SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री । व्यवहार सूत्रम् दशम उद्देशकः १५६१ (A) अनियतवृत्तिर्नाम-अनियतचारी, अथवा अगृहिकोऽविद्यमाननिकेत: अनियतवृत्तिः३। तथा निभृतस्वभावः। एतदेव व्याचष्टे-अचञ्चलो वृद्धशीलो ज्ञातव्य:४॥ ४०६६ ॥ उक्ता आचारसम्पच्चतुर्द्धा, सम्प्रति श्रुतसम्पदश्चातुर्विध्यमाहबहुसुय१ परिचियसुत्तेर, विचित्तसुत्ते३ य होइ बोधव्वे। घोसविसुद्धिकरे या४, चउहा सुयसंपया होइ ॥ ४०६७॥ [जी.भा.१६१] श्रुतसम्पत् चतुर्दा चतुष्प्रकारा भवति। तद्यथा-बहुश्रुतः१ परिचितसूत्रः२ विचित्रसूत्रः३ घोषविशुद्धिकरः४। सम्पत्-सम्पद्वतोरभेदेनाभिधानम्, श्रुत-श्रुतवतो: कथञ्चिदभेदात्। एवमुत्तरत्र पूर्वं च परिभावनीयम् ॥ ४०६७॥ तत्र बहुश्रुतमाहबहुस्सुय जुगप्पहाणो, अब्भिंतर बाहिरं सुयं बहुहा। होइ चसद्दग्गहणा, चारित्तं पी सुबहुयं तु१॥ ४०६८॥ [जी.भा.१६८] यस्य बहुधा बहुप्रकारम् अभ्यन्तरम् अङ्गप्रविष्टं बाह्यम् अङ्गबाह्यं श्रुतं भवति विद्यते, चशब्दग्रहणात् सुबहुकं चारित्रमपि यस्य स युगप्रधानो बहुश्रुतः१ ॥ ४०६८॥ १ गाथा ४०६२-४०७० अष्टप्रकारा गणिसम्पत् १५६१ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy