________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १५५९ (A)
परिनिष्ठितो नाम-यथायोग्यं विधेयतया प्रतिषेध्यतया वा सम्यक् परिज्ञाता। प्रतिष्ठितः यः तेषु अष्टादशसु स्थानेष्वागमानुसारतो विधायकतया च स्थितः। अत्रापरिनिष्ठिते अप्रतिष्ठिते वा को दोषः ? येन तस्याऽऽलोचनार्हत्वप्रतिषेधः, तत आह-अविद्वान् अपरिनिष्ठितः शोधिं |: न जानाति। अप्रतिष्ठित: निःशूकतया ‘मा ममापि गुरुतरं प्रायश्चित्तमापतेद्' इति भयतो | वाऽन्यथा व्यवहारं कुर्यात्। तेनोभयोरप्यालोचनार्हत्वप्रतिषेधः ॥ ४०५५ ॥
बत्तीसाए ठाणेसुं जो, होई अपरिनिहितो। नऽलमत्थो तारिसो होइ, ववहारं ववहरित्तए ॥ ४०५६ ॥ बत्तीसाए ठाणेसुं जो, होइ परिनिट्ठितो। अलमत्थो तारिसो होइ, ववहारं ववहरित्तए ॥ ४०५७
४४०५१-४०६१ बत्तीसाए ठाणेसुं जो, होइ अपतिट्ठितो।
आल्तेचनाहनऽलमत्थो तारिसो होति, ववहारं ववहरित्तए ॥ ४०५८ ॥
स्वरूपम् बत्तीसाए ठाणेसुं जो, होति सुपतिट्ठितो।
१५५९ (A) अलमत्थो तारिसो होति, ववहारं ववहरित्तए ॥ ४०५९॥ [जी.भा.१५६-९]
गाथा
For Private And Personal