SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Araphaga Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६६९ (A) बिइयं कजं कारण, पढमपयं तत्थ दंसणनिमित्तं । पढमं छक्के वयाई, तत्थ वि पढमं तु पाणवहो ॥ ४४६५॥[जी.भा.६३२] द्वितीयं कार्यं नाम कारणं कल्प इत्यर्थः। तत्र प्रथमपदं दर्शननिमित्तम् । प्रथम षट्कं व्रतानि । तत्र प्रथमं पदं प्राणवधः ॥ ४४६५ ॥ दसणममुयंतेणं, पुव्वकमेणं तु चारणीयाइं । अट्ठारस ठाणाइं, एवं नाणाइ एक्केक्को ॥ ४४६६॥ [जी.भा.६३३] दर्शनं दर्शनपदं प्रथमममुञ्चता पूर्वक्रमेणाष्टादश स्थानानि चारणीयानि । एवं ज्ञानादिरेकैको भेदः सञ्चारयितव्यः ॥ ४४६६ ॥ चउवीसऽट्ठारसगा, एवं एए हवंति कप्पम्मि । दस होति अकप्पम्मी, सव्वसमासेण मुण संखं ॥ ४४६७ ॥ [जी.भा.६३४] |* |१६६९ (A) एवम् उक्तेन प्रकारेण कल्पे चतुर्विंशतिरष्टादशका भवन्ति चत्वारि शतानि द्वात्रिंशानि गाथा ४४६१-४४६९ स्थापनाभङ्गादिः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy