SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५५३ (A) तत्राहकालं कुव्वेज सयं, अमुहो वा होज अहव आयरितो। अप्पत्ते पत्ते वा, आराहण तह वि भयणेवं ॥ ४०३२ ॥ कोऽपि आलोचनां ग्रहीष्यामि इत्यालोचनापरिणामपरिणत आलोचनाग्रहणाय सम्प्रस्थित आलोचनार्हसमीपम्। स च तमप्राप्त एवापान्तराले स्वयं कालं कुर्यात्, यदि वा प्राप्तोऽपि रोगवशादमुखो जातः, अथवा तस्याऽप्राप्तवत एव स आलोचनार्ह आचार्यः कालगतः, यदि वा प्राप्तवतोऽप्यमुखो जातः, ततः स एवमालोचनापरिणामपरिणत आलोचनाया असम्भवेऽपि कालं कुर्वनाराधकः । यदि पुनर्न सम्यगालोचनापरिणामपरिणतस्तदा सोऽनाराधकः । स च तथाकालगतो दीर्घसंसारी भवति । एवमाराधना आलोचनार्हे प्राप्तेऽप्राप्ते वा भजनया भवति ॥ ४०३२॥ सम्प्रत्यागमव्यवहारिणामपि पुरत आलोचनायां गुणानुपदर्शयतिअवराहं वियाणंति, तस्स सोहिं च जइ वि। तहाऽवाऽऽलोयणा वुत्ता, आलोएंते बहू गुणा ॥ ४०३३॥ [जी.भा.१३०] ||१५५३ (A) १. तधेवालो०- ला.। तहावि आलो० मु.॥ गाथा ४०२९-४०३४ प्रायश्चित्तविधि: For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy