SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashpagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६७१ (B) छिंदंतु व तं भाणं, गच्छंतु व तस्स साहुणो मूलं । अव्वावडा व गच्छे, अबिइया वा पविहरंतु॥ ४४७८॥ [जी.भा.६४९] वा शब्दः विकल्पने । अथवा यदि छेदप्रायश्चित्तमापन्नो भवति तदैवं सन्दिशति'भाजनं छिन्दन्तु' ॥ ४४७८॥ अत्र शेषव्याख्यानार्थमिदं गाथाद्वयमाहछब्भागंगुल पणगे, दसराए तिभाग अद्ध पण्णरस । वीसाए तिभागूणं, छब्भागूणं तु पणवीसं ॥ ४४७९॥ गाथा मास चउमास छक्के, अंगुल चउरो तहेव छच्चेव । ४४७०-४४८० | सङ्केतेन एए छेयवियप्पा, नायव्वा जहकमेणं तु ॥ ४४८०॥ प्रायश्चित्तदानम् पञ्चके पञ्चरात्रिन्दिवप्रमाणे छेदे समापन्ने एवं सन्देशं कथयति 'भाजनरूपस्याऽङ्गलषड्भागे |४|१६७१ (B) || छिन्दन्तु'। दशरात्रे छेदे समापतिते 'त्रिभागमङ्गुलस्य भाजनं छिन्दन्तु'। पञ्चदशे पञ्चदशरात्रे | For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy