________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशक:
१५६२ (A)
www.kobatirth.org
तामेवाह—
आरोहपरीणाहोर, तह य अणुत्तप्पया सरीरम्मिर । डिपुणमिंदिहि य३, थिरसंघयणो४ य बोधव्वो ॥ ४०७१ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[जी. भा. १७१]
शरीरे शरीरस्य आरोहसमः परिणाह आरोहपरिणाहः १ तथा अनुत्त्रप्यता अलज्जनीयतार । तथा प्रतिपूर्णमिन्द्रियैः ३ । स्थिरसंहननश्चतुर्थो बोद्धव्यः ४ ॥ ४०७१ ॥
तत्राऽऽरोहपरिणाहमाह
आरोहो दिग्घत्तं, विक्खंभो वि जइ तेत्तितो चेव ।
आरोहपरीणाहे, उवसंपय एस नायव्वा ॥ ४०७२॥ [ जी.भा. १७२]
For Private And Personal
आरोहो दीर्घत्वम्, परिणाहो विष्कम्भः विशालता । तत्र यावानारोहस्तावान् यदि विष्कम्भो भवति तदा एषा उपसम्पद् आरोहपरिणाहे ज्ञातव्या ॥ ४०७२ ॥
अनुत्त्रप्यतामाह
गाथा
१४०७१-४०७७ गणिसम्पत्
१५६२ (A)