________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहारसूत्रम्
दुविहो अभिधारतो, दिट्ठमदिट्ठोर य होइ नायव्वो। श्री
अभिधारिजंतगसंतएहिं दिट्ठो व अन्नेहिं ॥ ३९४७ ॥
अभिधारयन् द्विविधो द्रष्टव्यः, तद्यथा-दृष्टः१ अदृष्टश्चर। तत्र दृष्टोऽभिधार्यमाणसत्कैः | दशम || साधुभिरन्यैर्वा । अदृष्टो न केनापि दृष्टः ॥ ३९४९ ॥ उद्देशक:
सचित्ते अंतरा लद्धे, जो उ गच्छति अन्नहिं। १५२९ (A)|
जो तं पेसे सयं वा वि, नेइ तत्थ अदोसवं ॥ ३९४८॥
सचित्ते अन्तरा पथि लब्धे योऽभिधारयन् अन्यत्र गच्छति, स्वगच्छं वा प्रतिनिवर्त्तते, तत्र यत् तत् सचित्तं लब्धमभिधारितस्य प्रेषयति, स्वयं वा नयति, सोऽदोषवान् ॥ ३९४८ ॥
जो उ लद्धं वए अण्णं, सगणं पेसवेइ वा। दिट्ठो व अदिट्ठो वा, माई होति उ दोनि वी ॥ ३९४९ ॥ यस्तु सचित्तं लब्ध्वा अन्यमाचार्यं व्रजति, स्वगणं वा तत् सचित्तं प्रेषयति, दृष्टो
गाथा ३९४४-३९५०
श्रुतोपसम्पदादिः
|१५२९ (A)
१. व संतऽदिट्ठा-ला.॥
For Private And Personal