________________
Shri Mahavir Jain Aradwyo Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम्
दशम उद्देशकः
१६७० (B)|
आलोचनां निशम्य आकर्ण्य परिभावितम्। यथा-नक्षत्रे नक्षत्रशब्देनात्र मासः सूचितः, मासे मासप्रमेयप्रायश्चितविषये भे भवतः पीडा व्रतषट्कपीडा कायषट्कपीडा, कल्पादिषट्कपीडा वा आसीत्। साऽपि च सुक्के ति शुक्ले इति साङ्केतिकी संज्ञेति उद्घातितं मासं तपः कुर्यात् ॥ ४४७१ ॥ यदि चातुर्मासं षण्मासं वा लघुप्रायश्चित्तमापनो भवेत् तदेवं कथयति
'पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा चउमास तवं कुणसु सुक्के ॥ ४४७२॥ पढमस्स य कजस्स य, दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा, छम्मासतवं कुणसु सुक्के ॥ ४४७३॥ [जी.भा.६४७] ॥ ४४७३॥ गाथाद्वयमपि व्याख्यातार्थम् ॥ एवं ता उग्घाए, अणुग्घाए ताणि चेव किण्हम्मि । मास-चउमास-छम्मासियाणि, छेयं अतो वोच्छं ॥ ४४७४॥
गाथा ४४७०-४४८०
सङ्केतेन प्रायश्चित्तदानम्
|१६७० (B)
[तुला-जी.भा.६४४]
For Private And Personal