________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१५६० (B)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृद्धशीलो वर्त्तते४ । एषा आचारे सम्पच्चतुर्द्धा । तत्र संयमधुवयोगयुक्तता नाम संयमःचरणं तस्मिन् ध्रुवं नित्यं योगयुक्तता - उपयुक्तता संयमध्रुवयोगयुक्तता १ असम्प्रग्रहिता नाम जात्यादिभिर्मदैरनुत्सिक्तता ॥ ४०६३ ॥ ४०६४॥
तथा चाह
आयरितोऽहं बहुस्सुतो, तवस्सि जच्चादिगेहि व मएहि ।
जो होति अणुस्सित्तो, असंपगहितो भवे सो उ२ ॥ ४०६५ ॥ [ तुला -
जी. भा. १६५ ]
आचार्योऽहम् 'बहुश्रुतोऽहम् ' तपस्व्यहम्, इति मदैर्जात्यादिभिर्वा मदैर्यो भवत्यनुत्सिक्तः सभवति असम्प्रग्रहितः, मदसम्प्रग्रहरहितत्वात् ॥ ४०६५ ॥
'अनियतवृत्तिता' अनियतचारिता, तथा चाह
अणिययचारी अणिययवित्ती अगिहितो व होति अणिकेतो ३ | निहुयसभाव अचंचल, नायव्वो वुड्ढसीलोत्ति४ ॥ ४०६६॥ [जी.भा.१६६]
For Private And Personal
गाथा ४०६२-४०७० अष्टप्रकारा
* गणिसम्पत्
१५६० (B)