAloyaNaM nisAmettA / nakkhatte bhe pIDA, chammAsatavaM kuNasu kiNhe // 4477 // [ jI.bhA.646,648] cheyaM ato vocchaM [gA. 4474] ti ataH paraM chedam upalakSaNametat, mUlAdikaM ca prAyazcittaM vakSye // 4475 || 4476 // 4477 // tadevAha For Private And Personal gAthA |4470-4480 saGketena prAyazcittadAnam 1671 (A) Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1671 (B) chiMdaMtu va taM bhANaM, gacchaMtu va tassa sAhuNo mUlaM / avvAvaDA va gacche, abiiyA vA pvihrNtu|| 4478 // [jI.bhA.649] vA zabdaH vikalpane / athavA yadi chedaprAyazcittamApanno bhavati tadaivaM sandizati'bhAjanaM chindantu' // 4478 // atra zeSavyAkhyAnArthamidaM gAthAdvayamAhachabbhAgaMgula paNage, dasarAe tibhAga addha paNNarasa / vIsAe tibhAgUNaM, chabbhAgUNaM tu paNavIsaM // 4479 // gAthA mAsa caumAsa chakke, aMgula cauro taheva chacceva / 4470-4480 | saGketena ee cheyaviyappA, nAyavvA jahakameNaM tu // 4480 // prAyazcittadAnam paJcake paJcarAtrindivapramANe chede samApanne evaM sandezaM kathayati 'bhAjanarUpasyA'GgalaSaDbhAge |4|1671 (B) || chindntu'| dazarAtre chede samApatite 'tribhAgamaGgulasya bhAjanaM chindntu'| paJcadaze paJcadazarAtre | For Private And Personal Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shqi Kailas sagarsuri Gyanmandir zrI vyavahAra sUtram chede arddhmngglsy| viMzatau viMzatirAtrindivachede 'tribhAgonamaGgulabhAjanasya chindntu'| paJcaviMzatau paJcaviMzati rAtrindive chede 'ssddbhaagonmnggulm'| mAse mAsapramANe chede prApte / 'pripuurnnmekmngglm'| caturmAse 'catvAryaGgulAni', SaNmAse 'SaDaGgulAni chedyAni' sndishti| dazama evamete yathA krameNa chedavikalpA: sandezA jnyaatvyaaH|| uddezakaH 1672 (A) ___ gacchaMtu va tassa sAhuNo mUlaM [gA.4478] iti yadi mUlaM prAyazcittamApanno bhavati tadaivaM IN| sandizati-'yo'nyo dUre 'sAdhu:' gacchAdhipatirviharati tasya 'mUlaM' samIpaM gacchantu', tasya | samIpaM gatvA mUlaM prAyazcittaM pratipadyantAmiti bhAvaH / avvAvaDA va gacche iti athAnavasthApyaM prAyazcittamApannastata evaM kathayati sndeshm| yathA- 'gacche avyApRtA [bhvt]'| kimuktaM bhavati ? kiJcit kAlaM gacchasya vrttmaanikaamvhntstisstthtu| abbiiyA vA paviharaMtu iti pArAJcitaprAyazcittApattau punarevaM sandizati-'kiJcit kAlam 'advitIyakAH' ekAkinaH praviharantu' // 4479 // 4480 // tadevaM darpaNa sevite prAyazcittam / adhunA kalpe yatanayA sevite prAha - gAthA 4481-4488 dhAraNAvyavahAraH 1672 (A) For Private And Personal Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kallashpagarsuri Gyanmandir biiyassa ya kajassa ya, tahiyaM cauviMsatiM nisAmettA / zrI namokAre AuttA, bhavaMtu evaM bhaNijAsi // 4481 // [jI.bhA. 652] | vyavahArasUtram dvitIyasya kAryasya kalpalakSaNasya sambandhinaM caturviMzatiM nizamya AkarNya tatraivaM | dazama uddezakaH 4 sandizanti-'namaskAre bhavanta AyuktA bhavantu' evaM bhaNet brUyAt // 4481 // 1672 (B) evaM gaMtUNa tahiM, jahovaeseNa dehi pacchittaM / ANAe esa bhaNito, vavahAro dhIrapurisehiM // 4482 // [jI.bhA.653] evam uktaprakAreNA''cAryavacanamupagRhya tatra gatvA yathopadezena dadAti praayshcittm| eSa AjJayA vyavahAro dhIrapuruSairbhaNitaH // 4482 // esA''NAvavahAro, jahovaesaM jahakkama bhaNito / dhAraNavavahAraM puNa, suNa vaccha! jahakkamaM vocchaM // 4483 // [jI.bhA. 654] |* eSa AjJAvyavahAro yathopadezaM yathAkramaM bhaNita: kathitaH / ata UrdhvaM dhAraNA || || vyavahAro vaktavyastaM yathAkramamahaM vakSye iti zRNu // 4483 // gAthA 4481-4488 dhAraNA vyavahAraH 1672 (B) For Private And Personal Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailaspsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1673 (A) uddhAraNA vidhAraNa, saMdhAraNa saMpadhAraNA ceva / nAUNa dhIrapurisA, dhAraNavavahAra taM biMti // 4484 // [tulA. jI.bhA. 655] dhAraNAyAzcatvAryakArthikAni / tadyathA- uddhAraNA 1 vidhAraNA 2 sandhAraNA 3 sampradhAraNA c| tayA dhAraNayA-chedazrutArthAvadhAraNalakSaNayA yaH samyag jJAtvA vyavahAraH prayujyate taM dhAraNAvyavahAraM dhIrapuruSA bruvate // 4484 // sampratyeteSAmeva caturNAmekArthikAnAM zabdavyutpattimAhapAballeNa uvecca va, uddhiyarapayadhAraNA u uddhArA 1 / vivihehiM pagArehiM, dhAreyavvaM vidhArA u 2 // 4485 // saM egIbhAvammI, 'dhRJ dharaNe' tANi ekkabhAveNa / dhAreya'tthapayANi u, tamhA saMdhAraNA hoi 3 // 4486 // 1. dhI dharaNe - laa.|| gAthA 4481-4488 dhAraNAvyavahAraH |1673 (A) For Private And Personal Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashpagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1673 (B) jamhA saMpahAreuM, vavahAraM pauMjatI / tamhA kAraNA teNa, nAyavvA saMpadhAraNA 4 // 4487 // [jI.bhA. 656-58] ut-prAbalyena upetya vA uddhRtAnAmarthapadAnAM dhAraNA uddhArA uddhAraNA 1 / vividhaiH prakArairviziSTaM vA artham-uddhRtamarthapadaM yayA dhAraNayA smRtyA dhArayati sA vidhArA vidhAraNA 2 // 4485 // tathA sam zabda:- ekIbhAve, dhR dhAtuH dharaNe, tAni arthapadAni AtmanA saha ekabhAvena yasmAd dhArayati tasmAt sA dhAraNA sandhAraNA bhavati 3 // 4486 // tathA gAthA 4481-4488 dhAraNAvyavahAraH ___ yasmAt sandhArya samyak-prakarSaNAvadhArya vyavahAraM prayuGkte tasmAt kAraNAt tena ziSyeNa sampradhAraNA bhavati jJAtavyA 4 // 4487 // dhAraNavavahAreso, pauMjiyavvo u kerise purise ? / bhaNNati guNasaMpanne, jArisae taM suNehi tti // 4488 // [jI.bhA. 659] 1673 (B) For Private And Personal Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sha Kiloslasagarsuri Gyanmandir zrI 4 / / vyavahArasUtram dazama uddezakaH 1674 (A) eSa dhAraNAvyavahAraH kIdRze puruSe prayoktavyaH? sUrirAha-bhaNyate yAdRze guNasampanne prayoktavyaH, taM vakSyamANaM zRNu // 4488 // tamevAhapavayaNajasaMsi purise aNuggahavisArae tavassimmi / sussuyabahussuyammi ya vivakkapariyAgabuddhimmi // 4489 // [jI.bhA.660] | pravacanaM-dvAdazAGgaM zramaNasaGgho vA, tasya yazaH- kIrtimicchati ya : sa pravacanayazasvI tasmin / tathA yo dIyamAnaM prAyazcittaM dIyamAnaM vyavahAraM tvanugrahaM manyate so'nugrahavizAradastasmin tpsvini| tathA suzrutaM-zobhanamAkarNitaM bahu zrutaM yena sa sushrutbhushrutH| kimuktaM bhavati? yasya bahvapi zrutaM na vismRtipathamupayAti sa suzrutabahuzrutaH, athavA bahuzruto'pi san | yastasyopadezena varttate sa mArgAnusArizrutatvAt suzrutabahuzrutaH, tsmin| tathA viziSTaHvinayaucityAnvito vAkyaparipAko buddhizca yasmin sa vivAkyaparipAkabuddhiH, tasmin / puruSe prayoktavyaH // 4489 // etadevAha bhavA bahazrato'pi san 74489-4495 gAthA dhAraNAvyavahArayogyaH |1674 (A) For Private And Personal Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH eesu dhIrapurisA, purisajjAesu kiMci khaliesu / rahie vi dhAraittA, jahArihaM deMti pacchittaM // 4490 // [jI.bhA. 661] eteSu anantaroditaguNasampanneSu puruSajAteSu kiJcid- manAk pramAdavazato mUlaguNaviSaye | || uttaraguNaviSaye vA skhaliteSu rahite'pi' asatyapi Adime vyavahAratraye dhIrapuruSA arthapadAni | 1674 (B) kalpa-prakalpa-vyavahAragatAni kAnicid dhArayitvA yathArha dadati prAyazcittam // 4490 // samprati 'rahie vi dhAraittA' ityasya vyAkhyAnamAharahie nAma asaMte, Aillammi vavahAratiyagammi / tAhe vidhAraittA, vImaseUNa jaM bhaNiyaM // 4491 // [jI.bhA. 662] rahite nAma asati avidyamAne vyavahAratrike sati tato vidhArya yad bhaNitaM bhavati / kimuktaM bhavati? vimRzya pUrvAparaparyAlocanena deza-kAlAdyapekSayA samyak chedazrutArthaM paribhAvya // 4491 // gAthA 4489-4495 dhAraNAvyavahArayogyaH |1674 (B) For Private And Personal Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shg Kailashsagarsuri Gyanmandir zrI sUtram dazama uddezaka: kim? ityAha purisassa u atiyAraM, viyAraittANa jassa jaM arihN| vyavahAra taM deMti u pacchittaM, keNaM deMtI u taM sunnh|| // 4492 // [jI.bhA.663] puruSasyAtIcAraM dravyataH kSetrataH kAlato bhAvatazca vicArya yasya yadarha prAyazcittaM tasya 1675 ( AM tad dadAti praayshcittm| kena dadAti? AcAryaH prAha- yena dadAti tat zRNuta // 4492 // tadevAha-. jo dhArito suyattho, aNuogavihIe dhIrapurisehiM / AlINa-palINehiM, jayaNAjuttehi daMtehiM // 4493 // [jI.bhA.666] ___ yo nAma dhIrapuruSaiH AlIna-pralInairyatanAyuktairdAntaizca anuyogavidhau vyAkhyAnavelAyAM || zrutasya-chedazrutasya [artho] 'dhAritaH' avismRtIkRtastena dadati // 4493 // sAmpratamAlInAdipadAnAM vyAkhyAnamAha gAthA 4489-4495 dhAraNAvyavahArayogyaH |1675 (A) 1. vidhaarittaa-laa.||2. sunnhu-pu.pre.| suNasu-jI.bhA. For Private And Personal Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1675 (B)| allINA NANAdisu, paMde pade lINA hoMti u palINA / kohAdI vA palayaM, jesiM gayA te palINA u // 4494 // jayaNAjutto payattavaM, daMto jo uvarato u pAvehiM / ahavA daMto iMdiyadameNa noiMdieNaM ce // 4495 // [jI.bhA.665-6] jJAnAdiSu A-samantAd lInA aaliinaaH| pade pade lInA bhavanti prliinaaH| athavA yeSAM krodhAdayaH pralayaM gatAste pralInAH, prakarSeNa layaM-vinAzaM gatAH krodhAdayo yeSAmiti vyutpatteH // 4494 // yatanAyukto nAma sUtrAnusArataH prytnvaan| dAnto ya : pApebhya uparataH, athavA dAnto nAma indriyadamena noindriyeNa noindriyadamena caa'nytH| tadevaM chedazrutArthadharaNavazato dhAraNA-vyavahAraH uktaH // 4495 / / sAmpratamanyathA dhAraNAvyavahAramAha gAthA 4489-4495 dhAraNAvyavahArayogyaH 1675 (B) 1. ito'gre jItakalpa bhASye 667 adhikA gAthA ittham- 'erisayA je purisA, asthadhara te bhavaMti joggA u| dharaNavavahArapaNu vavahariuM dhAraNAkusalA' 2. vA'nyata : pu.pre.| cAnyata : mu.|| For Private And Personal Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashpagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1676 (A) ahavA jeNa'NNaiyA, diTThA sohI parassa kIraMtI / tArisayaM ceva puNo, uppannaM kAraNaM tassa // 4496 // so tammi ceva davve, khette kAle ya kAraNe purise / tArisayaM akareMto, na hu so ArAhato hoti // 4497 // so tammi ceva davve, khette kAle ya kAraNe purise / tArisayaM ciya bhUyo, kuvvaM ArAhago hoi // 4498 // [jI.bhA 668-670] | athaveti prkaaraantre| yena anyadIyA parasya zodhiH kriyamANA dRSTA sa tat sarvaM smarati, yathA-evambhUteSu dravyAdiSvevambhUte kAraNe jAte evaMrUpaM prAyazcittaM dttmiti| punaranyadA tasya 4496-4505 puruSasya, upalakSaNametat, anyasya vA tAdRzameva punaH kAraNaM samutpannaM tato yadi tasminneva || tAdRza evetyarthaH dravye kSetre kAle cazabdAd bhAve ca tAdRza eva kAraNe tasminneva tAdRze vA ||1676 (A) || puruSe tAdRzamakurvan rAgeNa vA dveSeNa vA anyathA prAyazcittaM dadAno varttate tadA saH na hu naiva || gAthA | jItavyavahAraH For Private And Personal Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhaqa Kendra www.kobatirth.org Acharya Shri Kailashagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1676 (B) ArAdhako bhvti| atha tasminneva dravye kSetre kAle bhAve ca kAraNe puruSe ca tAdRzaM karoti tadA sa ArAdhako bhavati // 4496-98 // dhAraNAvyavahArasyaiva punaranyathA prakArAntaramAhaveyAvaccakaro vA, sIso vA desahiMDago vA vi / dummehattA na tarai, ohAreuM bahuM jo u // 4499 // tassa u uddhariUNaM, atthapayAiM tu deMti AyariyA / jehiM kareti kajaM, ohAreMto u so desaM // 4500 // ya AcAryANAM vaiyAvRttyakaro yo vA sammataH ziSyo yastu vA dezahiNDakaH dezadarzanaM kurvatassahAya AsIt sa samastaM chedazrutArthaM durmedhatvAnnAvadhArayituM zaknoti // 4499 // tatastasyoddhRtyAnugrahAya kAnicidarthapadAnyAcAryA dadati, yaiH sa chedazrutasya || jItavyavahAraH dezamavadhArayan kAryaM karoti eSa dhAraNAvyavahAraH // 4500 // |1676 (B) 1. avadhAreuM- laa.| AhA' pu.pre. / / | gAthA 4496-4505 * For Private And Personal Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri, Kailashpagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1677 (A) upasaMhAramAhadhAraNavavahAreso, jahakkama vanito samAseNa / jIeNaM vavahAraM, suNa vaccha ! jahakkamaM vocchaM // 4501 // [jI.bhA.674] || eSa dhAraNAvyavahAro yathAkramaM samAsena vrnnitH| sAmprataM jItena vyavahAraM yathAkrama vkssye| taM ca vakSyamANaM zRNu // 4501 // tamevAha vatta'Nuvattapavatto, bahuso aNuyattio mahajaNeNaM / eso u jIyakappo, paMcamao hoi vavahAro // 4502 // [jI.bhA.675] | yo vyavahAro vRtta:-ekavAraM pravRttaH, anuvRttaH-bhUyaH pravRttaH, vAradvayaM pravRtta iti bhaavH| 4496-4505 tathA bahuzaH anekavAraM pravRtto mahAjanena cAnuvarttittaH, eSa paJcamako jItakalpo vyavahAro | jItavyavahAraH bhavati // 4502 // 1677 (A) vRttAdipadAnAM vyAkhyAnamAha gAthA For Private And Personal Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama vatto nAmaM ekkasi, aNuvatto jo puNo bitiyavAraM / taiyavvAra pavatto, pariggahIto mahajaNeNa // 4503 // [jI.bhA.673] ekkasi ekavAraM yaH pravRttaH sa vRtto nAma / ya: punardvitIyavAraM pravRttaH so'nuvRttH| || tRtIyavAraM vRttaH prvRtto'nuvrtitH| sa parigRhIto mahAjanena // 4503 // uddezakaH 1677 (B) II atra parasya praznamAhacodetI vocchinne, siddhipahe taiyagammi purisajuge / vocchinne tivihe saMjamammi jIeNa vavahAro // 4504 // prshcodyti| kim? tRtIye puruSayuge jambUsvAminAmni siddhipathe vyavacchinne, vyavacchinne ca trividhasaMyame parihAravizuddhiprabhRtike jItena vyavahAraH // 4504 // atra keciduttaramAhasaMghayaNaM saMThANaM, ca paDhamagaM jo ya puvvauvaogo / vavahAracaukkaM pi ya, coisapusvimmi vocchinnaM // 4505 // + gAthA 4496-4505 jItavyavahAraH |1677 (B) For Private And Personal Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailash agarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezaka: 1678 (A) prathamaM saMhananaM vajraRSabhanArAcam prathamaM saMsthAnaM samacaturasram, yazcAntarmuhUrtena caturdazAnAmapi pUrvANAmupayogaH-anuprekSaNam, yat tvAdimaM Agama-zrutA-''jJA-dhAraNAlakSaNaM vyavahAracatuSkam, etat sarvaM caturdazapUrviNi caturdazapUrvadhare vyavacchinnam // 4505 // etannirAkurvan bhASyakRdAhaAhA''yarito evaM, vavahAracaukka je u vocchinnaM / caudasapuvvadharammI, ghoseMtI tesa'NugghAyA // 4506 // evaM pareNottare kRte AcAryaH prAha- 'ye evaM prAguktaprakAreNa vyavahAracatuSkaM caturdazapUrvadhare vyavacchinnaM ghoSayanti teSAM prAyazcittaM catvAro mAsA: anuddhAtA: gurukAH, mithyAvAditvAt // 4506 // mithyAvAditvameva pracikaTayiSuridamAhaje bhAvA jahiyaM puNa, coddasapuvvammi jaMbunAme ya / vocchinnA te iNamo, suNasu samAseNa sIsaMte // 4507 // gAthA 4506-4513 | jItavyavahAraH |1678 (A) For Private And Personal Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Araphapa Kendra www.kobatirth.org Acharya Shri Kailash agarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1678 (B) ye bhAvA yasmin caturdazapUrviNi ye ca jambUnAmni vyavacchinnAstAn samAsena ziSyamANAnimAn zRNuta // 4507 // tAnevAhamaNa paramohi pulAe, AhAraga khavaga uvasame kappe / saMjamatiya kevali sijhaNA ya jaMbummi vocchinnA // 4508 // manaHparyA yajJAninaH, paramAvadhayaH, pulAkaH labdhipulAkaH, AhArakaH AhArakazarIralabdhimAn, kSapakaH kSapakazreNiH, uvasame upazamazreNiH, kalpa: jinakalpaH, | saMyamatrikaM zuddhaparihAravizuddhika-sUkSmasamparAya-yathAkhyAtalakSaNaM, kevalinaH 'sidhanA ete bhAvA jambUsvAmini vyvcchinnaaH| iha kevaligrahaNena sijjhaNAgrahaNena vA gate yad | 506-4513 ubhayopAdAnaM tad yaH kevalI sa niyamAt sidhyati yazca sidhyati sa niyamAt kevalI || sanniti khyApanArtham // 4508 / 1678 (B) 1. sedhanam- pu.pre.|| gAthA | jItavyavahAraH For Private And Personal Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram saMghayaNaM saMThANaM, ca paDhamagaM jo ya puvvauvayogo / ete tini vi atthA, coisapusvimmi vocchinnA // 4509 // prathamaM sahananaM 1, prathamaM sasthAnaM 2, yazcA''ntauhUrttika: samastapUrvaviSaya upayoga:3, dazama || ete trayo'pyarthA na jambUsvAmini tRtIye puruSayuge vyavacchinnAH, kintu caturdazapUrviNi uddezakaH bhdrbaahau| vyavahAracatuSkaM punaH pazcAdapyanuvRttam // 4509 // 1679 (A) yata Ahakevali-maNapajjavanANiNo ya tatto ya ohinANajiNA / coddasa-dasa-navapuvvI, AgamavavahAriNo dhIrA // 4510 // sutteNa vavaharaMte, kappa-vvavahAradhAriNo dhIrA / atthadhara vavaharaMte ANAe dhAraNAe ya // 4511 // vavahAracaukkassA, coddasapusvimmi chedo jaM bhaNiyaM / taM te micchA jamhA, suttaM attho ya dharae ya // 4512 // gAthA 4506-4513 jItavyavahAraH 1679 (A) For Private And Personal Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhan Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org zrI vyavahAra sUtram dazama uddezakaH 1679 (B) kevalino manaHparyAyajJAnino'vadhijJAnajinAzcaturdazapUrviNo dazapUrviNo navapUrviNazca, ete SaD dhIrA AgamavyavahAriNaH / ye punaH kalpa-vyavahAradhAriNo dhIrAste sUtreNa kalpavyavahAragatena vyvhrnti| ye punaH chedazrutasyA'rthadharAste AjJayA dhAraNayA ca vyavaharanti chedazrutasya ca sUtramarthazcAdyApi dharati vidyate tato vyavahAracatuSkasya caturdazapUrviNi vyavaccheda iti yad bhaNitaM tad mithyA // 4510-4511-4512 // anyaccatitthogAlI etthaM, vattavvA hoi ANupuvvIe / jo jassa u aMgassA, vocchedo jahiM viNiddiTo // 4513 // teSAM mithyAvAditvaprakaTanAya yasyAGgopAGgasya anyasya vA yatra vyavacchedo vinirdiSTaH sA tIrthogAliratra AnupUrvyA krameNa vaktavyA yena vizeSatarasteSAM pratyaya upajAyate // 4513 // //////////////// gAthA 44506-4513 |jItavyavahAraH |1679 (B) For Private And Personal Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1680 atha ko'sau jItavyavahAraM prayuJjIta? ityata Ahajo Agame ya sutte, ya sunnato ANa-dhAraNAe ya / so vavahAraM jIeNa kuNai vattANuvatteNa // 4514 // [jI.bhA.678] ya Agamena sUtreNa ca, gAthAyAM saptamI prAkRtatvAt tRtIyArthe, tathA AjJayA dhAraNayA ca zUnyaH rahitaH sa jItena vRttAnuvRttena, asya vyAkhyAnaM prAgvat, vyavahAraM karoti / / 4514 // vRttAnuvRttatvameva bhAvayatiamugo amugattha kao, jaha amuyassa amueNa vavahAro / amugassa vi ya taha kato amuo amugeNa vavahAro // 4515 // gAthA 4514-4521 prAyazcittam |1680 (A) 1. jItakalpa bhASye 679 gAthA madhye 'asuto asuyattha' evaM sarvatra 'mu' sthAne 'su' dRshyte|| For Private And Personal Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1680 (B)| taM ceva'Numajato, vavahAravihiM pauMjati jahuttaM / jIeNa esa bhaNito, vavahArI dhIrapurisehiM // 4516||[jii.bhaa.679-680] . amuko vyavahAro'muke kAraNe samutpanne amukasya puruSasyAmukenA''cAryeNa yathA kRtaH, || etena vRttatvaM bhAvitam / tathaivAmukasya puruSasyaitAdRze eva kAraNe'mukenA''cAryeNAmuko vyavahAraH kRtaH, etenAnuvRttatvamupadarzitam / tameva vRttAnuvRttaM jItam anumajjan Azrayan yathoktaM vyavahAravidhiM yat prayuGkte eSa jItena vyavahAro dhIrapuruSairbhaNitaH // 4515-4516 // dhIrapurisapannatto, paMcamago Agamo vidupasattho / piyadhamma-vajabhIrUpurisajjAyANucinno ya // 4517 // [jI.bhA.681] eSaH paJcamakaH jItavyavahAraH dhIrapuruSaprajJaptaH tIrthakara-gaNadharaiH prarUpitaH, AgamaH paJcavidhaH vyavahAraHsUtrAtmakatayA [tIrthakaragaNadharaiH prarUpitaH, vidutti] zrutajJAnavidaH- ||514-4521 caturdazapUrviNastaiH kAlaM pratItya prazastaH prazaMsitaH / tathA priyadharmabhirvayaMbhIrubhiH puruSajAtaiH | prAyazcittam anucIrNaH / tasmAt satyatayA pratyetavyaH, arthataH sUtratazca yathAkramaM tiirthkr-gnndhrairbhihittvaat| |1680 (B) 1. vidupa' lA. vi u pa' mu.|| gAthA For Private And Personal Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arahama Kendra www.kobatirth.org Acharya Shri Kalashagarsuri Gyanmandir zrI . vyavahAra sUtram dazama uddezakaH 1681 (A) tathAhi- "paMcavihe vavahAre pannate" ityasya sUtrasyArthastIrthakarairbhASito gaNadharaizca zraddhAya sUtrIkRtaH, ata evottamaiH puruSajAtairAcIrNaH, tataH kathamatra na pratyayaH? iti // 4517 // adhunA jItavyavahAranidarzanamAhaso jaha kAlAdINaM, apaDikkaMtassa nivvigaiyaM tu 1 / muhaNaMtaphiDiyara pANagaasaMvare3 evamAdIsu // 4518 // [jI.bhA.682] saH jItavyavahAraH, yatheti udAharaNamAtropadarzane / kAlAdibhyaH AdizabdAt svAdhyAyAdiparigrahaH apratikrAntasya, gAthAyAM SaSThI paJcamyarthe 1, tathA mukhAnantake mukhapotikAyAM sphiTitAyAm mukhapotikAmantareNa bhASaNe ityarthaH 2, tathA pAnakasyAsaMvaraNe pAnAhArapratyAkhyAnAkaraNe nirvikRtikaM prAyazcittam 3 // 4518 // egiMdi'NaMtavajje, ghaTTaNa 1 aNagADha-gADhaparitAve 2/3 / nivvigatigamAdIyaM, jA AyAmaM tu uddavaNe 4 // 4519 // [jI.bhA.683] gAthA 4514-4521 prAyazcittam |1681 (A) 1. ghaTTaNatAveNa gADha gADhe y-laa| ghaTTaNa tAvaNa gADhagADhe ya-mu. // For Private And Personal Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram www.kobatirth.org ekendriyasya anantakAyikavarNyasya pRthivyaptejo- vAyu-pratyekavanaspatInAmityarthaH ghaTTane 1 anAgADhe tApane 2 AgADhe ca 3 nirvikRtikAdikam, yAvadAyAmAmlam ' apadrAvaNe' jIvitAd vyaparopaNe 4 / iyamatra bhAvanA - pRthivIkAyikA'pkAyika-tejaskAyika-vAyukAyikapratyekavanaspatInAM ghaTTane nirvikRtikam 1, anAgADhaparitApane pUrvArddham 2, AgADhaparitApane ekAzanam 3, apadrAvaNe AyAmAmlamiti 4 // 4519 // dazama uddezakaH 1681 (B) Acharya Shri Kailashsagarsuri Gyanmandir vigaliMdiya ghaTTaNa 1 tAvaNA'NagADha gADhe 2 / 3 / taheva uddavaNe 4 | purimaDDAdi kameNaM, nAyavvaM jAva khamaNaM tu // 4520 // paMciMdiya ghaTTaNa 1 tAvaNA'NagADha gADhe 2 / 3 taheva uddavaNe 4 / ekkAsaNa1 AyAmaM2, khavaNaM3 taha paMca kallANaM4 // 4521 // [ jI. bhA. 684-5 ] vikalendriyANAM dvIndriyaprabhRtInAM ghaTTane1 tApane anAgADhe gADhe ca 2-3 tathA apadrAvaNe 4 pUrvArddhAdikrameNa jJAtavyaM yAvat kSapaNam / kimuktaM bhavati ? - ghaTTane pUrvArddham, For Private And Personal gAthA 4514-4521 prAyazcittam 1681 (B) Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1682 (A) www.kobatirth.org tathA anAgADhaparitApane ekAzanam, AgADhaparitApane AcAmlam, apadrAvaNe kSapaNamiti // 4520 // Acharya Shri Kailashsagarsuri Gyanmandir paJcendriyANAM ghaTTane ekAzanakam 1, anAgADhaparitApane AcAmlam 2, AgAMDhaparitApane kSapaNam abhaktArtham 3, apadrAvaNe paJca kalyANaM nirvikRtika- pUrvArddha ekAzanakA''cAmlakSapaNarUpam // 4521 // emAIo eso, nAyavvo hor3a jIyavavahAro / AyariyaparaMparaeNa Agato jo vA jassa bhave // 4522 // [tulA-jI.bhA.686] evamAdika eSa jItavyavahAro bhavati jJAtavyaH / yo vA yasya AcAryaparamparakeNA''gataH sa tasya jItavyavahAro jJAtavyaH // 4522 // bahuso bahussuehiM, jo vatto na ya nivArito hoi / vatta'Nuvatta pramANaM, jIeNa kayaM bhavati eyaM yo vyavahAro bahuzrutaiH bahuzaH anekavAraM vRttaH pravarttita:, na cAnyairbahuzrutaiH bhavati vidyate // 4523 // For Private And Personal gAthA 4522-4530 sAvadyA sAvadyajItam 1682 (A) Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1682 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nivaaritH| etena (tad) vRttAnuvRttaM [ yena ] jItena pramANaM kRtaM bhavati, sa jItavyavahAraH, pramANIkarttavya iti bhAvaH // 4523 // etadeva savistaraM bhAvayati jaM jIyaM sAvajjaM, na teNa jIeNa hoi vavahAro / jaM jIyamasAvajjaM, teNa u jIeNa vavahAroM // 4524 // yad jItaM sAvadyaM na tena jItena bhavati vyavahAraH / yad jItamasAvadyaM tena jItena vyavahAraH // 4524 // atha kiM sAvadyam ? kiM vA asAvadyaM jItam ityata Aha chAra1- haDi2 haDDamAlA 3, poTTeNa ya riMgaNaM4 tu sAvajjaM / dasaviha pAyacchittaM, hoi asAvajja jIyaM tu // 4525 // [ jI. bhA. 689] 1. ito'gre jItakalpabhASye 688 adhikA gAthA ittham- 'kerisa sAvajjaM tU kerisayaM vA bhAve asAvajjaM ? / kerisayassa va dijjati sAvajjaM vAvi ? iyaraM vA // ' For Private And Personal gAthA | 4522-4530 sAvadyA sAvadyajItam 1682 (B) Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhye kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4 zrI vyavahAra dazama yat kupravacane loke cAparAdhavizuddhaye samAcaritaM kSArAvaguNDanaM1 haDau-guptigRhe pravezanaM || 2 haDDamAlAropaNaM 3 poTTeNa udareNa riGgaNaM 4 tuzabdAt kharArUDhaM kRtvA grAme sarvataH paryaTanamiti, sUtram || evamAdi sAvadhaM jiitm| yat tu dazavidham AlocanAdikaM prAyazcittaM tadasAvA jiitm| apavAdataH kadAcit sAvadyamapi jItaM dadyAt // 4525 // uddezakaH tathA cAha1683 (A) ussaNNa bahUdose1, niddhaMdhasera pavayaNe ya niravekkhe 3 / eyArisammi purise, dijjai sAvaja jIyaM pi // 4526 // [jI.bhA.690] utsannena prAyeNa bahudoSe 1 niddhaMdhase sarvathA nirdaye2 tathA pravacane pravacanaviSaye | nirapekSe 3, etAdRze puruSe'navasthAprasaGganivAraNAya sAvadyamapi jItaM dIyate // 4526 // | saMvigge piyadhamme, ya appamatte ya vjbhiirummi| ___kamhii pamAyakhalie, deyamasAvajajIyaM tu // 4527 // gAthA 4522-4530 sAvadyA| sAvadyajItam |1683 (A) For Private And Personal Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Ardhana Kendra www.kobatirth.org Acharya Shyi Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1683 (B) ___saMvigne priyadharmiNi apramatte vayaMbhIrau kasmiMzcit pramAdavazataH skhalite deyamasAvadhaM jiitm|| 4527 // jaM jIyamasohikaraM, na teNa jIeNa hoi vavahAro / jaM jIyaM sohikaraM, teNa u jIeNa vavahAro // 4528 // [jI.bhA 695] yad jItamazodhikaraM na tena jItena bhavati vyavahAraH karttavyaH / yat punarjItaM zodhikaraM tena jItena vyavahAro vidheyaH // 4528 // zodhikarA'zodhikarajItapratipAdanArthamAhajaM jIyamasohikaraM, pAsattha-pamattasaMjayAiNNaM / jai vi mahajaNAciNNaM, na teNa jIeNa vavahAro // 4529 // jaM jIyaM sohikaraM, saMvegaparAyaNeNa daMteNa / egeNa vi AiNNaM, teNa u jIeNa vavahAro // 4530 // [jI.bhA.693-4] ||1683 (B) 1. te'vadyabhIrau -mu.|| gAthA 4522-4530 sAvadyAsAvadyajItam For Private And Personal Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1684 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir yad jItaM pArzvastha-pramattasaMyatAcIrNam, ata evAzodhikaram / tad yadyapi mahAjanAcIrNaM tathApi na tena jItena vyavahAraH, tasyAzodhikaratvAt / yat punarjItaM saMvegaparAyaNena dAntena ekenApyAcIrNaM tat zodhikaram, atastena jItena vyavahAraH karttavyaH // 4529 // 4530 // evaM jahovaiTThassa dhIra - viu desiya ppasatthassa / nIsaMdo vavahArassa koi kahio samAseNa // 4531 // [ jI. bhA. 696-7] evam uktena prakAreNa paJcavidhasya vyavahArasya dhIraiH- tIrthakara - gaNadharairyathAkramamarthataH sUtratazca dezitaH / vidaH - caturdazapUrvadharAstaiH prazastaH - prazaMsitaH tasya niSyandaH ko'pi kathitaH samAsena, vistareNAbhidhAtumazakyatvAt // 4531 // tathA cAha ko vitreNa vottUNa samattho niravasesie atthe / vavahAre jassa muhe, havejja jIhAsayasahassaM? // 4532 // For Private And Personal sUtra 4 gAthA |4531-4537 puruSajAt sUtram 1684 (A) Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1684 (B). kiM puNa guNovaeso, vavahArassa u viduppasatthassa / eso bhe parikahio, duvAlasaMgassa NavaNIyaM // 4533 // [jI.bhA.696-7] yasya mukhe jihvAzatasahasraM jihvAlakSaM bhavet so'pi ko nAma vyavahAre vyavahArasUtrasya niravazeSitAn samastAn arthAn vaktuM samarthaH ?, naiva kazcit // 4532 // kintveSaH vyavahArasya vyavahArasUtrasya vidvatprazastasya caturdazapUrvadharabhadrabAhusvAminA dRbdhasya guNopadezaH guNotpAdananimittamupadezaH bhe bhavatAM kthitH| kiMviziSTaH ? ityAhadvAdazAGgasya navanItamiva, sAramityarthaH // 4533 / / vyavahAraprakRtaM samAptam // sUtram- cattAri purisajjAyA pannattA / taM jahA-aTThakare nAmaM ege no mANakare 1 mANakare nAma ege no aTThakare 2 ege aTThakare vi mANakare vi 3 ege no aTThakare no mANakare ||4531-4537 puruSajAt sUtram etatprabhRtInAM ca puruSajAtasUtrANAmayaM sambandhaH 1684 (B) 1. tu viduppa laa.| u viyappa pu.pre.| uciu -mu.|| 2. ucitaH -mu.| vitpraza0 pu.pre.