________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम उद्देशकः
१५३० (A)
www.kobatirth.org
दिट्ठो मायी१ अमायीर, एवमदिट्ठो वि होइ दुविहो उ । अमायी उ अप्पिणती, मायी उ न अप्पिणे जो उ ॥ २ ॥
आद्यगाथाव्याख्यानं प्राग्वत् । दृष्टो द्विविध:- मायी१ अमायी२ च । एवमदृष्टोऽपि द्विविधो भवति- मायी१ अमायी२ च । तत्र अमायी लब्धं सचित्तादिकमर्पयति । यस्तु मायी स नार्पयति, ततः स बलाद् व्यवहारेण दाप्यते । शेषं तथैव ॥ ३९५० ॥
एवं ता जीवंते अभिधारेंतो उ एइ जो साहू |
कालगते एयम्मि उ, इणमन्नो होइ ववहारो ॥ ३९५१ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
एवं तावद् जीवत्यभिधार्यमाणे योऽभिधारयन् साधुरागच्छति तस्य व्यवहारः । कालगते पुनः एतस्मिन् अभिधार्यमाणे अयमन्यो भवति व्यवहारः ॥ ३९५१ ॥
तमेवाह
अप्पत्ते कालगते, सुद्धमसुद्धे अदेंत देंते य ।
पुव्विं पच्छा निग्गय, संतमसंते सुते बलिया ॥ ३९५२ ॥
For Private And Personal
܀܀܀܀
गाथा
| ३९५१-३९५५ कालगते अभिधार्यमाणे व्यवहारः
१५३० (A)