SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दशम अद्वैव पज्जयाई, चउवीसं भाउ-भगिणी सहियातिं। एवइयच्चिय माउलसुयादयो परयरा वल्ली ॥ ३९४६ ॥ व्यवहारसूत्रम् मातुः माता पिता२ भ्राता३ भगिनी४ च। एवं पितुरपि चत्वारि वक्तव्यानि। * तद्यथा- माता १ पिता २ भ्राता ३ भगिनी ४ च। भ्रात्रादीनां तु चतुर्णां प्रत्येकं द्वौ | उद्देशकः || द्रष्टव्यौ। तद्यथा-पत्रो दहिता च। भ्रातुः पुत्रो दुहिता, भगिन्या अपि पुत्रो दुहिता, पुत्रस्यापि | १५२८ (B)/ पुत्रो दुहिता, दुहितुरपि पुत्रो दुहिता च। अष्टौ च प्रार्यकाणि भ्रातृ-भगिनीसहितानि। तद्यथा- मातामह्या अपि माता१ पितार भ्राता३ भगिनी४, पितामहस्यापि माता पितार भ्राता३ भगिनी४ । सर्वसङ्ख्यया मिश्रवल्ली चतुर्विंशतिः- अष्टावार्यकाणि ८, अष्टौ प्रार्यकाणि, अष्टौ च भ्रात्रादिचतुष्टयस्य प्रत्येकं द्विकभवनात्। तथा चाह- एतावत्येव मिश्रवल्ली। मातुलसुतादयः परतरा वल्ली। ते च मातुलसुतादयो यदि तमभिधारयन्ति तदा स लभते। अथाऽऽचार्यमभिधारयन्ति तदा आचार्यस्य। ये पुनः परतरे स्वजना ये चान्ये ते सर्वेऽभिधारयतो सम्पदादिः वा आचार्यस्य वा भवन्ति ॥ ३९४५ ॥ ३९४६॥ ४|१५२८ (B) गाथा ४३९४४-३९५० श्रुतोप ܀܀܀ १. 'ते सर्वे आचार्यस्यैवाभवन्ती ति इति' गुरुतत्त्ववि. २-२४७ ।। For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy