SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६७० (A) www.kobatirth.org स्वदेश गमनेन गुरुसकाशं गत्वा तेषां गुरूणां सर्वं तथा निवेदयति यथा आनुपूर्व्या परिपाट्या गतम् अवधारितम् ॥ ४४६९ ॥ Acharya Shri Kailashsagarsuri Gyanmandir सो ववहारविहिण्णू, अणुमज्जित्ता सुतोवएसेणं । सीसस्स देइ आणं, तस्स इमं देहि पच्छित्तं ॥ ४४७० ॥ [ जी. भा. ६३८] सः आलोचनाचार्यो व्यवहारविधिज्ञः कल्प-व्यवहारात्मके छेदसूत्रे अनुमज्य पौर्वापर्यपर्यालोचनेन श्रुततात्पर्ये निषण्णो भूत्वा श्रुतोपदेशेन रागद्वेषतोऽन्यथा तस्य पूर्वप्रेषितस्य स्वशिष्यस्याऽऽज्ञां ददाति । यथा - ' गत्वा तस्येदं प्रायश्चित्तं देहि' ॥ ४४७० ॥ किं तत् ? इत्याह पढमस्स य कज्जस्स य, दसविहमालोयणं निसामित्ता । नक्खत्ते भे पीडा, सुक्के मासं तवं कुणसुं ॥ ४४७१ ॥ [जी.भा.६३९] प्रथमस्य कार्यस्य दर्पलक्षणस्य सम्बन्धिनीं दर्पादिपदभेदतः दशविधां दशप्रकाराम् १. जीतकल्प भाष्ये इतोऽग्रे ६४० -३ गाथा चतुष्कं विद्यते ॥ For Private And Personal गाथा ४४७०-४४८० सङ्केतेन प्रायश्चित्तदानम् १६७० (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy