________________
Shri Mahavir Jain Aradhapa Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एवं तु मुसावातो, अदिन मेहुण परिग्गहो चेव । श्री व्यवहार
बियछक्के पुढवादी, तइए छक्के अकप्पादी ॥ ४४६३॥ [तुला-जी भा. ६३०] सूत्रम्
एवम् उक्तेन प्रकारेण मृषावादः अदत्तम् अदत्तादानं मैथुनं परिग्रहः चशब्दाद् रात्रिभोजनं दशम उद्देशकः
च सञ्चारणीयम्। द्वितीये षट्के क्रमेण पृथिव्यादयः सञ्चारणीयाः। तृतीये षट्के १६६८ (B)
अकल्पादयः ॥ ४४३६ ॥ निक्कारणदप्पेणं, अट्ठारस चारियाई एयाइं । एवमकप्पादीसु वि, एक्केक्के होंति अट्ठरसा ॥ ४४६४॥
[तुला-जी भा. ६३१] एवं निष्कारणस्य दर्पलक्षणस्य कार्यस्य सम्बन्धिना प्रथमेन पदेन दर्पण एतानि || व्रतषट्कप्रभृतीन्यष्टादश पदानि सञ्चारितानि। एवमकल्पादिष्वपि नवसु पदेषु एकैकस्मिन्
प्रत्येकमष्टादश पदानि सञ्चारयितव्यानि भवन्ति ॥ ४४६४ ॥ १.अट्ठारस-मु.। अट्ठरस-ला.॥
गाथा ४४६१-४४६९ स्थापनाभङ्गादिः
१६६८ (B)
For Private And Personal