|| sUtra 4 gAthA 4 / For Private And Personal Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1685 (A) www.kobatirth.org vavahArakoviyappA, u tadaTThe no pamAyae jogA / mAya hu tadujjamaMte, kuNa mANaM esa saMbaMdho // 4534 // paJcavidhavyavahArakovidAtmA tadarthe vyavahArArthe na yogAd mano-vAkkAyAt pramAdayati, na vyavahAraviSaye pramAdamAcaratIti bhAvaH / mA ca huH nizcitaM tasmin-vyavahAre udyacchati - udyamaM kurvati mAnam ahaGkAraM kArSIditi jJApayatItyevamAdIni sUtrANi / eSa puruSajAtasUtrANAM sambandhaH // 4534 // prakArAntareNa sambandhamAha - vuttA va purisajAyA, atthato na vi gaMthato / tesiM parUvaNatthAya, tadidaM suttamAgayaM // 4535 // I vAzabdaH' prakArAntaradyotane / athavA'nena vyavahArasUtreNa arthataH puruSajAtAH uktAH sUcitAH, na vai granthata uktAH / teSAM prarUpaNArthaM 'tadidaM sUtraM' puruSajAtasUtramAgatam // 4535 // 1. NaTThAe -lA. / NatthaM - mu. // NatthA - pu.pre. // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal sUtra 4 gAthA 4531-4537 puruSajAtsUtram 1685 (A) Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1685 (B) www.kobatirth.org asyAkSaragamanikA supratItA / vistarArthaM bhASyakRdAha purisajjAyA cauro, vibhAsiyavvA u ANupuvvIe / atthakare1 mANakarera, ubhayakare3 nobhayakare4 ya // 4536 // adhikRtabhaGgasUcitAzcatvAraH puruSA ime AnupUrvyA paripATyA vibhASitavyAH / tadyathAprathamabhaGge arthakaraH1 dvitIyabhaGge mAnakaraH 2 tRtIye ubhayakaraH 3 caturthe nobhayakaraH 4 catuSTayam // 4536 // paDhama-taiyA ya itthaM, tu sapphalA niSphalA duve iyare / diTThato sagateNA, sevaMtA annarAyANaM // 4537 // Acharya Shri Kailashpagarsuri Gyanmandir atra eSu caturSu puruSeSu madhye prathama - tRtIyau saphalau / itarau dvitIyacaturthau niSphalau / eSu caturSvapi dRSTAnto anyarAjAnaM sevamAnAH zakastenAH // 4537 // tameva dRSTAntamabhidhitsurAha For Private And Personal sUtra 4 gAthA 4531-4537 puruSajAtsUtram | 1685 (B) Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1686 (A) ujjeNI sagarAyaM, nIyA (? niyayA) gavvA na suTu sevaMti / vittiadANaM cojaM, nivvisayA annanivasevA // 4538 // dhAvai purato taha maggato ya sevai ya AsaNaM nIyaM / bhUmIyaM pi nisIyai, iMgiyakArI ya paDhamo u // 539 // cikkhalle annayA purao, u gato se ege navari siccaMto / tuTeNa tassa raNNA, vittI u supukkhalA diNNA 1 // 4540 // yadA kAlikAcAryeNa zakA AnItAstadA ujjayinyAM nagaryAM zako rAjA jaatH| | tasya nijakAH AtmIyAH 'eSo'smAkaM jAtyA sadRzaH' iti garvAt taM rAjAnaM na suSThu | 538-4546 sevnte| tato rAjA teSAM vRttiM naa'daat| avRttikAzca te cauryaM kartuM prvRttaaH| tato rAjJA . catvAraH bahubhirjanairvijJaptena nirviSayA kRtaaH| tatastairdezAntaraM gatvA anyasya nRpasya sevA kartumArabdhA // 4538 // tatraikaH puruSo rAjJa Agacchato gacchatazca purato dhAvati, tathA mArgatazca kadAcid |1686 (A) dhaavti| rAjJazcordhvasthitasyopaviSTasya vA purataH sthitaH sevte| yadyapi copaviSTassan gAthA purUSajAtAH For Private And Personal Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1686 (B) www.kobatirth.org rAjA tasyA''sanamanujAnAti tathApi sa nIcamAsanamAzrayate / kadAcicca rAjJaH purato bhUmAvapi niSIdati / rAjJazceGgitaM jJAtvA anAjJapto'pi vivakSitaprayojanakArI // 4539 // Acharya Shri Kailashsagarsuri Gyanmandir anyadA ca rAjA pAnIyasya kardamasya ca madhyena dhAvitaH zeSazca bhUyAn loko niSkardamena pradezena gantuM pravRttaH / sa punaH zakapuruSo'zvasyAgrataH pAnIyena kardamena ca sicyamAnaH ekaH se tasya purato dhaavti| tatastasya rAjJA tuSTena supuSkalA atiprabhUtA vRttirdattA 1 // 4540 / / bitito na kare aTTha, mANaM ca karei jAi - kulamANI / na nivasati bhUmIe, na ya dhAvati tassa purato u2 // 4541 // gAthA 4538-4546 catvAraH dvitIyaH puruSaH 'ahamapi rAjavaMzika : ' iti garvAnna kamapi arthaM rAjJaH prayojanaM karoti / jAti-kulamAnI san mAnaM ca bhUyAMsamAtmani karoti / na ca bhUmau nivasati, na ca tasya purUSajAtAH rAjJaH purato dhAvati 2 // 4541 // 1686 (B) tRtIyamAha For Private And Personal Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama sevati Thito vidinne, vi AsaNe pesio kuNai aTuM / ii ubhayakaro taie, jujjhai ya raNe samAbhaTTho 3 // 4542 // tRtIyaH puruSo rAjAnaM prathamapuruSavat sevate / navaramazvasya purato na dhAvati, kintu pRSThataH / uddezakaH | tathA UrdhvasthitaH sevate, vitIrNe Asane sthito'pyupaviSTo'pi Asane sevate, na bhUmau 1687 (A) niSIdati / tathA preSitassannarthaM karoti, nApreSitaH, mAnavazAt / iti evameSa ubhykrH|| 4 raNe ca saGgrAme rAjaputra iti samAbhASito yudhyate 3 // 4542 // ubhayaniseho cautthe 4, biiya-cautthehiM tattha u na laddhA / vittI iyarehi laddhA, diTuMtassesuvaNato u // 4543 // caturthe puruSe ubhayasya-arthasya mAnasya ca niSedhaH / tatra dvitIya-caturthAbhyAM vRttirna | labdhA 4 / dRSTAntasya eSaH vakSyamANa upanayaH // 4543 // gAthA 4538-4546 catvAraH purUSajAtAH |1687 (A) tamevAha For Private And Personal Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1687 (B) www.kobatirth.org emevA''yariyassa vi, koI aTTha karei na ya mANaM 1 / aTTho u uccamANo, veyAvaccaM dasavihaM tu // 4544 // ahavA abbhuTThANaM AsaNa, kitikammaM mattae ya saMthAre / uvavAyA ya bahuvihA, iccAdi havaMti aTThA u // 4545 // Acharya Shri Kailashpagarsuri Gyanmandir evameva zakapuruSadRSTAntagatena prakAreNa ko'pyAcAryasyArthaM karoti, na mAnam / artho vakSyamANasUtreNocyamAnaH / kaH punaH saH ? ityAha- dazavidhaM vaiyAvRtyam // 4544 // athavA samAgacchataH abhyutthAnam AsanapradAnam / kRtikarma vizrAmaNA / yathAkAlamuccAramAtrakasya prazravaNamAtrakasya zleSmamAtrakasya copanayaH, saMstArakasya karaNam / upapAtAzca samIpabhavanalakSaNAH bahuvidhAH tattatprayojanabhedato'nekaprakArA ityAdayo'rthA bhavanti // 4544 // bitito mANakaro U, ko puNa mANo havejja tassa ? imo / abbhuvANamatthaNa, hoi pasaMsA ya emAdI 2 // 4546 // For Private And Personal *** gAthA 4538-4546 catvAraH puruSajAtA: 1687 (B) Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shrikshagarsuri Gyanmandir zrI xi vyavahAra sUtram dazama uddezakaH 1688 (A) dvitIyo bhavati maankrH| kaH punastasya mAnaH? ucyate- ayaM vakSyamANaH / tmevaahabbhutttthaannmityaadi| samAgacchato'bhyutthAnaM na kRtam, yadi vA na me'bhyarthanA na vA kRtA mama prazaMsA ityAdi 2 // 4546 // taiobhaya 3 nobhayato, cautthao4 tattha doNNi nissphlgaa| sutta'tthobhaya-nijjaralAbho doNhaM bhave tattha // 4547 // tRtIyaH ubhayakaraH arthakaro mAnakaraH / caturtho nobhykrH| tatra dvau dvitIya-caturthoM niSphalau suutraa'rthobhynirjraa'laabhaat| tathAhi-na tayorAcAryAH sUtramarthamubhayaM vA prayacchanti, nApi tau nirjarAM praapnutH| dvayoH prathama-tRtIyayoH sUtrA'rthobhaya-nirjarAlAbhaH, arthakAritayA sUtra 6-7 gAthA sarvasyApi smbhvaat| tasmAt prathama-tRtIyAbhyAmiva vartitavyam, na dvitIya-caturthAbhyAmiva 4547-4553 // 4547 // 18 gaNArthasUtram- catAri purisajAyA pannattA / taM jahA-gaNaTTakare nAma ege no mANakare | gaNasaMgrahakarA: 1 mANakare nAmaM ege no gaNaTThakare 2 ege gaNaTThakare vi mANakare vi 3 ege no |4|1688 (A) gaNaTThakare no mANakare 4 // 5 // For Private And Personal Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1688 (B) asyAkSaragamanikA suprtiitaa|| prapaJcaM bhASyakRdAhaemeva hoMti bhaMgA, cattAri gaNaTukAriNo jaiNo / ranno sArUviya devaciMtagA tattha AharaNaM // 4548 // evameva anantarasUtroktaprakAreNa gaNArthakAriNo'pi yatezcatvAro bhaGgA bhvnti| te ca | sUtrataH spaSTAH ev| teSu caturdhvapi puruSajAteSu ye sArUpikA: yateH samAnarUpadhAriNo muNDitaziraskA bhikSATanazIlA ityAdiprAguktasvarUpAH, devacintakA nAma ye zubhA'zubhaM rAjJaH kathayanti te AharaNaM dRSTAntaH // 4548 // tameva bhAvayatipuTThA'puTTho paDhamo, u sAhaI na u karei mANaM tu 1 / bitio mANa kareI, puTTho vi na sAhaI kiMci 2 // 4549 // taio puTTho sAhai, nA'puTTha 3 cauttha neva sevai u 4 / do saphalA do aphalA, evaM gacche vi nAyavvA // 4550 // sUtra 6-7 gAthA 4547-4553 gaNArthagaNasaMgrahakarAH 1688 (B) For Private And Personal Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir + prathamo rAjJA pRSTaH apRSTo vA yAtrAM zubhAzubhaM vA sAdhayati kathayati, na tu mAnaM | zrI karoti 1 / dvitIyo mAnaM karoti, na ca mAnAdeva pRSTo'pi kiJcit kathayati 2 / tRtIyaH | vyavahAra pRSTaH sAdhayati, nApRSTaH 3 / caturthaH sevate eva rAjAnaM neti 4 / atra dvau prathama-tRtIyau | sUtram dazama saphalau, dvau ca dvitiiy-cturthaavphlau| evam amunA dRSTAntagatena prakAreNa gacche'pi dvau | uddezakaH prathama-tRtIyau saphalau 'dvau ca' dvitIya-caturthAvaphalau jJAtavyau // 4549 // 4550 // 1689 (A) teSAM caturNAmapi svarUpamAha AhAra-uvahi-sayaNAiehiM gacchassuvaggahaM kuNati 1 / bitito mANaM 2 ubhayaM, ca taiya3 nobhaya cauttho 4 u // 4551 // prathama AhAropadhi-zayanAdibhirgacchasyopagrahaM karoti na ca mAnam 1 / dvitIyo maanm| |47-4 tRtIyaH ubhayaM gacchasyopagrahaM mAnaM ca 3 / caturthaH 'nobhayaM' na gacchasyopagrahaM nApi mAnamiti gnnaarth|| 4551 // | gaNasaMgrahakarAH sUtram-cattAri purisajAyA pannatA / taM jahA-gaNasaMgahakare nAma ege no mANakare | || 1, ege mANakare no gaNasaMgahakare 2, ege gaNasaMgahakare vi mANakare vi3, ege no || - sUtra 6-7 gAthA 4|1689 (A) For Private And Personal Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1689 (B) www.kobatirth.org gaNasaMgahakare no mANakare // 6 // atra sambandhamAha - so puNa gaNassa aTTho, saMgaho tattha saMgaho duviho / davve bhAve tiyagA, u donni AhAra - nANAdI // 4552 // anantarasUtre gaNArtha uktaH sa punargaNasyArthaH saGgrahastataH saGgrahakarapratipAdanArthamidaM sUtram / tatra saGgraho dvidhA / dravyato bhAvatazca / tatra dravye bhAve ca dvau trikau draSTavyau / tadyathA - AhArAditrikaM dravye, jJAnAditrikaM bhAve // 4552 // tadevaM saGgrahaM vyAkhyAya saGgrahakaratvayojanAmAha - AhArovahi-sijjAiehi davvammi saMgahaM kuNati / sIsa paDicche vAe, bhAveNa taraMti jAhe gurU // 4553 // Acharya Shri Kailashsagarsuri Gyanmandir dravyataH saGgrahaM karoti AhAropadhi-zayyAdibhiH atrA''dizabda AhArAdInAM svagatAnekabhedasUcakaH / bhAvena yadA guravaH zaknuvanti tadA ziSyAn pratIcchakAn vA For Private And Personal sUtra 6-7 gAthA 14547-4553 gaNArthagaNasaMgrahakarAH 1689 (B) Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1690 (A) vAcayati, eSaH prathamaH puruSaH 1 / dvitIyo mAnaM karoti, na tu dravyato bhAvato vA gaNasya saGgraham 2 / tRtIyazca ubhayam 3 / caturtho nobhayamiti 4 // 4553 // sUtram- cattAri purisajAyA pannattA / taM jahA- gaNasohakare nAma ege no mANakare * 1 ege mANakare no gaNasohakare 2, ege gaNasohakare vi mANakare vi 3, ege no | gaNasohakare no mANakare 4 // 7 // atra bhASyamevaM gaNasohammi vi, cauro purisA havaMti nAyavvA / sobhAveMti gaNaM khalu, imehiM te kAraNehi tu // 4554 // evam uktena prakAreNa gaNazobhAyAmapi karttavyAyAM catvAraH puruSA bhavanti jnyaatvyaaH| | te ca sUtrapAThasiddhA ev| gaNazobhAkaro nAma yo gaNaM shobhyti| te ca gaNaM zobhApayanti khalu ebhiH vakSyamANaiH kAraNaiH prayojanairvAdAdibhiH // 4554 // tAneva vAdyAdIn darzayati sUtra 7-8 | gAthA 4554-4558 gaNazo karAdiH |1690 (A) For Private And Personal Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1690 (B) gaNasobhI khalu vAdI, uddese so u paDhamae bhaNito / dhammakahi nimittI vA, vijjAtisaeNa vA jutto // 4555 // gaNaM vAdapradAnataH zobhayatItyevaMzIlo gaNazobhI khalu vAdI / sa ca vAdena yathA gaNaM |. zobhayati tathA prathame uddezake bhnnitH| na kevalaM vAdI gaNazobhI, kintu dharmakathI, | tathAhi- dharmakathAM yathoktasvarUpAmAkSepataH kathayan janayati gaNasya mahatIM shobhaam| tathA | nimittI atItAdinimittaM kathayan vidyAtizayena vA yukto gaNazobhI, mahato'pi saGghaprayojanasya vidyAprabhAvataH sAdhanAt // 4555 // sUtram- cattAri purisajAyA pannattA / taM jahA-gaNasohIkare nAma ege no mANakare | sUtra 7-8 1 ege mANakare no gaNasohIkare 2, ege gaNasohIkare vi mANakare vi 3 ege no 4554-4558 gaNasohikare no mANakare 4 / // 8 // gaNazobhAatra bhASyam karAdiH evaM gaNasohikarA, cauro purisA havaMti vineyA / |1690 (B) kiha puNa gaNassa sohiM, kareja so? kAraNemehiM // 4556 // gAthA For Private And Personal Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1691 evam uktena prakAreNa gaNazodhikarAzcatvAraH puruSA bhavanti vijnyeyaaH| kathaM punaH saH | prathamastRtIyo vA gaNasya zodhiM kuryAt ? sUrirAha- ebhiH vakSyamANaiH kAraNaiH ojasvitvAdibhiH // 4556 // tAnyevAhaegadavvegagharae, NegANA''loyaNAe saMkA u| oyassi sammao saMthuo ya taM duppavesaM ca // 4557 // ekasmin gRhe'nekaiH saGghATakairekaM dravyaM labdham / tadyathA-ekena saGghATakena ekasmin gRhe pUpalikA labdhAH, anyenApi saGghATakena tasminneva gRhe tAdRzya eva pUpalikA labdhAH, || sUtra 7-8 evaM tRtIyena caturthena paJcamena vA labdhAH / taiH sannivRttya gurusamIpamAgatyA''locitam darzitAzca 4554-4558 pUpalikAH, tato jAtA sarveSAM zaGkA-nUnametA udgamAzuddhA bhaveyuH / evaM zaGkite gatvA tadgRhaM gaNazobhApraSTavyam- kiM yuSmAkaM gRhe'dya saGghaDi:? uta lAbhanakaM samAgatam? athavA prAghUrNakAH karAdiH samAgatAH? yadi vA sAdhUnAmarthAya kRtAH, krItA vA? tatra ca gRhe bhikSAvelAM muktvA zeSakAlaM 1691 (A) na ko'pi pravezaM labhate, tatra sAdhureka ojasvI gRhamAnuSANAM saMstuta: paricitaH, saMstutatayA ca tasmin gRhe sammataH anivAritaprasarastad duSpravezaM gRhaM pravizati, pravizya ca niHzaGka gAthA . For Private And Personal Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arad Kendra zrI vyavahAra sUtram dazama uddezakaH 1691 (B) www.kobatirth.org karoti / atra yo'preSito gatvA niHzaGkIkRtya samAgacchati sa prathamaH puruSajAtaH 1 / yastu mAnena na gacchati sa dvitIyaH 2 / yastu mAnamapi karoti gaNasya zodhirapi karttavyeti vrajati sa tRtIyaH 3 / caturtho na gacchati na ca mAnaM karoti 4 / prathama-tRtIyau saphalau, tIrthakarAjJAparipAlanAt / dvitIya - caturthAvaphalau, tIrthakarAjJAbhaGgAditi // 4557 // Acharya Shri Kailashsagarsuri Gyanmandir sUtram - cattAri purisajjAyA paNNattA / taM jahA - rUvaM nAmege jahai no dhammaM 1 dhammaM nAmege jahai no rUvaM 2, ege rUvaM pi jahai dhammaM pi jahai 3, ege no rUvaM jahar3a no dhammaM jahai 4 // 9 // asya sambandhamAha sitarasutte, gaNasohI esa suttasaMbaMdho / sohi tti va dhammo tti va, egaTThe so duhA hoi // 4558 // adhastane anantarasUtre gaNasya zodhiruktA zodhiriti vA dharma iti vA ekArtham / sa ca dharmo dvidhA bhavati - rUpato bhAvatazca / tatastatpratipAdanArthamidaM sUtramityeSa sUtrasambandhaH // 4558 / / For Private And Personal sUtra 7-8 gAthA 4554-4558 gaNazobhA karAdiH 1691 (B) Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1692 (A) samprati rUpa-dharmavyAkhyAnArthamAharUvaM hoi saliMgaM, dhammo nANAdiyaM tiyaM hoti / rUveNa ya dhammeNa ya, jaDhamajaDhe bhaMga cattAri // 4559 // rUpaM nAma bhavati svaliGgaM rjohrnnaadi| dharmo jJAnAdikaM trikam / rUpeNa ca [dharmeNa ca]tyakte'tyakte ca bhnggaashctvaarH| te ca sUtrapAThasiddhA eva // 4559 // teSAM viSayavibhAgamAharUvajaDhamaNNaliMge1, dhammajaDhe khalu tahA sliNgmmir| sUtra 10 ubhayajaDho gihiliMge3, duhato sahio saliMgeNa4 // 4560 // 4559-4565 rUpaM tyaktaM na dharmaH sa rUpatyaktaH, sukhAdidarzanAt tyaktasya paranipAtaH, so'nyaliGge : gaNamaryAdA draSTavyaH / iyamatra bhAvanA- bhAvato jJAnAditrikasamanvitaH kAraNavazenAnyaliGgaM gRhiliGgaM vA ||1692 (A) yaH prtipdyte| atra nidarzanaM yathA gAthA For Private And Personal Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1692 (B)| ko'pi rAjA mahAmithyAdRSTiH nAstikavAdI vAvadUkaH paNDitAbhimAnI darzanibhiH saha | vAdaM dattvA tadbuddhimupajIvya darzinino hIlayati / anyadA sAdhUnupadrAvayituM pravRttaH 'mayA saha vAdo diiytaam|' tatraikaH sAdhuH vAdalabdhisampannaH khecaralabdhimAn / mA bhUt saGghasyApabhrAjanA iti gRhiliGgamanyaliGga vA kRtvA rAjJaH samIpe vAdenopasthitaH / pravRtto dvayorapi vaadH| tatra rAjA alpazaktikatvAt svapakSaM nirvAhayitumazaknuvan hIlanAM tasya kRtavAn / tataH sa vAdadarpaspheTanAya tasya rAjJo mUrdhAnaM pAdenA''kramyA''kAzena vAyuriva palAyitvA svasthAnaM gataH // 4560 // etadevAhatassa paMDiyamANissa, buddhilassa durappaNo / muddhaM pAeNa akamma, vAdI vAurivA''gato // 4561 // tasya nAstikavAdino rAjJaH paNDitamAnino buddhilasya buddhiM lAti-upajIvati iti | buddhilaH tasya durAtmano murbhAnaM pAdenA''kramya vAdI vAyuriva palAyitvA svasthAnamAgataH / eSa prathamaH puruSaH 1 // 4561 // sUtra 10 gAthA 4559-4565 | gaNamaryAdA 1692 (B) For Private And Personal Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vyavahAra sUtram dazama uddezakaH 1693 (A) www.kobatirth.org dvitIyo dharmatyakto na rUpatyakta ityevaMrUpaH, sa khalu svaliGge sati pratipattavyaH / sa ca pArzvasthAdInAmanyatamo niSkAraNapratisevI avadhAvitukAmo vA veditavyaH, tasya bhAvatastyaktadharmatvAt svaliGgasya ca dhAraNAditi 2 / ubhayajaDho gihiliMge iti ubhayatyakto mithyAdRSTirgRhiliGge varttamAnaH 3 / ubhayasahitaH svaliGgena sahito jJAnAditrikopetaH // Acharya Shri Kailashsagarsuri Gyanmandir sUtram - cattAri purisajjAyA pannattA / taM jahA - 1 gaNasaMThitiM nAmege jahati no dhammaM 1 dhammaM nAge jahati no gaNasaMThitiM 2 ege dhammaM pi jahati gaNasaMThitiM pi jahati 3 ege no dhammaM jahati no gaNasaMThitiM 4 // 10 // atra bhASyam - gaNasaMThiti dhamme yA, cauro bhaMgA havaMti nAyavvA / gaNasaMThiti assisse, mahakappasuyaM na dAyavvaM // 4562 // pUrvaprakAreNa gaNasaMsthitau dharme ca bhaGgAzcatvAro bhavanti jJAtavyAH / te ca sUtrapAThasiddhA ev| gaNasaMsthitirnAma gaNasya maryAdA / yathA - aziSye ayogye ziSye mahAkalpazrutaM na dAtavyam // 4562 // For Private And Personal sUtra 10 gAthA 4559-4565 gaNamaryAdA | 1693 (A) Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1693 (B) samprati caturNAmapi bhaGgAnAM viSayavibhAgamAhasAtisayaM iyaraM vA, annagaNacce na deyamajjhayaNaM / ii gaNa saMThitiyAto, kareMti sacchaMdato keI // 4563 // patte dito paDhamo 1, bitito bhaMgo na kassai vi diMte / jo puNa apattadAyI, taio bhaMgo u taM pappa 3 // 4564 // sayameva disAbaMdhaM, kAUNa paDicchagassa jo deti / ubhayamavalaMbamANaM, kAmaM tu tamaM pi pujAmo 4 // 4565 // sUtra 10 sAtizayaM devendraupapAtikAdi itaradvA mahAkalpazrutamanyadvA'dhyayanamanyagaNasatkasya na |share gAthA dAtavyamiti evaMprakArA gaNasaMsthitI: svacchandaM tIrthakarAnupadezena kurvnti| tatraivaM gaNasaMsthitau | | gaNamaryAdA kRtAyAM yo'nyagaNasatke'pi pAtre mahAkalpazrutAdikamadhyayanaM dadAti tena gaNasaMsthitistyaktA, |1693 (B) 1saThitIe u ka. laa.|| For Private And Personal Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1694 (A)|M na dharmaH, tIrthakaropadezena vartamAnatvAt / eSa hi bhagavatAM tIrthakRtAM upadeza:- sarvasyApi pAtrasyAvizeSeNa daatvym:1| yastu gaNasaMsthitau kRtAyAM na kasyApi paragaNasatkasya dadAti | sa dvitIyaH 2 / paragaNasatkasya apAtrasya dadAti taM prApya tRtIyo bhaGga tena gaNasaMsthitestIrthakarAjJAkhaNDanato dharmasya ca tyaktatvAt 3 // 4562 // 4564 // yastvanyathA vyavacchedaM pazyan 'medhAvI pravacanopagrahakaro bhaviSyati' ityAdiguNasamanvitaM / prAtIcchikamupalabhya tasya svayameva nijaM digbandhaM kRtvA sAtizayamanyadvA'dhyayanaM dadAti | tamapi, AstAM prathamabhaGgavarttinamityapizabdArthaH, ubhayaM gaNasaMsthitiM dharmaM cA'valambamAnaM pUjayAmaH / eSa caturthaH puruSaH 4 // 4565 // sUtra 11-12 sUtram- cattAri purisajAyA pannattA / taM jahA-piyadhamme nAmaM ege no daDhadhamme1 | gAthA daDhadhamme nAma ege no piyadhamme 2 ege piyadhamme vi daDhadhamme vi 3 ege no piyadhamme no ||565-4573 priyadharmadaDhadhamme 4 // 11 // dRDhadharmaasya sambandhamAha svarUpam dhammo ya na jahiyavvo, gaNasaMThitimittha no pasaMsAmo / |1694 (A) jassa piyo so dhammo, so na jahati tassimo jogo // 4566 // For Private And Personal Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahAra-13 sUtram dazama uddezakaH 1694 (B) NA anantarasUtre idamuktam- 'gaNasaMThitaM nAmege jahati no dhmm'| tatra yasya priyo dharma sa evaM cintayati-'dharmo na tyaktavyaH, gaNasaMsthitimatra na prazaMsAmaH' evaM cintayitvA dharma sa na jhaati| eSaH 'tasya' priyadharmasUtrasya 'yogaH' sambandhaH // 4566 // samprati priyadharmAdivyAkhyAnArthamAha veyAvacceNa muNI, uvaciTThai saMgaheNa piyadhammo / uvaciTThai daDhadhammo, savvesiM niraiyAro ya // 4567 // priyadharmo muniryAvad dravyata AhArAdinA, bhAvato vAcanAdinA yena sagRhyate tAvad vaiyAvRtyena tasyopatiSThate, nAnyadA anyasya vA / dRDhadharmaH sarveSAmavizeSeNa vaiyAvRtyenopatiSThate sarvatra ca niraticAraH // 4567 // samprati bhaGgayojanAmAhadasavihaveyAvacce, annayare khippamujjamaM kuNati / accaMtamaNivvAhI, dhii-viriyakise paDhamabhaMgo 1 // 4568 // sUtra 11-12 gAthA 4565-4573 priyadharmadRDhadharma svarUpam |1694 (B) For Private And Personal Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra-1 sUtram dazama uddezakaH 1695 (A) yo dazavidhasya vaiyAvRtyasya vakSyamANasyAnyatarasmin vaiyAvRttye priyadharmatayA kSipramudyamaM karoti, kevalamadRDhadharmatayA atyantamanirvAhI tasmin dhRti-vIryakRze prathamabhaGgaH 1 // 4568 // dukkheNa va gAhijai, bitito gahiyaM tu nei jA tIraM 2 / ubhayato kallANo, taio3 carimo a paDikuTTho 4 // 4569 // dvitIyastu no priyadharmatvAd duHkhena mahatA kaSTena prathamato vaiyAvRttyaM grAhyate, gRhItaM tu | yAvat pratijJAyAstIraM tAvannayati 2 / ubhayataH kalyANastRtIyaH 3 / caramaH na priyadharmA nApi dRDhadharma ityevaMrUpo gacche pratikruSTaH nirAkRtaH // 4569 / / sUtram- cattAri AyariyA pannattA / taM jahA-pavvAvaNAyarie nAmaM ege | novaTThAvaNAyarie 1 uvaTThAvaNAyarie nAmaM ege no pavvAvaNAyarie 2 ege pavvAvaNAyarie | vi uvaTThAvaNAyarie vi3, ege no pavvAvaNAyarie no uvaTThAvaNAyarie // 12 // asya sambandhamAha | sUtra 11-12 gAthA 4565-4573 priyadharmadRDhadharmasvarUpam N |1695 (A) For Private And Personal Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1695 (B) www.kobatirth.org adaDhA - piyadhammANaM, tavvivarIe kareMti Ayarie / si vihANammi imaM, kameNa suttaM samuditaM tu // 4570 // adRDhA'priyadharmANAm adRDhadharmANAM cApriyadharmANAM cAnuzAsanAya sthavirAdyAcAryA [ bhavanti, te ca tAn tadviparItAn dRDhadharmANa: priyadharmAzca kurvanti teSAMm AcAryANAM vidhAne nirUpaNe kramaNedaM sUtraM samuditamiti ] // 4570 // [ amISAM ] vyAkhyAnArthamAha pavvAvaNa1 uTThAvaNara, ubhaye3 nobhayamiti cauttho u 4 / attaTTa paraTThA vA, pavvAvaNa kevalA paDhame 1 // 4571 // emeva ya bitito vI, kevalamettaM uvaTTave so u 2 / taio puNa ubhayaM pI, attaTTha paraTTha vA kuNati 3 // 4572 // Acharya Shri Kailashsagarsuri Gyanmandir jo puNa nobhayakArI 4, so kamhA bhavati Ayario u 1 / bhaNati dhammAyario, so puNa gihito va samaNo vA // 4573 // For Private And Personal //////// sUtra 11-12 gAthA 4565-4573 priyadharmadharmasvarUpam 1695 (B) Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI / vyavahAra sUtram dazama uddezakaH 1696 (A) prathamaH pravrAjanAcAryaH 1 / dvitIyaH dvitIyabhaGgena sUcita upasthApanAcAryaH 2 / tRtIyabhaGgasUcitaH ubhayaH pravrAjanopasthApanAcAryaH 3 / anubhayazcaturthaH 4 tatra prathame prathamasyA''tmArthaM parArthaM vA kevalA pravrAjanA / kimuktaM bhavati? AtmanimittaM paranimittaM vA yaH kevalaM pravrAjayati sa prathamaH pravrAjanAcAryaH 1 evameva anenaiva prakAreNa dvitIyaH, saH kevalamAtramupasthApayati, yaH pravAjitasya sata upasthApanAmAtraM karoti sa dvitIya ityarthaH 2 tRtIyaH punarapi[ubhayamapi] pravrAjanamupasthApanaM cA''tmArthaM parArthaM vA karoti 3 // 4571 // 4572 // yaH punaH nobhayakArI sa caturthaH 4 / atha sa kasmAd bhavatyAcAryaH? ubhyvikltvaat| sUrirAha- bhaNyate, sa dharmAcAryo dharmadezakatvAt / sa punargRhI vA zramaNo vA veditvyH| evaM ca traya AcAryAH // 4573 // tathA cAhadhammAyari1 pavvAvaNa2, taha ya uvaTThAvaNAgurU taio 3 / koI tihi saMpanno, dohi va ekvekkaeNaM vA // 4574 // 1. kevalaM -mu.|| sUtra 13-14 gAthA 4574 - 4577 | uddezanAcAryavAcanAcAryoM 4|1696 (A) For Private And Personal Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arena Kendra zrI vyavahAra sUtram dazama uddezakaH 1696 (B) www.kobatirth.org Acharya Shashsagarsuri Gyanmandir prathamo dharmAcAryo yastatprathamatayA dharmaM grAhayati 1 / dvitIyaH pravrAjanAcAryo yaH pravrAjayati 2 / tRtIyo gururupasthApanAcAryo yo mahAvrateSUpasthApayati 3 / tatra kazcit tribhirapi sampanno bhavati, tathAhi -- kadAcit sa eva dharmaM grAhayati, sa eva pravrAjayati, sa evopasthApayati / kazcid dvAbhyAm, tadyathA - dharmagrAhakatvena pravrAjanena ca; athavA dharmagrAhakatvenopasthApanena, athavA pravrAjanenopasthApanena / kazcidekaikena guNena / tadyathAkazcid dharmameva grAhayati, kazcit pravrAjayatyeva, kazcidupasthApayatyeva // 4598 // sUtram - cattAri AyariyA pannattA / taM jahA - uddesaNAyariyae nAmaM ege no vANAyari 1, vAyaNAyarie nAmaM ege no uddesaNNAyarie 2, ege uddesaNAyarie vi vANAyarie vi 3, ege no uddesaNAyarie no vAyaNAyarie 4 // 13 // amISAM svarUpamAha ego uddisa suyaM, ego vAei teNa uddiTTha 2 / uddisaI vAi yara, dhammAyario cauttho ya 4 // 4575 // Private And Persons sUtra 13-14 gAthA 4574 - 4577 uddezanAcAryavAcanAcAya 1696 (B) Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1697 (A) ekaH prathamaH zrutamuddizati na vAcayati / yathA-maGgalabuddhyA prathamata AcArya uddizati tata upAdhyAyo vAcayati 1 / atrA''cAryaH prathamabhaGgavartI upAdhyAyo dvitIyabhaGge / tathA | cAha- ekaH dvitIya upAdhyAyastenA''cAryeNoddiSTaM vAcayati 2 / ya evoddizati sa eva vAcayati eSa tatIyaH 3 / ubhayavikalazcatartho dharmAcAryaH 4 // 4575 // sUtram- cattAri aMtevAsI pannattA / taM jahA- uddesaNaMtevAsI nAmaM ege no vAyaNaMtevAsI 1, vAyaNaMtevAsI nAma ege no uddesaNaMtevAsI 2 ege uddesaNaMtevAsI vi vAyaNaMtevAsI vi 3, ege no uddesaNaMtevAsI no vAyaNaMtevAsI 4 // 14 // asya sUtrasya sambandhapratipAdanArthamAhapaDuccA''yariyaM hoi, aMtevAsI u melaNA / aMtigamabbhAsamAsaNNaM, samIvaM ceva AhiyaM // 4576 // adhastAdanantara sUtre AcAryAH proktaaH| AcArya pratItyAntevAsI bhavati, tato'ntevAsisUtramityeSA melanA smbndhH| tatra antevAsItyatra yo'ntazabdastasya vyAkhyAnArthamekArthikAnyAha- antaM nAma-antikamabhyAsa AsannaM samIpaM caivA''khyAtam, | sUtra 13-14 gAthA 4574 - 4577 uddezanAcArya| vAcanAcAryoM 1697 (A) For Private And Personal Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram tatra vasatItyevaMzIlo antevAsI // 4576 // samprati bhaGgabhAvanArthamAha jaha ceva u AyariyA, aMtevAsI vi hoMti emeva / dazama uddezakaH aMte ya vasati jamhA, aMtevAsI tato hoi // 4577 // 1697 (B)|M yathA caiva AcAryA uddezanAdibhedatazcaturddhA bhavanti evameva antevAsino'pi / yasmAdAcAryasyAnte vasati tasmAd bhavatyAcArya[ bhedavet] cturdhaa'ntevaasii| iyamatra bhAvanAyo yasyAnte uddezanamevAdhikRtya vasati vartate sa taM prati uddezanAntevAsI 1 / yasya tvante vAcanAmevAdhikRtya vasati sa tasya vAcanAntevAsI 2 / yastUddezanaM vAcanAM cAdhikRtya yasyAnte vasati sa taM prati ubhayAntevAsI 3 / yasya tvante noddezanaM nApi vAcanAmadhikRtyA'nte vasati kintu dharmazravaNamadhikRtya sa taM pratyubhayavikalo dharmAntevAsI 4 / evaM ca tryo'ntevaasinH| tadyathA- dharmAntevAsI 1 uddezanAntevAsI 2 vAcanAntevAsI ca 3 / tatra kazcit tribhirapi | prakAraiH samanvito bhavati 1 kazcit dvAbhyAm 2 kazcidekaikena 3 // 4577 // sUtra 13-14 gAthA 4574 - 4577 uddezanAcArya| vAcanAcAyau~ 1697 (B) For Private And Personal Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahArasUtram dazama uddezakaH 1698 (A) sUtram- tato therabhUmIto pannattAo / taM jahA- jAtithere 1 suyathere 2 priyaaythe| ya3 / saTThivAsajAe jAtithere 1 ThANa-samavAyadhare suathere 2 vIsavAsapariyAe pariyAyathere 3 // 15 // asya sambandhamAhatherANamaMtie vAso, so ya thero imo tahA / bhUmi tti ya ThANaM ti ya, egaTThA hoi kAlo ya // 4578 // anantarasUtre antevAsina uktAH / antike ca vAsaH sthavirANAm / sa ca sthaviro'yaM | vakSyamANastridhetyanena prakrameNa sUtramidaM samApatitamityeSa suutrsmbndhH| sampratyasya vyAkhyA- tistraH sthavirANAM bhUmayaH prajJaptAH / bhUmiriti sthAnamiti avasthArUpa: kAla iti trayo'pi | zabdA ekaarthaaH| uktaM ca- "therabhUmi tti vA theraThANaM ti vA therakAlo tti vA egaTThamiti" // 4578 // tivihammi ya therammI parUvaNA jA jahiM sae ThANe / aNukaMpa1 sue pUArapariyAe vaMdaNAdINi 3 // 4579 // sUtra 15-16 | gAthA 4578-4584 sthavirabhUmizaikSabhUmyau 1698 (A) For Private And Personal Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH trividhe sthavire trividhasthaviraviSaye yA yatra svake sthAne prarUpaNA sA sUtrataH krttvyaa| tadyathA- SaSTivarSajAto jAtisthaviraH 1 / sthAna-samavAyadharaH zrutasthaviraH 2 / viMzativarSaparyAya: paryAyasthaviraH 3 / tathA jAtisthavirasyAnukampA karttavyA 1 / zrute zrutasthavirasya pUjA 2 / paryAye paryAyasthavirasya vandanAdIni 3 // 4579 // sAmpratametAnyeva trINi karttavyAni vistareNAha 1698 (B) AhArovahisejjA, saMthAro khittasaMkame / kiti-chaMdANuvattIhiM, aNuvattaMti theragaM // 4580 // uTThANA''saNadANAdI, joggAhAra pasaMsaNA / nIyasijAe niddesavattite pUyae suyaM // 4581 // uTThANaM vaMdaNaM ceva, gahaNaM daMDagassa ya / pariyAgatheragassA, kareMti agurorapi // 4582 // | sUtra 15-16 gAthA 4578-4584 | sthavirabhUmi zaikSabhUmyau 4|1698 (B) For Private And Personal Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1699 (A) www.kobatirth.org jAtisthavirasya kAla-svabhAvAnumata AhAro dAtavyaH / upadhiryAvatA saMstarati tAvatpramANaH / zayyA vasatiH, sA RtukSamA dAtavyA / saMstArako mRduka: / kSetrasaGkrame kSetrAntaraM saGkrAmayitavye tasyopadhimanye vahanti / pAnIyena cAnukampyate / uktA jAtisthavirasyAnukampA 1 / zrutasthavirasya pUjAmAha - kii ityAdi / kRticchando'nuvRttibhyAM sthaviraM zrutasthavira - manuvarttayanti / kimuktaM bhavati ? zrutasthavire kRtikarma vandanakaM dAtavyam, chandazca tasyAnuvarttanIyam // 4680 // tathA Acharya Shri Kailashsagarsuri Gyanmandir uTThANa tti AgatasyAbhyutthAnaM karttavyam, AsanasampradAnam / AdizabdAt pAdamArjanAdiparigrahaH / tathA yogyAhAropAnayanam / samakSaM parokSaM vA prazaMsanA guNakIrttanam / tathA tatsamakSaM nIcazayyAyAmavasthAtavyam nirdezavarttitvam AjJAvarttitvameva zrutaM zrutasthaviraM pUjayet // 4581 // tathA sUtra 15-16 gAthA 4578-4584 * sthavirabhUmi paryAyasthavirasya agurorapi apravrAjakasyApyavAcanAcAryasyApi Agacchata utthAnaM kurvanti zaikSabhUmyau vandanaM ca kSamAzramaNataH, daNDakasya ca grahaNamiti // 4582 // 1699 (A) sUtram - tato sehabhUmIto pannattAo / taM jahA - satta rAiMdiyA caumAsiyA chammAsiyA For Private And Personal Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1699 (B) www.kobatirth.org y| chammAsiyA ukkosiyA 1 cAumAsiyA majjhimiyA 2 satta rAiMdiyA jahannA 3 // 16 // asya sambandhamAha - tullA u bhUmisaMkhA, ThiyA va ThAveMti te ime hoMti / paDivakkhato va suttaM, pariyAe dIha hasse ya // 4683 // Acharya Shri Kailashsagarsuri Gyanmandir tulyA bhUmisaGkhyA zaikSakANAmiti kRtvA / athavA pUrvasUtre sthavirA uktAH, ca svayaM sthitA anyAn sthApayanti te cApyevaM sthApyamAnA ime vakSyamANA bhavantIti tatpratipAdanArthamidaM sUtram / athavA pratipakSata idaM sUtramApatitam / tadyathA - pUrvasUtre sthavirA:, teSAM ca pratipakSA: zaikSAH / yadi vA sthavirANAM dIrghaH paryAyaH, zaikSakANAM zaikSakatvena hrasva iti sthavirasUtrAnantaraM zaikSakasUtram // 4583 // asyAkSaragamanikA prAgvat samprati zaikSakANAM yad vaktavyaM tat sUcanAya dvAragAthAmAhasehassa tibhUmIto 1, duvihA pariNAmagA duve jaDDA 3 / patta jahaMte saMbhuMjaNA ya bhUmittiyavivego // 4584 // For Private And Personal ***** sUtra 15-16 gAthA 4578-4584 sthavirabhUmizaikSabhUmyau | 1699 (B) Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1700 (A) www.kobatirth.org zaikSakasya titro bhUmayo vaktavyAH, sUtropAttatvAt 1 / tathA zaikSA dvividhAH pariNAmakA vktvyaaH2| dvau ca jaDDau / tatra pAtrANi pAtrabhUtAn tyajati doSA vakta[ amISAM ][ amISAM]vyAH, bhojana ca / tathA bhUmitrikasya jala- mUka- karaNajaDulakSaNasya vivekaH parityAgo vktvyH| eSa dvAragAthAsaGkSepArthaH // 4584 // vyAsArthastu pratidvAramabhidhAtavyaH, tatra prathamato bhUmidvAramAha sehassa tinni bhUmI, jahanna1 taha majjhimA 2 ya ukkosA 3 / iMdi sattazcaumAsiyA2 ya chammAsiyA 3 ceva // 4585 // Acharya Shri Kailashsagarsuri Gyanmandir zaikSakasya titro bhUmayaH / tadyathA - jaghanyA 1 madhyamA 2 utkRSTA 3 / tatra jaghanyA saptarAtrandivA 1 madhyamA cAturmAsikI 2 utkRSTA SANmAsikI 3 / // 4585 // puvvovapurANe, karaNajayaTThA jahanniyA bhUmI / ukkosA dummehaM, paDucca assaddahANaM ca // 4585 // pUrvamupasthaH-upasthitaH pUrvopasthaH, sa cAsau purANazca pUrvopasthapurANastasmin karaNajayAya jaghanyA bhUmirbhavati / iyamatra bhAvanA - yaH pUrvaM pravrajyotpravrajitaH pazcAt punarapi pravrajyAM For Private And Personal //////////// gAthA 4585-4592 pariNAmakAdiH | 1700 (A) Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pratipannavAn, sa saptame divase upasthApayitavyaH / tasya hi tAvadbhirdivasaiH pUrvavismRtasAmAcArIzrI karaNamatyantapaTu bhvti| eSA jaghanyA bhUmiH / durmedhasamazraddadhAnaM ca pratItya utkRSTA pANmAsikI vyavahAra bhUmiH // 4586 // sUtram dazama emeva ya majjhimiyA, aNahijate asaddahaMte ya / uddezakaH bhAviyamehAvissa vi, karaNajayaTThAe majjhimiyA 2 // 4587 // dAraM 1 / / 1700 (B) evameva utkRSTe [ca] anadhIyAne azraddadhAne ca madhyamikA bhUmiH pratipattavyA / athavA bhAvitasyApi zraddadhAnasyApi medhAvinazcApi ca karaNajayArthaM madhyamikA bhUmiH // 4587 // gataM bhUmidvAram 1 / adhunA dvividhapariNAmakadvAramAhaANAdiTuMteNa2 ya, duviho pariNAmago smaasennN| 44585-4592 ANApariNAmo khalu, tattha imo hoti nAyavvo // 4588 // pariNAmakAdiH | dvividhaH pariNAmako bhavati / tadyathA- AjJayA 1 dRSTAntena 2 ca / tatra samAsena ||1700 (B) || sajhepeNa AjJApariNAmaH khalu ayaM vakSyamANo bhavati [ jJAtavyaH ] // 4588 // / gAthA For Private And Personal Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1701 (A) tamevAhatameva saccaM nIsaMkaM, jaM jiNehiM paveiyaM / ANAe esa akkhAto, jiNehiM prinnaamgo1|| 4589 // tadeva satyaM yad jinaiH praveditam ityevaM yo niHzavaM zraddadhAti, na ca kAraNaM jAnIte, eSa AjJayA pariNAmako jinairAkhyAtaH // 4589 // dRSTAntapariNAmakamAhapArokkhaM heugaM atthaM, paccakkheNa u sAhiyaM / jiNehi esa akkhAto, diTuMtapariNAmago // 4590 // 4585-4592 parokSaM hetukaM hetunA-liGgena gamyaM taM hetukamarthaM pratyakSeNa pratyakSaprasiddhena sAdhayan : pariNAmakAdiH AtmabuddhAvAropayan yo varttate eSa dRSTAntapariNAmako jinairAkhyAtaH, dRSTAntena vivakSitamarthaM pariNAmayati AtmabuddhAvAropayatIti dRSTAntapariNAmaka iti vyutpatteH tatrA''jJApariNAmaka 1701 (A) AjJayaiva kAyAn shrdddhaati|| gAthA For Private And Personal Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza : 1701 (B) www.kobatirth.org dRSTAntapariNAmakastu dRSTAntena zraddadhApayitavya iti tasya kAyazraddadhAnotpAdanArthamidamAha- / / 4590 / / tassiMdiyANi puvvaM, sIsaMte jai u tANi saddahati / to se nANAvaraNaM, sIsai tAhe dasavihaM tu // 4599 // Acharya Shri Kailashsagarsuri Gyanmandir tasya dRSTAntapAriNAmikasya pUrvam indriyANi zrotrAdIni ziSyante / tatra yadi tAnIndriyANi zraddadhAti tataH tasya jJAnAvaraNaM dazavidhaM ziSyate // 4591 // katham ? ityAha iMdiyAvaraNe1 ceva, nANAvaraNe 2 ti ya / nANAvaraNaM cevamAhiyaM tu dupaMcahA // 4592 // indriyAvaraNaM 1 jJAnAvaraNaM ca / tatra indriyAvaraNaM nAma- indriyaviSaya- zabdAdisAmAnyopayogAvaraNam / jJAnAvaraNamindriyaviSayeSveva zabdAdiSu vizeSopayogAvaraNam / indriyAvaraNaM For Private And Personal ////// gAthA 4585-4592 pariNAmakAdiH 1701 (B) Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org jJAnAvaraNaM ca zrotrendriyAdibhedataH pratyekaM paJca paJca prakAram evaM jJAnAvaraNaM dvipaJcadhA dazaprakAramAkhyAtam // 4592 // zrI vyavahAra sUtram dazama uddezakaH 1702 (A) tAnyeva dazabhedAn vaiviktyenAha soyAvaraNe ceva, NANAvaraNe ya hoti tasseva / evaM duyabheeNaM, NeyavvaM jAva phAsi tti // 4593 // Acharya Shri Kailashsagarsuri Gyanmandir zrotrAvaraNaM 1 tathA tasyaiva zrotrasya jJAnAvaraNam 2, evaM dvikabhedena tAvad jJAtavyaM yAvat sparzaH / tadyathA - cakSurindriyAvaraNaM 3 cakSurindriyajJAnAvaraNaM4 ghrANendriyAvaraNaM 5 ghrANendriyajJAnAvaraNaM6 rasanendriyAvaraNaM 7 rasanendriyajJAnAvaraNaM 8 sparzanendriyAvaraNaM 9 sparzanendriyajJAnAvaraNamiti 10 // 4593 // - sAmpratamindriyAvaraNasya vijJAnAvaraNasya ca viSayavibhAgArthamidamAha - bahirassa u vinnANaM, AvariyaM na uNa soyamAvariyaM / apaDuppaNNo bAlo, ativuDDho taha asannI vA // 4594 // 1. soiMdiyAvaraNe NANAvaraNaM - lA. // For Private And Personal ////////// gAthA 4593-4600 AvaraNabhedAH 1702 (A) Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram www.kobatirth.org vinnANAvariyaM tesiM, kamhA ? jamhA u te suNaMtA vi / na vi jANate kimayaM saddo saMkhassa ? paDahassa ? // 4595 // badhirasya vijJAnaM zrotrendriyavijJAnamAvRtam, sAmAnyataH zabdamAtra zravaNe'pi tadgatavizeSAparijJAnAt na tu zrotramAvRtam, sAmAnyataH zabdamAtra zravaNAt / tathA yo'paTuprajJo bAlo yazcAtivRddho yo vA asaMjJI amanaskaH paJcendriyaH, eteSAM vijJAnamAvRtam / kasmAt ? 1702 (B) yasmAt te zRNvanto'pi na vai jAnante - kimayaM zabdaH zaGkhasya uta paTahasya ? iti // 4594-4595 // dazama uddeza : Acharya Shri Kailashsagarsuri Gyanmandir kiM te jIvamajIvA ?, jIvatti ya eva teNa udiyammi / bhaNati eva viyANa, jIvA cauriMdiyA vitti // 4596 // kiM te badhirAdayo jIvAH ? utA'jIvAH ? tatra jIvA eveti tenodite bhaNyate - evaM badhirAdivat caturindriyA api jIvA iti vijAnIhi, zrotrAvaraNamAtreNa jIvatvApracyuteH // 4596 // 1. beMti-lA. // For Private And Personal ////// gAthA 4593-4600 AvaraNabhedAH 1702 (B) Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1703 (A) * evaM cakkhuMdiya-ghANediya-jibbhiMdiovaghAehiM / ekkekkagahANIe, jAva u egiMdiyA neyA // 4597 // evam ekaikahAnyA ekaikendriyaparihAnitaH cakSurindriya-ghrANendriya-jihvendriyopaghAtaiH krameNa trIndriyAdayastAvad jJeyA yAvadekendriyAH / tadyathA- cakSurindriyopaghAte trIndriyAH, ghrANendriyopaghAte dvIndriyAH, jihvendriyopaghAte ekendriyAH // 4597 // ____ iha pUrvaM vijnyaanaavrnne'piindriymnaavRtmuktm| idAnImindriyAvaraNe'pi vijJAnamanAvRtamupadarzayati sannissiMdiyaghAe vi, tannANaM nA''varijjae / vinnANaM nattha'sannINaM, vijamANe vi iMdie // 4598 // saMjJina indriyaghAte'pi tajjJAnam upahatendriyajJAnaM nA''viyate / etaccAgre bhaavyissyte| asaMjJinAM punarvidyamAne'pIndriye vijJAnaM nAsti, yathoktaM prAk yathA cAgre vakSyate // 4598 // etadeva bhAvayati gAthA 44593-4600 AvaraNabhedAH 1703 (A) For Private And Personal Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahAra sUtram dazama uddezakaH 1703 (B) jo jANai ya jaccaMdho, vanne rUve viappaso / nette vA''varite tassa, vinnANaM taM tu ciTThai // 4599 // pAsaMtA vi na yANaMti, visesaM vanamAdiNaM / bAlA assanniNo ceva, vinnANAvariyammi u // 4600 // yo nAma jAtyandhaH spaSTacatuSTayo varNAn rUpANi ca vikalpazaH anekaprakAraM jAnAti tasya netre'pyAvRte tad vijJAnaM tiSThati, andhIkRto'pi varNavizeSAn rUpavizeSAMzca tathaiva / sparzato jaanaatiityrthH| tathA bAlA asaMjJinazca pazyanto'pi vijJAne AvRte varNAdInAM vizeSaM na jaannti| tadevamindriyopaghAte'pi na vijJAnopaghAtaH, vijJAnopaghAte'pi nendriyopaghAtaH- iti vijJAnendriyayorbhedaH, tadbhedAcca tadAvaraNayorapi bheda iti jJAnAvaraNaM dazadhA // 4599 // 4600 // sAmpratamekaikendriyahAnyA yad ekendriyatvaM pUrvamuktaM tad bhAvayati . gAthA 4593-4600 AvaraNabhedAH 1703 (B) 1. spRSTacakSurvarNAn -mu. / idaM tu dhyeyaM-cakSurindriyaM vihAya zeSendriyacatuSTayaM spaSTaM yasya sa spssttctussttyH| | yadi vA spRSTacakSuH sparzacakSurvA tathA ca spRSTacakSurvarNAn ityAdi cintniiym|| For Private And Personal Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1704 (A) iMdiyauvaghAeNaM, kamaso egidiyo va saMvutto / aNuvahae uvakaraNe, visujjhatI osahAdIhiM // 4601 // avacijjae ya uvacijae ya jaha iMdiehiM so puriso / esa uvamA pasatthA, saMsArINiMdiyavibhAge // 4602 // ko'pi puruSaH kramazaH krameNa indriyANAM-zrotrAdInAmupaghAtena ekendriya iva saMvRttaH / / tatra cAnupahate upakaraNe upakaraNendriye punarauSadhAdibhiH vizudhyati sarvaspaSTendriyo bhavati // 4601 // gAthA 01-4608 ___ tatra yathA yaH puruSa indriyairapacIyate upacIyate ca, eSA upamA saMsAriNAmindriyavibhAge | kalpata prazastA- tathaiva saMsAriNo'pi paJcendriyA bhUtvA caturindriyAstrIndriyA dvIndriyA ekendriyAzca || dRSTAntAdiH pariNamanti, ekendriyAzca bhUtvA punadvIndriyAstrIndriyAzcaturindriyAH paJcendriyAzca bhavantItyarthaH 41704 (A) // 4602 // X For Private And Personal Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1704 (B) pariNAmato jaM bhaNitaM, jiNehi aha kAraNaM na yANAmi / diTuMte pariNAmaNa, parivADI ukkama-kamANaM // 4603 // atha yaduktaM jinaiH pariNAmataH saMsAriNAmindriyavibhAgastatra kAraNaM na jaanaami| evaM * tenokte dRSTAntena pariNAmanamadhikRtya kvacidutkramaparipATI vaktavyA // 4603 // etadeva | savistaraM bhAvayati carieNa kappieNa va, diTuMteNaM tahA tayaM atthaM / uvaNei jahA Nu paro, pattiyai ajoggarUvaM pi // 4604 // caritena kalpitena vA dRSTAntena tathA taM vivakSitamarthamupanayati yathA paro | ayogyarUpamapi pratyeti // 4604 / / 44601-4608 caritakalpitadiTuMtA pariNAme, kahijate ukkameNa vi kayAi / dRSTAntAdiH jaha U egiMdINaM, vaNassaI katthaI puvvaM // 4605 // 1704 (B) 1. nnaamenn-laa.