SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradwyo Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १६७० (B)| आलोचनां निशम्य आकर्ण्य परिभावितम्। यथा-नक्षत्रे नक्षत्रशब्देनात्र मासः सूचितः, मासे मासप्रमेयप्रायश्चितविषये भे भवतः पीडा व्रतषट्कपीडा कायषट्कपीडा, कल्पादिषट्कपीडा वा आसीत्। साऽपि च सुक्के ति शुक्ले इति साङ्केतिकी संज्ञेति उद्घातितं मासं तपः कुर्यात् ॥ ४४७१ ॥ यदि चातुर्मासं षण्मासं वा लघुप्रायश्चित्तमापनो भवेत् तदेवं कथयति 'पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा चउमास तवं कुणसु सुक्के ॥ ४४७२॥ पढमस्स य कजस्स य, दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा, छम्मासतवं कुणसु सुक्के ॥ ४४७३॥ [जी.भा.६४७] ॥ ४४७३॥ गाथाद्वयमपि व्याख्यातार्थम् ॥ एवं ता उग्घाए, अणुग्घाए ताणि चेव किण्हम्मि । मास-चउमास-छम्मासियाणि, छेयं अतो वोच्छं ॥ ४४७४॥ गाथा ४४७०-४४८० सङ्केतेन प्रायश्चित्तदानम् |१६७० (B) [तुला-जी.भा.६४४] For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy