________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १६६८ (A)
बिइयस्स य कज्जस्स य, पढमेण पएण सेवियं जं तु । तइए छक्के अब्भिंतरं तु सेसेसु वि पएसु ॥ ४४६१॥
व्याख्या प्राग्वत्। तदेवं द्वितीयकार्यस्य कल्पलक्षणस्य 'प्रथमदर्शनरूपं पदममुञ्चता अष्टादशपदानि सञ्चारितानि एवं ज्ञानादिलक्षणैर्द्वितीयादिभिरपि पदैस्त्रयोविंशतिसङ्ख्याकैः प्रत्येकमष्टादशपदानि सञ्चारयितव्यानि । सर्वसङ्ख्यया भङ्गानां द्वात्रिंशदधिकानि चत्वारि शतानि ४३२, अष्टादशानां चतुर्विंशत्या गुणने एतावत्याः सङ्ख्याया भावात् ॥ ४४६१ ॥
सम्प्रति “पढमस्स य कज्जस्स य" इत्यादि पदव्याख्यानार्थमाहपढमं कजं नामं, निक्कारण दप्पतो [तु] पढमपयं ।। पढमे छक्के पढम पाणइवादो मुणेयव्वो ॥ ४४६२॥ [तुला-जीभा ६२९]
अत्र [प्रथमं कार्यं ] 'निष्कारणं नाम' दर्पः। प्रथमं पदं दर्पकः दर्पः । शेषं सुगमम्॥ ||१६६८ (A) ४४६२॥
गाथा ४४६१-४४६९ स्थापनाभङ्गादिः
For Private And Personal