SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhega Kendra www.kobatirth.org Acharya Shry Kailashpagarsuri Gyanmandir व्यवहारसूत्रम् दशम उद्देशकः १६६९ (B) ४३२ भङ्गानां भवन्तीति भावः । अकल्पे दर्प दशाष्टादशका भवन्ति, अशीतं शतं १८० भङ्गानां भवतीति भावः। एतां कल्पे दर्षे च सर्वसमासेन सङ्ख्यां जानीहि ॥ ४४६७ ॥ सोऊण तस्स पडिसेवणं तु आलोयणाकमविहिं च । आगम पुरिसजायं, परियाग बलं च खेत्तं च ॥ ४४६८॥ [जी.भा.६३६] | श्रुत्वा तस्य आलोचकस्य प्रतिसेवनाम्, आलोचनाक्रमविधिं च आलोचनाक्रमपरिपार्टी चाऽवधार्य, तथा तस्य यावानागमोऽस्ति तावन्तमागमम्, तथा पुरुषजातं अष्टमादिभिर्भावितमभावितं वा, पर्यायं गृहस्थपर्यायो यावानासीद् यावांश्च तस्य व्रतपर्यायः तावन्तमुभयपर्यायम्, बलं शारीरिकं तस्य, तथा यादृशं तत् क्षेत्रम् । एतत् सर्वमालोचकाचार्यकथनतः स्वतो दर्शनतश्चावधार्य स्वदेशं गच्छति ॥ ४४६८ ॥ तथा चाह आहारेउं सव्वं, सो गंतूणं पुणो गुरुसगासं । तेसि निवेदेइ तहा, जहाणुपुब्बिं गतं सव्वं ॥ ४४६९॥ [तुला-जी.भा.६३७] सः आलोचनाचार्याय प्रेषितः सर्वम् अनन्तरोदितम् आ-समन्ताद् धारयित्वा पुनरपि गाथा ४४६१-४४६९ स्थापनाभङ्गादिः |१६६९ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy