________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
अदृष्टो वा सन्तौ दृष्टाऽदृष्टरूपौ द्वावपि मायिनौ भवतः ॥ ३९४९ ॥ हाणादिसु तं दिस्सा, पुच्छा सिट्ठे हरंति 1
गुरु गुरुगा चेव, सचित्ते अचित्ते तिविहं पुण ॥ ३९५०॥
परम्परया कथमपि श्रुतम्, यथा - अमुकोऽस्मानभिधार्य समागच्छन् अन्तरा पथि सचित्तं लब्धवान् परं सोऽन्यत्र गतः, स्वगणं वा गतवान् । ततस्तं मृगयमाणैस्तैः स्नानादिषु १५२९ (B) स्नानादिसमवसरणेषु तं दृष्ट्वा पृच्छा कृता । यथा- 'त्वममुके कालेऽस्माकमभिधार्य समागच्छन्नन्तरा सचित्तमुत्पादितवान् ?' । तेन च यथावस्थितं शिष्टम् । ततः से तस्य सकाशात् सचित्तं हरन्ति । अथ स न ददाति तर्हि बलाद् व्यवहारेण दाप्यते, मायाप्रत्ययश्च तस्य गुरुको मासः प्रायश्चित्तम् । सचित्तापहरणे चत्वारो गुरुकाः । अचित्ते पुनस्त्रिविधम्जघन्योपधिनिष्पन्नं मध्यमोपधिनिष्पन्नम् उत्कृष्टोपधिनिष्पन्नं च । अत्रैवान्यकर्तृकं किञ्चिद्विशेषसूचकं गाथाद्वयम् -
दुविहो अभिधारेंतो, दिट्ठश्मदिट्ठोर व होति नायव्वो । अभिधारिज्जंतगसंतएहिं दिट्ठो व अन्नेहिं ॥१॥
१. सच्चित्ते अच्चित्ते - ला. ॥
सूत्रम् *
www.kobatirth.org
दशम
उद्देशकः
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
गाथा
| ३९४४-३९५०
श्रुतोपसम्पदादिः
१५२९ (B)