SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५५२ (B) www.kobatirth.org आगमववहारी छव्विहो वि आलोयणं निसामेत्ता । देति ततो पच्छित्तं, पडिवज्जति सारिओ जइ य ॥ ४०३० ॥ Acharya Shri Kailashsagarsuri Gyanmandir आगमव्यवहारी षड्विधोऽपि परस्याऽऽलोचनां निशम्य ततः प्रायश्चित्तं ददाति । यदि च कमप्यराधं विस्मृतं स्मारितस्सन् सम्यक् प्रतिपद्यते तदा स्मारयति च । अन्यथा तस्याऽऽलोचनामेव न ददाति ॥ ४०३० ॥ साम्प्रतमुत्तरार्द्धं व्याख्यानयति आलोइय-पडिक्कंतस्स होइ आराहणा तु नियमेण । अणालोइम्मि भयणा, किह पुण भयणा हवति तस्स ? ॥ ४०३१ ॥ [तुला जी. भा. १२७] पूर्वमपराधजातमालोचितम्, ततस्तस्मात् प्रतिक्रान्तस्य अपुनःकरणतया प्रतिनिवृत्तस्य नियमेन पर्यन्ते सम्यगाराधना भवति । अनालोचिते पुनर्भजना । आह- कथं पुनरनालोचिते तस्याराधनाविषये भजना भवति ॥ ४०३१ ॥ For Private And Personal गाथा ४०२९-४०३४ प्रायश्चित्तविधि: १५५२ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy