________________
Shri Mahavir Jain Araphaga Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १६६९ (A)
बिइयं कजं कारण, पढमपयं तत्थ दंसणनिमित्तं । पढमं छक्के वयाई, तत्थ वि पढमं तु पाणवहो ॥ ४४६५॥[जी.भा.६३२] द्वितीयं कार्यं नाम कारणं कल्प इत्यर्थः। तत्र प्रथमपदं दर्शननिमित्तम् । प्रथम षट्कं व्रतानि । तत्र प्रथमं पदं प्राणवधः ॥ ४४६५ ॥ दसणममुयंतेणं, पुव्वकमेणं तु चारणीयाइं । अट्ठारस ठाणाइं, एवं नाणाइ एक्केक्को ॥ ४४६६॥ [जी.भा.६३३]
दर्शनं दर्शनपदं प्रथमममुञ्चता पूर्वक्रमेणाष्टादश स्थानानि चारणीयानि । एवं ज्ञानादिरेकैको भेदः सञ्चारयितव्यः ॥ ४४६६ ॥
चउवीसऽट्ठारसगा, एवं एए हवंति कप्पम्मि । दस होति अकप्पम्मी, सव्वसमासेण मुण संखं ॥ ४४६७ ॥ [जी.भा.६३४] |*
|१६६९ (A) एवम् उक्तेन प्रकारेण कल्पे चतुर्विंशतिरष्टादशका भवन्ति चत्वारि शतानि द्वात्रिंशानि
गाथा ४४६१-४४६९ स्थापनाभङ्गादिः
For Private And Personal