|| gAthA For Private And Personal Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram www.kobatirth.org dRSTAntAt pariNAmayatIti pariNAmastasmin dRSTAntapariNAmake ityarthaH / kadAcit bodhotpAdAnuguNyena utkrameNApi kathyate, yathA zastraparijJAyAmeke ndriyANAM jIvatvaprasAdhanavidhau pUrvaM prathamoddezake (paJcamoddezake) vanaspatiH kathyate, antime codezake vAyukAyikaH // 4605 // tatra prathamata utkrameNa vanaspatInAM jIvatvaprakhyApanArthamAha dazama uddezakaH 1705 (A) Acharya Shri Kailashsagarsuri Gyanmandir pattaMti pupphaMti phalaM dadaMtI kAlaM viyANaMti tahiMdiyatthe / jAtIya vuDDI jarA ya jesiM, kahaM na jIvA u bhavaMti te U ? // 4606 // ye patrayanti puSpanti patrANi muJcanti, puSpabhAjo bhavanti phalaM ca dadati, kAlaM ca svapatra-puSpa-phalanimittaM jAnanti / indriyArthAMzca gItAdIn vijAnanti, bakulAdInAM tathAdarzanAt / tathA yeSAM jAtirvRddhirjarA ca te kathaM jIvA na bhavanti ? bhavantyeveti bhAvaH, puruSAdidharmANAM sarveSAmapi tatropalabhyamAnatvAt / prayogazca - 'vanaspatayo jIvAH, jAti-jarAvRddhyAdyupetatvAt, manuSyavat' // 4606 // For Private And Personal gAthA 14601-4608 caritakalpitadRSTAntAdiH 1705 (A) Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezaka: 1705 (B) jAhe te saddahiyA tAhe, kahijaMti puDhavikAIyA / jaha u pavAlAgara-loNa-uvalagirINaM parivuDDI // 4607 // ___ yadA te vanaspatayo jIvatvena ddhitA bhavanti tadA [kathyanta yathA] pRthivIkAyikA : jIvAH pravAlA''karalavaNopalagiriSu pravAlAdiSu parivRddhidarzanAt, vanaspativat // 4607 // kalalaMDarasAdIyA, jaha jIvA taheva AujIvA vi / joiMgaNa jarie vA, jahumha taha teujIvA vi // 4608 // yathA kalalaM-garbhaprathamAvasthArUpam, aNDarasa ityevamAdayo jIvAstathaivApkAyajIvA api prtipttvyaaH| prayogaH-'apkAyikA jIvAH, anupahatatve sati dravatvAt, 601-4608 kalalA'NDarasAdivat' / tathA 'yathA jyotiriGgaNaH khadyotako jIvastathA tejaskAyikA jIvAH, caritakalpita / dRSTAntAdiH svabhAvata AkAze gamanAt, jyotiriGgaNavat' / yathA vA 'jvarite uSmeti sajIvastathA tejojIvA api'| prayogabhAvanA tvevam-'tejaskAyikA jIvAH, asUryakiraNatve satyuSNadharmopetatvAt, 1705 (B) jvaritavat' // 4608 // gAthA For Private And Personal Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama jAhe saddahitA teU, vAU jIvA se tAhe sIsaMti / satthapariNAe vi ya, ukkamakaraNaM tu eyaTThA // 4609 // yadA tejaskAyikAn jIvatvena zraddadhAti tadA se tasya vAyavo jIvAH shissynte| uddezakaH || yathA-vAyavo jIvAH, aparapreritatve sati tiryaggatigamanAt, gavAdivat / zastraparijJAyAmapi | 1706 (A) II utkramakaraNaM pUrvaM vanaspatyuddezasya ante vAyukAyikoddezasya karaNamityarthaH, etadarthaM sukhena | jIvatvapratipattyartham // 4609 // upasaMhAramAhaesa pariNAmago U, bhaNito ahuNA U jaDaM vocchAmi / gAthA 4609-4617 so duviho nAyavvo, bhAsAe 1 sarIrajaDDora u // 4610 // | jaDDasvarUpam: eSa dvividho pariNAmaka uktH| adhunA jaTuM vakSye / sa jaDDo dvividho jnyaatvyH| 4 1706 (A) || tadyathA-bhASAyAM bhASAjaDDaH 1 zarIrajaDDazca 2 // 4610 // For Private And Personal Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI / vyavahAra sUtram dazama uddezakaH 1706 (B) jalamUga1 elamUgo2, mammaNamUko3 ya bhAsajaDDo ya / duviho sarIrajaDDo, thullo 1 karaNe anipuNo 2 ya // 4611 // ___ bhASAjaDDastrividhaH / tadyathA- jaDamUkaH 1 elamUko 2 manmanamUkazca 3 / zarIrajaDDo dvividhH| tadyathA- zarIreNa sthUlaH 1 karaNe kriyAyAmanipuNazca 2 // 4611 / / paDhamassa natthi saddo, jalamajjhe va bhAsato / bIyao elago ceva, accaMtaM bubbuyAyai // 4612 // prathamasya jalamUkasya jalamadhye iva bhASamANasya nAsti zabdaH 1 / dvitIyaH eDakamUkaH eDaka iva [atyantaM] bubbuyAyate 2 // 4612 // mammaNo puNa bhAsaMto, khalae aNtrNtraa| cireNa nIti se vAyA, avisuddhA va bhAsato // 4613 // dAraM 3 / / manmanaH punarbhASamANo antarAntarA skhlti| yadi vA tasya bhASamANasya vAk */ cireNa nirgacchati, avizuddhA vA // 4613 // gAthA 44609-4617 | jaDDasvarUpamH 1706 (B) For Private And Personal Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir samprati ["patta jahaMte saMbhuMNajA ya' gA. 4584] ti dvAramAhazrI vyavahAra duvihehi jaDDadosehiM, visuddhaM jo u ujjhatI / sUtram kAyA cattA bhave teNaM, mAsA cattAri bhAriyA // 4614 // dazama uddezakaH dvividhena jaDDadoSeNa vizuddhaM ya ujjhati tena kAyAH SaT kAyAH tyaktA bhaveyuH na | 1707 (A)|| saMrakSitAH / tathA tasya prAyazcittaM catvAro gurukAH mAsAH / etena sambhojanadvAraM vyAkhyAtam | // 4614 // kahie saddahie ceva, oyati paDiggahe / maMDalIe uvaTuM tu, ime dosA ya aMtarA // 4615 // SaDjIvanikAye kathite zraddhite ca patadgrahe oyaveMti avatArayanti, patadgrahe tatra ||4609-4617 | jaDDasvarUpam: samuddezApyata ityarthaH / etad anupasthApitasya bhavati [yadA upasthApitaH] tadA taM maNDalyAM samuddezayet / antarA punarbhedyamAne ime vakSyamANA doSAH // 4515 / / 1707 (A) tAnevAha gAthA For Private And Personal Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddeza: 1707 (B) www.kobatirth.org pAyassa vA virAhaNa, atihI daTThUNa uDDavamaNaM vA / sehassa vA dugaMchA, savve duddidhammatti // 4616 // utpATayato nayata Anayato vA pAtrasya virAdhanA syAt / yadi vA atithIn dRSTvA tasya uDDuM ti vamanaM pravartteta, gamanaM vA tata eva pradezAt kuryAt / zaikSasya vA jugupsA janena kriyate, yathA--'kenApi doSeNa duSTa eSa tataH pRthag bhuGge' / sarvAn vA kazcid jugupsIta, yathA--'pAtramapyevambhUtaM bhojanAd bahiH kurvanti, aho ! durdRSTadharmANa' iti // 4616 // samprati 'bhUmi tti-ya-vivego' [gA. 4584] ityasya vyAkhyAnArthamAha jalamUga elamUgo, sarIrajaDDo ya jo aIthulo / jaM vRttaM ti vivego, bhUmittiya te na dikkhijjA // 4617 // Acharya Shri Kailashsagarsuri Gyanmandir yaduktaM 'bhUmitrikasya viveka:' iti tasyAyamarthaH - jalamUkaH 1 elamUkaH 2 zarIrajaDDuzca yo'tisthUlaH 3, tAn etAn trIn na dIkSayet // 4617 // For Private And Personal ////// gAthA 4609-4617 jaDDusvarUpam: 1707 (B) Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra-1 sUtram dazama uddezakaH | 1708 (A) dummehamaNatisesI, na jANatI jo ya karaNato jaDDo / te dunni vi teNa u so, dikkhei siyA u atisesI // 4618 // durmedhasaM yazca karaNato jaDDustam anatizeSI anatizAyI na jAnAti tena kAraNena tau dvAvapi sa diikssyet| atha syAt so'tizeSI tato na dIkSayati // 4618 // ahava na bhAsAjahuM, jahAti tiparaMparAgayaM chaumo / iyaraM pi desahiMDaga, asatIe vA vigiMcejA // 4619 // athavA bhASAjaDaM durmedhasaM triparamparAgataM mAtRpakSaparamparAgataM [pitRpakSaparamparAgataM] gurupakSaparamparAgataM ca chadmastho na tyajati / itaramapi karaNaja9 dezahiNDakasya dezadarzanAya asati cAnyasmin sAdhau diikssyet| anyathA vivecayet na dIkSayet, dIkSitaM vA pariSThApayet // 4619 // atraiva matAntaraM dUSayati sUtra 18-19 | gAthA 4618-4626 | kSullakadIkSA |1708 (A) For Private And Personal Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1708 (B)| mAsatusAnAeNaM, dummehatamaM pi kei icchaMti / taM na bhavati palimaMtho, Na yA vi caraNaM viNA nANaM // 4620 // kecid mASatuSajJAtena durmedhasamapi dIkSitumicchanti, tanna bhavati, yato durmedhasaH pAThane |* svayaM sUtrArthayoH palimanthaH na cApi tasya jJAnaM vinA caraNam, tataH AtmanaH parasya ca kevalaklezAnna taddIkSaNamiti // 4620 // nAtithallaM na ujhaMti, mehAvI jo a bobbaDo / jalamUgamelamUgaM ca, pariTThAveja donni vi // 4621 // nAtisthUlaM nojjhanti, dIkSayantItyarthaH / yazca medhAvI bobbaDo bhASAjaDDamapi nojjhnti| sUtra 18-19 jalamUkamelakamUkaM dvAvapyetau pariSThApayet na dIkSayet // 4621 // 4618-4626 mottUNa karaNajaTuM, pariyaTuMti jAva sesa chammAsA / kSullakadIkSA ekkakkaM chammAsA, jassa va dar3e viviMcaNayA // 4622 // 11708 (B) muktvA karaNajaDDu zeSa durmedhasaM bhASAjaDDu yAvat SaNmAsAstAvat parivarttavanti | gAthA For Private And Personal Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1709 (A) anuvrtynti| tataH paramanyasyA''cAryasya samarpyate, so'pi SaNmAsAn parivartayati / tadanantaramanyasya, so'pi SaNmAsAn / evamekaikaM tasya ssnnmaasaaH| tatra trayANAmAcAryANAM madhye yasya samIpe zikSAM gRhItavAn, yo vA taM dRSTA yAcate 'mamainaM zaikSaM dehi' iti tasya dAnamityarthaH // 4622 // amumevArthaM spaSTataramAhatiNhaM AyariyANaM, jo NaM gAhei sIso tasseva / jai ettieNa gAhito, tA na pariTThAvae tAhe // 4623 // trayANAmAcAryANAM madhye yo grAhayati tasyaiva ziSyaH sa diiyte| yadi etAvatA | AcAryatrikeNa paripATyA militvA grAhito bhavati tatastadA na pariSThApyate // 4623 // | deMti ajaMgamatherANa vA vi, ahavA vi daTThaNaM jo u / bhaNatI majhaM kajaM, dijai tasseva so tAhe // 4624 // athavA ajaGgamasthavirANAM sa vaiyAvRttyakaraNAya dIyate / yadi vA yastaM dRSTvA bhaNati'mama kAryametena tasmAd dIyatAmiti,' tataH sa tasyaiva dIyate // 4624 // sUtra 18-19 4618-4626 kSulakadIkSA 1709 (A) For Private And Personal Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezaH 1709 (B) www.kobatirth.org jo puNa karaNe jaDDo, ukkosaM tassa hoi chammAsA / kula gaNa - saMghaniveyaNa, eyaM tu vihiM tahiM kujjA // 4625 // Acharya Shri Kailashsagarsuri Gyanmandir yaH punaH karaNajaDDuH tasyotkRSTaM paripAlanaM bhavati yAvat SaNmAsAH / tataH paraM kulasya gaNasya saGghasya vA nivedanaM kriyate / sa yat karoti tat pramANam, etaM vidhiM tatra kuryAt // 4625 // sUtram - no kappati niggaMthANa vA niggaMthINa vA khuDDagaM vA khuDDiyaM vA UNaTThavAsajAyaM uvaTThAvettae vA saMbhujittae vA // 18 // kappai niggaMthANa vA niggaMthINa vA khuDDagaM vA khuDDiyaM vA sAiregaaTThavAsajAyaM uvadvAvettae vA saMbhujittae vA // 19 // ityAdi / asya sambandhapratipAdanArthamAha pavvajjApariyAto, vutto seho Thavijjae jattha / jammaNapariyAgassa u, vijANaNaTThA imaM suttaM // 4626 // For Private And Personal //////// sUtra 18-19 gAthA 4618-4626 kSullaka dIkSA 1709 (B) Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI x. x. vyavahAra sUtram dazama uddezakaH x. X. 1710 (A) pravrajyAparyAyo'nantarasUtreNokto yatra zaikSaH sthaapyte| samprati tasyaiva janmaparyAyaspa vijJAnArthamidaM sUtramityeSa sambandhaH // 4626 // sUtrAsyAkSaragamanikA- na kalpate nirgranthAnAM vA nirgranthInAM vA kSullakaM vA kSullikAM M vA UnASTavarSajAtAmupasthApayituM vA sambhoktuM vA maNDalyAm / tathA- kalpate nirgranthAnAM vA nirgranthInAM vA kSullakaM vA kSullikAM vA sAtirekASTavarSajAtAmupasthApayituM vA, upasthApya maNDalyAM sambhoktuM vA // // atha kasmAdUnASTavarSajAtasyopasthApanAdi na kalpate ? tata Aha UNa'DhAe caritaM, na ciTThae cAlaNIe udagaM vA / bAlassa ya je dosA, bhaNiyA ArovaNA jA ya // 4627 // UnASTake UnASTavarSajAte bAle cAlanyAmudakamiva cAritraM na tiSThati / tathA ye bAlasya | doSA bhaNitAH, yA ca bAlasyopasthApane AropaNA sA prasajati // 4627 // bAlasya doSAnAhakAya-vai-maNojogA, havaMti tassa aNavaTThiyA jamhA / saMbaMdhi aNAbhoge, ome sahasA'vavAdeNaM // 4628 // sUtra 20-21 ___ gAthA 27-4633 nIzithAdhyayanayogyavayaH 1710 (A) For Private And Personal Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezaH 1710 (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tasya bAlasya kAya-vAG - manoyogA yasmAdanavasthitA bhavanti tasmAnnopasthApayet / atraivApavAdamAha -- sambandhinamanAbhoge avame durbhikSe sahasAkAreNa vA sambhojane'pavAdenopasthApayedUnASTavarSajAtamapi // 4628 // tatra sambandhidvAravyAkhyAnArthamAha bhuMjissesa mayA saddhiM, nIyo necchai saMpayaM / soya neheNa saMbaddho, kahaM ciTThejja taM viNA ? // 4629 // eSaH bAlako mayA saha bhokSyate ityevaM bhaNitvA nIto maNDalyAm / sa ca samprati tamAcAryaM vinA bhoktuM necchati / sa vA''cAryasya snehena sambaddhastataH kathaM pravrajyAM gRhItAyAM [taM] sahabhojanaM vinA tiSThet ? naiva tiSThediti bhAvaH // 4629 // aNuvaTThavio eso, saMbhuMjai, mA buvejja apariNayA / tA uvaThAvijjai, to NaM saMbhuMjaNaM tAhe // 4630 // 1. bejva - lA. / pu.pre. // For Private And Personal sUtra 20-21 gAthA 4627-4633 * nIzithAdhyayanayogyavayaH ////// | 1710 (B) Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram www.kobatirth.org tatra hu nizcitamapariNatA mA brUyurevam - yathaiSo'nupasthApito maNDalyAM sambhuGga, tataH sa tadA upasthApyate / tadanantaraM sambhojanaM maNDalyAmiti // 4630 // dazama uddeza : 1711 (A) | ahava aNAbhogeNaM, sahasakkAreNa vA vi hojja saMbhutto / omamma vimA hu tao, vippariNAmaM tu gacchejjA // 4631 // Acharya Shri Kailashsagarsuri Gyanmandir 1 athavA anAbhogena sahasAkAreNa vA maNDalyAM sambhukto bhUyAt, tato 'mA prApadanavasthAprasaGgaH' iti tamUnASTavarSajAtamapyupasthApya maNDalyAM sambhojayet / avame durbhikSe jAte mA vipariNAmaM gacchediti upasthApya maNDalyAM sambhojyate // 4631 // etadeva bhAvayati-- adikkhAyaMti ome maM, ime pacchannabhojiNo / paro'hamiti bhAvejjA, teNAvi saha bhuMjate // 4632 // ime pracchannabhojino mA avame durbhikSe adIkSayanti adIkSAM kartumicchanti, tena kAraNenAhaM paraH kRta iti sa bhAvayet, tataH tenApi saha jhaTityevopasthApitena sambhuGkte // 4632 // sUtram -- For Private And Personal sUtra 20-21 gAthA 4627-4633 * nIzithAdhyayanayogyavayaH 1711 (A) Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sUtram- no kappai niggaMthANa vA niggaMthINa vA khuDDagassa vA khuDDiyAe vA zrI | || avvaMjaNajAyassa Ayarakappe NAmaM ajjhayaNe uddisittae // 20 // vyavahAra kappai niggaMthANa vA niggaMthINa vA khuDDugassa vA khuDDiyAe vA vaMjaNajAyassa sUtram / dazama Ayarakappe NAmaM ajjhayaNe uddisittae // 21 // uddezakaH "kappai niggaMthANa vA" ityAdi / asya sambandhamAha1711 (B) lehaTThaTThamavarise, uvaTThA, mA pasaMgato / uddese sesasuttaM pi, suttassesa uvakkamo // 4633 // sUtra 20-21 rekhAsthaM paripUrNamaSTamaM varSaM yasya sa rekhAsthASTamavarSaH tsmin| anantarasUtreNopasthApa- |* nA'nujJAtA, tato mA tatprasaGgataH zeSasUtramapyuddizediti sUtrasyAdhikRtasya eSaH upakramaH || 4627-4633 nIzithAdhyasambandhaH / / 4633 // sUtrasya vyAkhyA-na kalpate nirgranthAnAM vA nirgranthInAM vA kSullakasya vA kSullikAyA vA avyaJjanajAtasya na vyaJjanAni- upastharomANi jAtAni yasya sa tathA tasya AcAraprakalpo 1711 (B) nAmAdhyayanaM nizIthAparapa 4633 // gAthA yanayogyavayaH For Private And Personal Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1712 (A) www.kobatirth.org atra kAraNaM bhASyakRdAharesearisassa vi, AyAre vi paThite na u pakappaM / deMti avaMjaNajAtassa, vaMjaNANaM parUvaNA // 4634 // jahA carittaM dhAreDaM, UNa'TTho u apaccalo / tahAvi'pakkabuddhIo, avavAyassa no sahU // 4635 // Acharya Shri Kailashsagarsuri Gyanmandir adhikASTamavarSasyAsya paThite'pi AcAre avyaJjanajAtasya atra vyaJjanAnAM prarUpaNA karttavyA, sA ca sUtravyAkhyAyAM kRtA na tu naiva sUrayaH prakalpam AcAraprakalpaM nAmAdhyayanaM dadati // 4634 // kutaH ? ityAha sUtra 22-26 gAthA 4634-4638 jahetyAdi, yathA UnASTaH UnASTavarSazcAritraM dhArayitum apratyalaH asamartha:, tathA adhyayanaajAtavyaJjanatayA avipakvabuddhiH aparipAkA yasya buddhirapavAdasya dhAraNe na samarthastato na dadati // 4635 // tathA [21 tama= sUtrasya vyAkhyA] yogyavayaH 1712 (A) kalpate nirgranthAnAM vA nirgranthInAM vA kSullakasya vA kSullikAyA vA vyaJjanajAtasya For Private And Personal Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1712 (B) AcAraprakalpo nAmAdhyaya atha stokakAladIkSitasyApi jAtavyaJjanasya dIyate ? kiM vA na? ityata Aha sUtram- tivAsapariyAgassa samaNassa NiggaMthassa kappai AyArapakappe nAmaM ajjhayaNe uddisittae // 22 // _ 'tivAsapariyAgasse 'tyAdi / jAtavyaJjanasyApi trivarSaparyAyasya zramaNasya nirgranthasya kalpate AcAraprakalpo naamaadhyynmuddessttum| yadi punastrayANAM varSANAmArata uddizati tatastasya prAyazcittaM catvAro gurukAH / trivarSaparyAyasyApyapariNAmakasyAtipariNAmakasya voddishtshcturgurukm|| sUtram-cauvAsapariyAgassa samaNassa niggaMthassa kappati sUyagaDe nAmaM aMge : uddisitte|| 23 // 4634-4638 paMcavAsapariyAgassa samaNassa niggaMthassa kappati dasA-kappa-vavahArA uddisittae // 24 // viaTThavAsapariyAgassa samaNassa niggaMthassa kappati ThANa-samavAye uddisittae // 25 // ||1712 (B) / dasavAsapariyAgassa samaNassa niggaMthassa kappati vivAhe nAmaM aMge uddisittae // 26 // sUtra 22-26 gAthA adhyayanayogyavayaH For Private And Personal Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1713 (A) www.kobatirth.org [ asya vyakhyA ] caturvarSaparyAyasya zramaNasya nirgranthasya kalpate sUtrakRtaM naamaanggmuddessttum|| Acharya Shri Kailashsagarsuri Gyanmandir paJcavarSaparyAyasya dazA-kalpa vyavahArAH // vikRSTo nAma - SaDbhya Arabhya nava varSANi yAvat, tatparyAyasya sthAnaM samavAyazca // dazavarSaparyAyasya vyAkhyAprajJaptiH ' paJcamamaGgam // etadeva sahetukaM vaktukAmo bhASyakRdAha cauvAse sUyagaDaM, kappa - vvavahAra paMcavAsassa / viTTha ThANa samavAto dasavarisa viyAhapannattI // 4636 // caturvarSe caturvarSaparyAyasya sUtrakRtam / paJcavarSasya kalpa-vyavahArau upalakSaNametat, dazAzrutaskandhazca / vikRSTasya vikRSTaparyAyasya sthAnaM samavAyazca / dazavarSaparyAyasya vyAkhyAprajJaptiruddizyate // 4636 // kiM kAraNametAvatkAlAtikramaNe ? tata Aha For Private And Personal sUtra 22-26 gAthA 4634-4638 adhyayanayogyavayaH | 1713 (A) Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1713 (B) cauvAsogADhamatI, na kusamaehiM tu hIrae so u / paMcavariso u joggo, avavAyassa tti to deMti // 4636 // paMcaNhuvari vigiTTho, suyathero jeNa teNa u vigiTTho / ThANaM mahiDDiyaM ti ya, teNaM dasavAsapariyAe // 4638 // sUtrakRtAGge trayANAM triSaTyAdhikAnAM pASaNDikazatAnAM dRSTayaH prarUpyante, tato hInaparyAyo matibhedena mithyAtvaM yAyAt , caturvarSaparyAyastu dharme avagADhamatirbhavati, tataH kusamayai pahiyate, tena caturvarSaparyAyasya taduddeSTumanujJAtam / tathA paJcavarSo'pavAdasya yogya | iti kRtvA paJcavarSasya dazA-kalpa-vyavahArAn dadati // 3638 // tathA paJcAnAM ca varSANAmupari paryAyo vikRSTa ucyate, yena kAraNena sthAnena samavAyena cA'dhItena zrutasthavirA bhavanti, tena kAraNena taduddezanaM prati vikRSTaparyAyo gRhiitH| tathA sthAnaM samavAyazca maharddhikaM, prAyeNa dvAdazAnAmapyaGgAnAM tena sUcanAditi tena tatparikarmitamatau dazavarSaparyAye vyAkhyA-prajJaptiruddizyate // 4638 // sUtra 22-26 gAthA 4634-4638 adhyayanayogyavayaH 1713 (B) For Private And Personal Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1714 (A) www.kobatirth.org sUtram -- ekkArasavAsapariyAgassa samaNassa niggaMthassa kappati khuDDiyAvimANapavibhattI, mahalliyAvimANapavibhattI, aMgacUliyA, vaggacUliyA, vivAhacUliyA nAmaM ajjhayaNamuddittie // 27 // asya vyAkhyA ekkArasavAsassA, khuDDi mahallI vimANapavibhattI / kappai ya aMga-vagge, vivAhe ceva cUliyAe // 4639 // aMgANamaMgacUlI, mahakappasuyassa vaggacUlI u / vIvAhacUliyA puNa, paNNattIe muNeyavvA // 4640 // Acharya Shri Kailashsagarsuri Gyanmandir ekAdazavarSasya kSullikA vimAnapravibhaktiH, yatra kalpeSu vimAnAni anuttaravimAnAni ca varNyante, mahatI vimAnapravibhaktiH, yatra tAnyeva vimAnAni vistareNAbhidhIyante / aGgAnAm upAsakadazAprabhRtInAM paJcAnAM cUlikA nirAvalikA aGgacUlikA / For Private And Personal | sUtra 27-29 gAthA 4639-4646 AgamAdhyayana yogyavayaH | 1714 (A) Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1714 (B) mahAkalpazrutasya cUlikA vargacUlikA / vyAkhyAcUlikA punaH prajJapte: vyAkhyAprajJaptezcUlikA mantavyA // 4639 // 4640 // sUtram- bArasavAsapariyAgassa samaNassa niggaMthassa kappati aruNovavAe, garulovavAe, varuNovavAe, vesamaNovavAe, velaMdharovavAe nAmaM ajjhayaNe uddisittae // 28 // atra bhASyeNa vyAkhyAbArasavAse aruNovavAya varuNe ya garula veladhare / vesamaNuvavAe ya tahA, ete kappaMti uddisiuM // 4641 // dvAdazavarSe dvAdazavarSaparyAyasya aruNopapAta: varuNe ya tti varuNopapAta-garuDopapAtau || velandharopapAto vaizramaNopapAtazca, etAni paJcAdhyayanAnyuddeSTuM kalpante // 4641 // 1. aruNovavAe, varuNovavAe, garulovavAe, dharaNovavAe,vesamaNovavAe iti-AgamaprakAzana samiti vyavahAra saMskaraNe paatthH|| sUtra 27-29 gAthA 4639-4646 yogyavayaH 1714 (B) For Private And Personal Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1715 (A) tesiM sarinAmA khalu, pariyaTTijaMti eMti devA u| aMjalimauliyahatthA, ujjoveMtA dasa disAto // 4642 // nAmA varuNA vAsaM, aruNA garulA ya bIyagaM deMti / AgaMtUNa ya beMtI, saMdisahA kiM karomi? tti // 4643 // teSAm aruNopapAtAdInAm adhyayanAnAM ye sadRzanAmAnaH khalu aruNAdayo devAste yadi tAn praNidhAyAdhyayanAni parAvartyante tadA te aJjalimukulitahastA dazApi diza udyotayantaH samAgacchanti, samAgatya ca kiGkarabhUtAH paryupAsate / tathAnAmAno varuNAzca [vAsaM] gandhodakAdivarSa vrssnti| aruNA garuDAzca bIjakaM suvarNaM dadati pratyAsannamAgatya ca bruvate sandizata, kiM kurmo vayam? iti // 4642 // 4643 // sUtram- terasavAsapariyAgassa samaNassa niggaMthassa kappati uTThANasue, samuTThANasue, deviMdapariyAvaNie, nAgapariyAvaNiyAe // 29 // 1. mu.| tathA nAgAvaraNanAmAno aruNAzca gandhodakAdi pu.pre // 2 deveMdovavAe nAga pu. pre. // sUtra 27-29 gAthA 4639-4646 AgamAdhyayanayogyavayaH 1715 (A) For Private And Personal Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyavahArasUtram dazama uddezakaH 1715 (B) asya vyAkhyAterasavAse kappati, uTThANasute tahA samuTThANe / deveMdAriyANiya, nAgANa taheva pariyANI // 4644 // trayodazavarSasya kalpate utthAnazrutaM tathA samutthAnaM samutthAnazrutaM devendrapariyApanikA | nAgAnAM tathaiva pariyApanikA nAgapariyApanikA ityarthaH // 4644 // sAmpratamamISAmadhyayanAnAmatizayamAhapariyaTTijai jahiyaM, uTThANasuyaM tu tattha uDhei / kula-gAma-desamAdI, samuTThANasue nivissaMti // 4645 // deveMdA nAgA vi ya, pariyANIesu eMti te dovI / coddasavAsuddisatI, mahAsumiNabhAvaNajjhayaNaM // 4646 // sUtra 27-29 gAthA 4639-4646 AgamAdhyayanayogyavayaH 1715 (B) 1. pariyAvaNiya -laa.| pariyAvaNa -mu.|| For Private And Personal Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1716 (A) yatra praNidhAne utthAnazrutaM parAvartyate tatra kula-grAma-dezAdi uttiSThati udvasIbhavatItyarthaH / tataH kArye niSpanne 'samutthAnazrute' parAvartyamAne te kula-grAma-dezAdaya svasthIbhUya punarnivizanti // 4645 // devendra pariyApanikAyAM parAvartyamAnAyAM devendrA nAgapariyApanikAyAM nAgAH smaagcchnti|| coddazavAsuddisae ityAdibhASyagAthottarArddhaM supratItam // 4646 // sUtram-caudasavAsapariyAgassa samaNassa niggaMthassa kappati sumiNabhAvaNAnAmaM ajjhynnmuddisitte|| 30 // [asya vyAkhyA] caturdazavarSaparyAyasya zramaNasya nirgranthasya kalpate mahAsvapnabhAvanA nAmAdhyayanamuddeSTum // adhunA'dhyayanArthamAha itthaM tIsaM sumiNA, bAyAlA ceva hoMti mahasumiNA / bAvattari savvasumiNA, vaNNijaMte phalaM tesiM // 4647 // sUtra 30-36 | gAthA 4647-4657 adhyayanavayaH |1716 (A) For Private And Personal Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI | vyavahArasUtram dazama uddezakaH 1716 (B)| atra mahAsvapnabhAvanAdhyayane triMzat sAmAnyasvapnAH, dvAcitvAriMzad mahAsvapnAH, dvAsaptatiH sarvasvapnA varNyante, phalaM caiSAM svapnAnAM varNyate // 4647 // sUtram-pannarasavAsapariyAgassa samaNassa niggaMthassa kappai cAraNabhAvaNA nAmaM ajjhayaNamuddisittae // 31 // atra bhASyampannarase cAraNabhAvaNa tti uddissae u ajjhayaNaM / cAraNaladdhI tahiyaM, uppajaMtI tu ahiyammi // 4648 // paJcadaze paJcadazavarSaparyAyasya cAraNabhAvanA ityadhyayanamuddizyate / tasya ko'tizayaH? ityAha--cAraNalabdhistasminnadhIte utpadyate, yena vA tapasA kRtena cAraNalabdhirupajAyate tadupavarNyate // 4648 // sUtram-solasavAsapariyAgassa samaNassa niggaMthassa kappati teyanisaggaM nAmaM ajjhayaNaM uddisittae // 32 // sattarasavAsapariyAgassa samaNassa niggaMthassa AsIvisabhAvaNA nAma | sUtra 30-36 gAthA 4647-4657 adhyayanavayaH 1716 (B) For Private And Personal Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . zrI vyavahAra sUtram dazama uddezakaH 1717 (A) ajhayaNamuddisittae // 33 // ___ aTThArasavAsapariyAgassa samaNassa niggaMthassa kappati diTThIvisabhAvaNAnAmaM ajjhayaNaM muddisitte|| 34 // egUNavIsavAsapariyAgassa samaNassa niggaMthassa kappati diTThivAyanAmaM aMge uddisittae // 35 // vIsativAsapariyAe samaNe niggaMthe savvasuyANuvAtI bhavati // 36 // asya vyAkhyA'teyanisaggA solase, AsIvisabhAvaNaM ca sattarase / diTThIvisa aTThArasa, uguNa vIse diTThivAo ya // 4649 // SoDaze varSe tejonisargo naamaadhyynmuddishyte| saptadaze varSe aashiivissbhaavnaamuddishnti| * dRSTiviSabhAvanAmaSTAdaze varSe / ekonaviMze ekonaviMzatitame varSe dRSTivAdo nAma |4|1717 ) 1. teaggisaggA - pu.pre.|| sUtra 30-36 gAthA 44647-4657 | adhyayanavayaH For Private And Personal Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1717 (B)| dvAdazamaGgamuddizyate // 4649 // sAmpratameteSAmadhyayanAnAmatizayAnAhateyassa nisaraNaM khalu, AsIvisattaM taheva diTThivisaM / laddhIto samuppajje, samahIesuM tu eesu // 4650 // eteSu tejonisargaprabhRtiSvadhyayaneSu samadhIteSu yathAkramaM tejaso nissaraNam 1 AzIviSatvaM 2 dRSTau viSam 3 ityetA labdhayassamutpadyante iyamatra bhAvanA-tejonisarge'dhyane'dhIte tejo nissaraNalabdhirutpadyate, yena vA tapasA kRtA tejolabdhirbhavati, tacca tatropavarNyate / AzIviSabhAvanAyAM paThitAyAM AzIviSatvalabdhiH, yairvA samAcaraNairAzIviSatayA karma badhyate tAnyupavarNyante / evaM dRSTiviSabhAvanAyAmapi bhAvanIyam // 46550 // diTThIvAe puNa hoi savvabhAvANa rUvaNaM niyamA / savvassuyANuvAI, vIsativAse u bodhavvo // 4651 // dRSTivAde punarbhavati sarvabhAvAnAM prarUpaNaM niyamAt / viMzativarSaH punaH 1. savvasuttANuvAdI -laa.| savvasuyANuvAi -mu. // | sUtra 30-36 gAthA M4647-4657 | adhyayanavayaH 1717 (B) For Private And Personal Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1718 (A) tI bhavati, sarvamapi zrutaM yathAbhaNitena yogena tasya paThanIyaM bhavati // 4651 // atha kasya tIrthakarasya kAle kiyanti prakIrNakAnyabhavan ? ityata Ahacaudasa ya sahassAiM, painnagANaM tu vaddhamANassa / sesANa jattiyA khalu, sIsA patteyabuddhA u // 4652 // bhagavato varddhamAnasvAminastIrthe caturdaza prakIrNakasahasrANyabhavan // 4652 // zeSANAM |* ca tIrthakRtAM yasya yAvantaH ziSyAstasya tAvanti prakIrNakAni / pratyekabuddhA api tasya tAvanto bhavanti // 4652 // sUtra 37 pattassa pattakAle, eyANiM jo u uddise tassa / gAthA 4652-4658 nijjaralAbho viulo, kiha puNa ? taM me nisAmeha // 4653 // | vaiyAvRttyam pAtrasya yogyasya pariNAmakasyetyarthaH / etenApAtre'pariNAmake'tipariNAmike vA dadato 41718 (A) M mahatI zrutAzAtaneti pratipAditam / prApte kAle yathodite etAni prakIrNakAni ya uddizati For Private And Personal Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1718 (B) tasya suvipulo nirjarAlAbhaH / kathaM punaH vipulo lAbha: ? sUrirAha- taM vipulaM nirjarAlAbhaM kathyamAnaM nizamayata me kathayataH // 4653 // kammamasaMkhijabhavaM, khavei aNusamayameva Autto / annayaragammi joge, sajjhAyammI viseseNa // 4654 // karma jJAnAvaraNIyAdika masaGkhyeyabhavopArjitam anyatarake 'pi yoge | pratilekhanAdAvAyuktaH anusamayameva pratisamayameva kSapayati, vizeSataH svAdhyAye AyuktaH // 4654 // AyAramAdiANaM, aMgANaM jAva diTThivAto u / esa vihI vinneyo, savvesiM ANupuvvIe // 4655 // 44652-4658 vaiyAvRttyam ___ AcArAdikAnAmaGgAnAM yAvad dRSTivAdaH dRSTivAdaparyantAnAM sarveSAmAnupUrvyA eSaH anantarodito vidhirvijJeyaH, pAtrasyocite kAle yaducitamaGgaM tad dAtavyam, na zeSamityarthaH / / |1718 (B) / 4655 // sUtra 37 gAthA For Private And Personal Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sUtram dazama sUtram- dasavihe veyAvacce pannate / taM jahA-AyariyaveyAvacce 1, zrI uvajjhAyaveyAvacce 2, theraveyAvacce 3, tavassiveyAvacce 4, sehaveyAvacce 5, vyavahAra- || gilANaveyAvacce 6, sAhammiyaveyAvacce 7. kalaveyAvacce 8. gaNaveyAvacce 9. saMghaveyAvacce 10 / AyariyaveyAvacce karemANe niggaMthe mahAnijjare mahApajjavasANe uddezakaH bhavati // 37 // 1719 (A) asyAkSaragamanikA- navaram vaiyAvRttyaM trayodazabhiH pdaiH| tAnyagre vakSyante / tathA mahAnirjaraH pratisamayamanantA'nantakarmaparimANunirjaraNAt / mahAparyavasAnaH siddhigamanAt // atra bhASyaprapaJcaH dasaviha veyAvaccaM, imaM samAseNa hoi vineyaM / Ayariya1 uvajjhAera, there3 ya tavassi4 sehe5 ya // 4656 // ataraMta kula7 gaNe8yA, saMghe9 sAhammi vejavacce 10 ya / etesiM tu dasaNhaM, kAyavvaM terasapaehiM / 4657 // dazavidhamidaM vakSyamANaM samAsena vijJeyam / tadyathA-AcAryasya 1 upAdhyAyasya 2 sUtra 37 gAthA 4652-4658 vaiyAvRttyam 1719 (A) For Private And Personal Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1719 (B)| sthavirasya 3 tapasvinaH 4 zaikSakasya 5 ataran-glAnastasya 6 kulasya, gaNasya 8 saGghasya 9 sAdharmikavaiyAvRttyam 10 / gAthAyAM saptamI sarvatra pratipattavyA / eteSAM tu AcAryAdInAM dazAnAmapi yathAyogaM trayodazabhiH padairvaiyAvRttyaM karttavyam // 4556 // 4657 // tAnyeva trayodaza padAnyAhabhatte1pANerasayaNA3''saNe4 ya paDileha5 pAya6 macchimaddhANe 8 / / rAyA9 teNe10 daMDaggahe11 ya gelana12 matte13 ya // 4658 // bhakte bhaktAnayanena vaiyAvRttyaM karttavyam 1, pAne pAnIyA''nayanena 2, zayane vasatyA saMstArakeNa vA 3 / Asane AsanapradAnena 4 / pratilekhane kSetrasyopadhervA pratyupekSaNena 5 / sUtra 37 pAe tti pAdapramArjanena yadi vA auSadhapAnena 6 / akSNi akSirogiNo bheSajapradAnena 7 / || gAthA adhvani adhvAnaM prapannAnAmupagraheNa 8 / rAjadviSTe nistAraNena 9 / teNa tti [upadhistenebhyaH] 4652-4658 vaiyAvRttyam zarIrastenebhyazca saMrakSaNena 10 / tathA vicArAdibhya AgatAnAM daNDagrahaNena 11 / glAnatve jAte yad yogyaM tatsampAdanena 12 / matte ya tti mAtrakatrikaDhaukanena 13 / etAni trayodaza 1719 (B) padAni // 4658 // For Private And Personal Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1720 (A jA jassa hoi laddhI, taM tu na hAvei saMtaviriyammi / eyANuttatthANi u, pAyaM kiMcittha vocchAmi // 4659 // yA yasya bhavati labdhiH sa tAM sati vIrye parAkrame na hApayediti khyApanArthaM trayodaza pdaanyupaattaani| etAni ca 'uktArthAni' supratItAni [prAyaH] tathApi kiJcidatra vineyajanAnugrahAya vakSyAmi // 4659 // pAyaparikamma pAe, osahabhesajja dei acchINaM / addhANe uvageNhai, rAyaDuDhe ya nitthAre // 4660 // pAe tti [pAdayoH] pAdaparikarma pramArjanAdi karoti, yadi vA auSadhaM paayynti| acchi tti akSNo roge samutpanne bhaiSajaM dadAti / adhvani pratipannAna upagahAti upadhigrahaNato vizrAmaNAkaraNena vA upaSTabhnAti / rAjadviSTe samutpanne tato nistArayati // 4660 // sarIrovahiteNehiM, sArakkhai sati balammi saMtammi / daMDaggahaM va kuNatI, gelane yAvi jaM joggaM // 4661 // gAthA 4659-4668 vaiyAvRttyam 1720 (A) For Private And Personal Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1720 (B) zarIrastenebhya upadhistenebhyazca sati vidyamAne bale sati sNrkssti| vicArabhUmyAdibhya AgatAnAM paryAyAdivRddhAnAM sAdhUnAM daNDagrahaM karoti / glAnatve ca jAte yad yogyaM tat sampAdayati // 4661 // uccAre1 pAsavaNe2 khele3 mattayatiyaM tivihameyaM / savvesiM kAyavvaM, sAhammie tatthimo viseso // 4662 // uccAre 1 prazravaNe 2 khele zleSmaNi3 mAtrakatrikam / etat trayodazapadAtmakaM | vaiyAvRttyaM trividhaM manasA vAcA kAyena sarveSAm AcAryAdInAM dazAnAmapi karttavyam / tatrAyaM sAdharmike vizeSaH // 4662 // tamevAha X4659-4668 hojjA gilANo niNhavo u, na ya tattha visesa jANai jaNo u / | vaiyAvRttyam tubbhetthaM pavvatito, na tarai kiM na kuNaha tassa // 4663 // 1720 (B) 1. daNDagrahaNaM -mu. // 2. mu. / kuNaha lesANaM -pu.pre. // gAthA For Private And Personal Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1721 (A) tAhe mA uDDAhe, hou ttI tassa phAsueNaM tu / paDoyAreNa kareti, coetI ettha aha sIso // 4664 // ko'pi nihnavaH kvApi glAno bhavet, na ca tatra jano vizeSaM jAnAti 'eSa nihnavaH, ete ca susAdhavaH' iti, tato brUyAt-yuSmAkamatra pravrajita: na tarati na zaknoti tasya kiM na kuruta pratijAgaraNam? // 4663 / / tato 'mA bhUt pravacanasyoDDAhaH' iti tasyApi prAsukena pratyavatAreNa bhaktapAnAdinA vaiyAvRttyaM karoti / atha anantaramatra ziSyaH codayati praznayati // 4664 // kiM tat ? ityAhatitthagaraveyavaccaM, na bhaNiyamitthaM tu kiM na kAyavvaM? / 4659-4668 kiM vA na hoti nijara, tahiyaM? aha beti Ayarito // 4665 // vaiyAvRttyam atra tIrthakaravaiyAvRttyaM kasmAnna bhaNitam ? kiM tanna karttavyam ? kiM vA tatra nirjarA ||1721 (A) na bhavati? / evaM ziSyeNodite'thAnantaramAcAryo bravIti // 4665 // gAthA For Private And Personal Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1721 (B)IA AyariyaggahaNeNaM, titthayaro tattha hoi gahito tu / kiM va na hoyA''yario, AyAraM uvadisaMto u ? // 4665 // niddarisaNettha jaha khaMdaeNa puTTho ya goyamo bhayavaM / keNa tuhaM siTuM ? ti ya, dhammAyarieNa paccAha // 4667 // AcAryagrahaNena tatra dazAnAM madhye tIrthakaro gRhIto draSTavyaH / atha tIrthakarastrilokAdhipatirAcAryastu sAmAnya iti kathamAcAryagrahaNena sa gRhItaH? / tata Aha-AcAraM jJAnAdi paJca prakAramupadizan kiMvA kena vA kAraNena na bhavatyAcAryaH? bhavatyeveti bhAvaH / svayamAcArakaraNaM pareSAmAcAropadezanamityAcAryazabdapravRttinimittaM tat tIrthakare'pi samastIti bhavati tIrthakaraH aacaaryH| atra nidarzanaM yathA- skandakena bhagavAn gautamaH pRSTaHkenedaM tava ziSTaM kathitam ? iti / sa pratyAha- 'dharmAcAryeNeti' // 4666 // 4667 // | tamhA siddhaM eyaM, AyariyagahaNeNa gahiya titthayaro / AyariyAdI dasavI, teraguNA hoMti kAyavvA // 4668 // gAthA 4659-4668 vaiyAvRttyam P |1721 (B) For Private And Personal Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1722 (A) tIsuttarasayamegaM, ThANANaM vanniyaM tu suttammi / veyAvacce suvihiyanimmaM nivvANamaggassa // 4669 // yasmAd yuktirnidarzanaM asti tasmAt siddhametat - AcAryagrahaNena tIrthakaro gRhiitH| AcAryAdIni ca dazApi padAni trayodazaguNAni bhavanti karttavyAni, ekaikasmin pade trayodazabhiH padaiH vaiyAvRttyakaraNAt // 4668 // / ____ evaM ca sati vaiyAvRttye vaiyAvRttyaviSaye sUtre triMzaduttaraM sthAnAnAM [ ekam ] zataM vrnnitm| kiMviziSTam? ityAha- suvihitAnAM prApakaM nirvANamArgasya // 4669 // vavahAre dasamae dasavihammi sAhussa juttajogassa / egaMtanijarA se, na hu navari kayammi sajjhAe // 4670 // vyavahAre dazame uddezake yad dazavidhaM vaiyAvRttyamuktaM tasmin sAdhoyuktayogasyaikAnta-nirjarA bhvti| navari na kevalaM svAdhyAye kevalaM svAdhyAye kRte se tsyaikaantnirjreti|| 4670 // gAthA 4669-4672 jJAnanayacAritranayau 1722 (A) For Private And Personal Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1722 (B) ////////////////////////////////// eso'Nugamo bhaNito, ahuNA nao so ya hoi duviho u / nANanao 1 caraNanaora, 2 tesiM samAsaM tu vocchAmi // 4671 // tadevameSo'nugamo bhnnitH| adhunA nayo vaktavyaH, tatra yadyapi nayAH zatasaGkhyAstathApi te sarve nayadvaye antarbhavati / tata Aha- sa nayo dvividho bhavati-jJAnanayaH, 1 caraNanayo nAma kriyAnayaH2, tayoH samAsaM sakSepaM vakSyAmi // 4671 // tamevAhanAyammi geNhiyavve, agiNhiyavvammi ceva atthammi / jaiyavvameva ii jo, so uvadeso nao nAma // 4672 // gAthA jJAte samyak paricchinne grahItavye upAdeye agrahItavye anupAdeye heye ityarthaH / cazabdaH 44669-4672 jJAnanayakhalubhayorgrahItavyA'gRhItavyayoranukarSaNArtha: upekSaNIyavastusamuccayArtho vA, evakArastvavadhAraNe, cAritranayau tasya caivaM vyavahitaH prayogaH-jJAte eva grahItavye agrahItavye upekSaNIye ca nAjJAte arthe aihikaa''mussmikruupe| tatra aihiko grahItavyaH srak-candanAdiH, agrahItavyo viSa-zastra- 1722 (B) kaNTakAdiH, upekSaNIyastRNAdiH / AmuSmiko grahItavyaH samyagdarzanAdiH, agrahItavyo : For Private And Personal Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1723 (A) www.kobatirth.org ca mithyAtvAdiH, upekSaNIyo vivakSayA abhyudayAdiH / tasminnarthe yatitavyameveti anusvAralopAd evam amunA krameNa jJAnapurassaraNarUpeNa aihikA''muSmikaphalaprAptyarthinA sattvena yatitavyaM, pravRttyAdilakSaNo yatnaH kAryaH / itthaM caitadaGgIkarttavyam, samyagajJAte pravarttamAnasya phalavisaMvAdadarzanAt / tathA coktamanyairapi-- Acharya Shri Kailashsagarsuri Gyanmandir " vijJaptiH phaladA puMsA, na kriyA phaladA matA / mithyAjJAnAt pravRttasya, phalA'saMvAdadarzanAt " // 1 // tathA''muSmikaphalArthinA'pi jJAna eva yatitavyam, Agame'pi tathA pratipAdanAt / uktaM paDhamaM nANaM tato dayA, evaM ciTThai savvasaMjae / annANI kiM kAhI ?, kiM vA nAhI cheya pAvagaM ? // [ dasavai.a. 4] itazcaitadevamaGgIkarttavyam, yasmAt tIrthakara - gaNadharairagItArthAnAM vihArakriyA'pi niSiddhA / tathA cAha gIyattho vihAro, bIyo gItatthamIsito bhaNito / to taiyavihAro nAnnAto jiNavarehiM // For Private And Personal gAthA 4669-4672 jJAnanayacAritranayau | 1723 (A) Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1723 (B) na khalvandhenA'ndhaH samAkRSyamANaH samyak panthAnaM pratipadyate ityabhiprAyaH / evaM tAvat kSAyopazamikaM jnyaanmdhikRtyoktm| kSAyikamapyaGgIkRtya viziSTa phalasAdhakatvaM tasyaiva pratipattavyam, yasmAdarhato'pi bhavAmbhodhitaTasthasya dIkSApratipannasya tapazcaraNavato'pi na | tAvadapavargaprAptirupajAyate-yAvajjIvA'jIvAdyakhilavastuparicchedarUpaM kevalajJAnaM notpannamiti / tasmAd jJAnameva pradhAnamaihikA''muSmikaphalaprAptikAraNamiti sthitam / iti jo uvaeso so nayo nAma iti evamuktena prakAreNa yaH upadezaH jJAnaprAdhAnyakhyApanaparaH saH nayo nAma jJAnanaya ityrthH| ukto jnyaannyH| samprati kriyAnayAvasaraH, taddarzanaM cedam- kriyaiva aihikA''muSmikaphalaprAptikAraNaM pradhAnam, yuktiyuktatvAt / tathA cAyamapyuktasvarUpAmeva svapakSasiddhaye ||69-4672 gAthAmAha jJAnanaya cAritranayau nAyammi giNhiyavve ityAdi / asyA kriyAnayadarzanAnusAreNa vyAkhyA- jJAte grahItavye | 1723 (B) M agrahItavye cArthe aihikA''muSmikaphalaprAptyarthinA yatitavyameva, na yasmAt pravRttyAdilakSaNA | prayatnavyatirekeNa jJAnavato'pi abhilaSitArthAvAptirupajAyate / tathA coktamanyairapi gAthA For Private And Personal Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dazama uddezakaH 1724 (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kriyaiva phaladA puMsAM, na jJAnaM phaladaM matam / yataH strI - bhakSyabhogajJo, na jJAnAt sukhito bhavet // tathA''muSmikaphalArthinA'pi kriyaiva karttavyA / tathA ca bhagavadvacanamapyevameva vyavasthitam / yata uktam ceiya kula gaNa saMghe, AyariyANaM ca pavayaNa sue ya / savvesu vi teNa kayaM tava - saMjamamujjamaMteNa // itazcaitadaGgIkarttavyam, yasmAt tIrthakara gaNadharaiH kriyAvikalAnAM jJAnamapi viphlmevoktm| tathA cA''gamaH - subahu pi suyamahIyaM, kiM kAhI caraNavippahINassa / aMdhassa jaha palittA, dIvasayasahassakoDI vi // dRzikriyAvikalatvAt tasyetyabhiprAyaH / evaM tAvat kSAyopazamikaM cAritramaGgIkRtyoktam, cAritraM kriyetyanarthAntaratvAt / kSAyikamapyaGgIkRtya viziSTaphalasAdhakatvaM tasyaiva, yasmAda bhagavataH samutpannakevalajJAnasyApi na tAvad muktyavAptiH sambhavati yAvadakhilakarmendhanAnalabhUtA For Private And Personal ////// gAthA 4673- 4675 upasaMhAraH 1724 (A) Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1724 (B) husvapaJcAkSarogiraNakAlamAtrA sarvasaMvararUpA cAritrakriyA nAvApyate tataH kriyaiva pradhAnamaihikA''muSmikaphalaprAptikAraNamiti / iti jo uvadeso so nayo nAma iti evamuktena prakAreNa ya: 'upadezaH' kriyAprAdhAnyakhyApanaparaH saH 'nayo nAma' kriyAnaya ityarthaH // 4672 // uktaH kriyAnayaH / itthaM jJAnanaya-kriyAnayasvarUpaM zrutvA'viditatadabhiprAyo vineyaH saMzayApannaH sannAha-kimatra tattvam ? pakSadvaye'pi yuktisambhavAt / AcArya Aha savvesi pi nayANaM, bahuvihavattavvayaM nisAmittA / taM savvanayavisuddhaM, jaM caraNa-guNaTThito saahuu|| 4673 // sarveSAmapi [nayAnAM] mUlanayAnAm, apizabdAt tadbhedAnAmapi nayAnAM dravyAstikAyAdInAM | bahuvidhavaktavyatAM sAmAnyameva vizeSa eva ubhayameva parasparanirapekSamityAdirUpAm, athavA nAmAdinayAnAM madhye ko nayaH kaM sAdhumicchati ? ityAdirUpAM nizamya zrutvA tat sarvanayavizuddhaM sarvanayasammataM vacanaM yat caraNa-guNasthita: cAritra-jJAnasthitaH sAdhuH, yasmAt | sarve nayA bhAvato bhaavnikssepmicchnti|| 4673 // gAthA 44673-4675 | upasaMhAraH 1724 (B) For Private And Personal Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahArasUtram dazama uddezakaH 1725 (A) tadevaM nayavaktavyatA'pi kRtA / bhASyastutiparAyaNamidamanyakartRkaM gAthAdvayamkappa-vvavahArANaM, bhAsaM mottUNa vittharaM savvaM / puvvAyariehi kayaM, sIsANa! viesatthaM // 4674 // bhavasayasahassamahaNaM, evaM nAhiMti je u kAhiMti / kammarayavippamukkA, mokkhamaviggheNa gacchaMti // 4675 // uttAnArtham // dezaka iva nirdeSTA viSamasthAneSu tattvamArgasya / viduSAmatiprazasyo jayati zrIcUrNikAro'sau // viSamo'pi vyavahAro vyadhAyi sugamo gurUpadezena / yadavApi tatra puNyaM tena janaH syAt sugtibhaagii|| durbodhAtapakaSTavyapagamalabdhaikavimalakIrtibharaH / TIkAmimAmakArSIt malayagiri: pezalavacobhiH // gAthA 44673-4675 upasaMhAraH 41725 (A) For Private And Personal Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zrI vyavahAra sUtram dazama uddezakaH 1725 (B) 1vyavahArasya bhagavato yathAsthitArthapradarzane dakSama / vivaraNamidaM samAptaM zramaNagaNAnAmamRtabhUtam // // iti zrImalayagiriviracitA vyavahArAdhyayanaTIkA samAptA // ___ dazamoddezake granthAgram 4133 / sarvasaGkhyayA vyavahAraTIkAyAM granthAnam 34625 // saMvat 1309 varSe zrAvaNa zudi 1 some varahuDiyA sA0 sahadevasuta kheDhA gosala | sA0 vAhaDa sutajiNacaMdra dhanezvara dohaDa likhApitam // 44673-4675 gAthA upasaMhAraH 1725 (B) 1. tulA - "vyavahArasya bhagavataH arthavivakSApravartane dkssm| vivaraNamidaM samAptaM shrmnngnnaanaammRtbhuutm||" iti vyavahAraciau~ antaH // For Private And Personal Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir noMdha For Private And Personal Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir / pa.pU AcAdivazrI OMkArasUrIzvarajI mahArAjAnA kara kamaLamAM samarpita pa.pU AcAryadivazrI bhadrasUrIzvarajI mahArAjAnA kara kamaLamAM samarpita ArAdhanArata pa.pU. munirAjazrI jinacandravijayajI ma.sA. nA kara kamaLamAM samarpita For Private And Personal Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir KIRIT GRAPHICS 09898490091 For Private And Personal