________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १५६० (A)
एसा अट्ठविहा खलु, एक्केक्कीए चउव्विहो भेदो। इणमो उ समासेणं, वोच्छामि अहाणुपुव्वीए ॥ ४०६२॥ [जी.भा.१६२]
एषा अनन्तरोदिता अष्टविधा खलु सम्पत्। एकैकस्याश्च सम्पदश्चतुर्विधः अयं वक्ष्यमाणो भेदः। तं समासेन यथानुपूर्व्या परिपाट्या वक्ष्यामि ॥ ४०६२ ॥
प्रतिज्ञामेव निर्वाहयतिआयारसंपयाए, संजमधुवजोगजुत्तया पढमा१। बिइय असंपग्गहियार, अणिययवित्ती भवे तइया३॥४०६३॥ [जी.भा.१६३] तत्तो य वुड्डसीले४, आचारे संपया चउद्धेसा।
चरणं तु संजमो ऊ, तहियं निच्चं तु उवउत्तो१॥ ४०६४॥ [जी.भा.१६४] ___ आचारसम्पदि अवान्तरभेदतश्चतस्रः सम्पदः । तद्यथा- प्रथमा संयमध्रुवयोगयुक्तता१, द्वितीया असम्प्रग्रहिता सम्प्रग्रहरहिततार, तृतीया भवत्यनियतवृत्तिः३, ततश्चतुर्थी सम्पद्
गाथा ४०६२-४०७०
अष्टप्रकारा गणिसम्पत्
१५६० (A)
For Private And Personal