________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५५८ (B)
www.kobatirth.org
सम्प्रति तान्येवाष्टादश स्थानान्याह -
वयछक्कं६ कायछक्कं६, अकप्पो१ गिहिभायणं२ य पलियंको३ । गोरनिसिज्ज हाणे५, भूसा६ अट्ठारस द्वाणे ॥ ४०५४॥ [ जी. भा. १५४]
Acharya Shri Kailashsagarsuri Gyanmandir
व्रतषट्कं प्राणातिपात-मृषावादा ऽदत्तादान-मैथुन-परिग्रह-रात्रिभोजन [ विरति ] लक्षणम् ६ । कायषट्कं पृथिव्यप्-तेजो-वायु-वनस्पति-त्रसलक्षणम्६ । अकल्पः पिण्ड-शय्या-वस्त्र-पात्ररूपं चतुष्टयमकल्पनीयम्१ । गृहिभाजनं कांस्यपात्रादि२ । पल्यङ्कः शय्याविशेषो गृहस्थोचितः ३ । गोचरनिषद्या गोचरगतस्य निषदनम् ४ । स्नानं देशतः सर्वतो वा शरीरस्य प्रक्षालनम्५ । विभूषा मण्डनम् अष्टादशं स्थानम् ॥ ४०५४॥
अधुना परिनिष्ठित प्रतिष्ठितशब्दयोरर्थमाह
परिनिट्ठितो परिन्नाया, पतिट्ठितो जो ठितो उ तेसु भवे ।
अविऊ सोहि न याणइ, अठितो पुण अन्नहा कुज्जा ॥ ४०५५ ॥
For Private And Personal
[जी. भा. १५५]
गाथा
| ४०५१-४०६१ आल्तेचनाह
स्वरूपम्
१५५८ (B)