________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१५५९ (B)
www.kobatirth.org
श्लोकचतुष्टयमपि पूर्ववत् ॥ ४०५६-४०५९ ॥
सम्प्रति तान्येव द्वात्रिंशत्स्थानान्याह
Acharya Shri Kailashsagarsuri Gyanmandir
अट्ठविहा गणिसंपय, एक्वेक्का चउविहा मुणेयव्वा ।
एसा खलु बत्तीसा, ते पुण ठाणा इमे होंति ॥ ४०६० ॥ [ जी. भा. १६०]
गणिनः आचार्यस्य सम्पद् अष्टविधा अष्टप्रकारा । एकैका च भवति चतुर्विधा ज्ञातव्या । एषा च द्वात्रिंशत् स्थानानां भवति । तत्र यानि सम्पदोऽष्टौ स्थानानि तानीमानि भवन्ति ॥ ४०६० ॥ तान्येवाह
आयार१ सुयर सरीरे३, वयणे४ वायण५ मती६ पयोगमती ७ ।
एतेसु संपया खलु, अट्ठमिया संगहपरिण्णा८ ॥ ४०६१ ॥ [ जी. भा. १६१] आचारे१ श्रुतेर शरीरे३ वचने४ वाचनायां५ मतौ६ प्रयोगमतौ७ एतेषु स्थानेषु सम्पदो भवन्ति । ताश्च सर्वसङ्ख्यया सप्त । अष्टमिका सम्पत् सङ्ग्रहपरिज्ञा८ ॥ ४०६१ ॥
For Private And Personal
गाथा ४०५१-४०६१ आल्तेचनाह
स्वरूपम्
१५५९ (B)