________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६७१ (A)
www.kobatirth.org
एवम् उक्तेन प्रकारेण तावद् उद्घाते लघुरूपे मास- चतुर्मास षण्मासलक्षणे प्रायश्चित्ते समापतितेऽभिहितम् । अनुद्घाते गुरुके समापतिते तान्येव मास- चतुर्मास - षण्मासानि - किण्हमित्यनेन पदेन विशेषितानि वक्तव्यानि ॥ ४४७४ ॥ तद्यथा
पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा, किण्हे मासं तवं कुणसु ॥ ४४७५ ॥ पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा, चउमासतवं कुणसु किण्हे ॥४४७६ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
पढमस्स य कज्जस्स य, दसविहमालोयणं निसामेत्ता । नक्खत्ते भे पीडा, छम्मासतवं कुणसु किण्हे ॥४४७७ ॥ [ जी.भा.६४६,६४८]
छेयं अतो वोच्छं [गा. ४४७४] ति अतः परं छेदम् उपलक्षणमेतत्, मूलादिकं च प्रायश्चित्तं वक्ष्ये ॥ ४४७५ || ४४७६ ॥ ४४७७ ॥
तदेवाह
For Private And Personal
गाथा
|४४७०-४४८०
सङ्केतेन प्रायश्चित्तदानम्
१६७१ (A)