SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६६८ (A) बिइयस्स य कज्जस्स य, पढमेण पएण सेवियं जं तु । तइए छक्के अब्भिंतरं तु सेसेसु वि पएसु ॥ ४४६१॥ व्याख्या प्राग्वत्। तदेवं द्वितीयकार्यस्य कल्पलक्षणस्य 'प्रथमदर्शनरूपं पदममुञ्चता अष्टादशपदानि सञ्चारितानि एवं ज्ञानादिलक्षणैर्द्वितीयादिभिरपि पदैस्त्रयोविंशतिसङ्ख्याकैः प्रत्येकमष्टादशपदानि सञ्चारयितव्यानि । सर्वसङ्ख्यया भङ्गानां द्वात्रिंशदधिकानि चत्वारि शतानि ४३२, अष्टादशानां चतुर्विंशत्या गुणने एतावत्याः सङ्ख्याया भावात् ॥ ४४६१ ॥ सम्प्रति “पढमस्स य कज्जस्स य" इत्यादि पदव्याख्यानार्थमाहपढमं कजं नामं, निक्कारण दप्पतो [तु] पढमपयं ।। पढमे छक्के पढम पाणइवादो मुणेयव्वो ॥ ४४६२॥ [तुला-जीभा ६२९] अत्र [प्रथमं कार्यं ] 'निष्कारणं नाम' दर्पः। प्रथमं पदं दर्पकः दर्पः । शेषं सुगमम्॥ ||१६६८ (A) ४४६२॥ गाथा ४४६१-४४६९ स्थापनाभङ्गादिः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy