________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सूत्रम्
दशम उद्देशकः
सगनामं व परिचियं, उक्कम-कमतो बहूहि वि गमेहिं२ । श्री
ससमय-परसमएहि य, उस्सग्गऽववायतो चित्तं३॥ ४०६९॥ [जी.भा.१६९] व्यवहार
यस्य श्रुतम् उत्क्रमतः क्रमेण च, तथा क्रमेण उत्क्रमेण च। एकैकपदमोचनेन द्विद्विपदमोचनेन इत्यादिभिरपि बहुभिर्गमैः, स्वनामेव स्वाभिधानमिव परिचितं स
* परिचितसूत्रः२। तथा यस्य स्वसमय-परसमयाभ्यां स्वसमय-परसमयवक्तव्यताभ्याम् १५६१ (B)
उत्सर्गापवादेन च उत्सर्गानुविद्धमपवादानुविद्धं च चित्र विचित्रं सूत्रं स विचित्रसूत्रः३॥ ४०६९॥
घोषविशुद्धिकरमाहघोसा उदात्तमादी, तेहि विसुद्धं तु घोसपरिसुद्ध।
अष्टप्रकारा एसा सुतोवसंपय, सरीरसंपयमतो वोच्छं ॥ ४०७०॥ [जी.भा.१७०] गणिसम्पत्
घोषा उदात्तादयस्तैः परिशुद्धं घोषविशुद्धम्, तत्करणशीलो घोषविशुद्धिकरः ४। एषा |४|१५६१ (B) || चतुर्द्धा श्रुतोपसम्पत्। अत ऊर्ध्वं शरीरोपसम्पदं वक्ष्ये ॥ ४०७० ॥ ।
गाथा ४०६२-४०७०
For Private And Personal