________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashpagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १६७१ (B)
छिंदंतु व तं भाणं, गच्छंतु व तस्स साहुणो मूलं । अव्वावडा व गच्छे, अबिइया वा पविहरंतु॥ ४४७८॥ [जी.भा.६४९]
वा शब्दः विकल्पने । अथवा यदि छेदप्रायश्चित्तमापन्नो भवति तदैवं सन्दिशति'भाजनं छिन्दन्तु' ॥ ४४७८॥
अत्र शेषव्याख्यानार्थमिदं गाथाद्वयमाहछब्भागंगुल पणगे, दसराए तिभाग अद्ध पण्णरस । वीसाए तिभागूणं, छब्भागूणं तु पणवीसं ॥ ४४७९॥
गाथा मास चउमास छक्के, अंगुल चउरो तहेव छच्चेव ।
४४७०-४४८०
| सङ्केतेन एए छेयवियप्पा, नायव्वा जहकमेणं तु ॥ ४४८०॥
प्रायश्चित्तदानम् पञ्चके पञ्चरात्रिन्दिवप्रमाणे छेदे समापन्ने एवं सन्देशं कथयति 'भाजनरूपस्याऽङ्गलषड्भागे |४|१६७१ (B) || छिन्दन्तु'। दशरात्रे छेदे समापतिते 'त्रिभागमङ्गुलस्य भाजनं छिन्दन्तु'। पञ्चदशे पञ्चदशरात्रे |
For Private And Personal